________________ मोयपडिमा 154 - अभिधानराजेन्द्रः - भाग 6 मोरंड स्निग्धा उच्यन्ते। ते उभयेऽपि शिथिले देहे क्षपणेनोष्णेन वाऽभितापिताः पूर्वव्याख्यानुसारेणेयं गाथा स्वयं भावनीया, अधिकार्थाभावात् / सन्तः पतन्ति / (व्य०६ उ०) (प्रमेहकणिका 'पमेहकणिया' शब्दे तदनन्तरमन्यान् मधुरकेण उल्लणेण सह उपलक्षणमेतत् अन्यैर्वा पञ्चमभागे 501 पृष्ठे गता) यूषप्रकारैः सह भक्तं भुङ्क्ते, ततः परमन्यान् सप्तसप्तकान् यानि तस्य संप्रति द्रव्यादितो मार्गणामाह-- व्याधेरविरुद्धानि तैर्दध्यादिभिः सह भावयित्वा भुङ्क्ते / तदनन्तरं दवे खेत्ते काले, भावम्मिय होइसा चउविगप्पा। सर्वप्रचारा भवति। दवे उ होइ मोयं,खेत्ते गामाइयाण बहिं ||18|| एतदेवाऽऽह महुरेणं सत्तन्ने, भाविता उल्लणादिणा। काले दिया व रातो, भावे साभावियं व इयरं वा। दहिगादीण भावित्ता, ताहे ण सत्तसत्तए।।१०४।। सिद्धाए पडिमाए, कम्मविमुक्को हवइ सिद्धो Ill अत्रादिशब्दादन्येषां यूषप्रकाराणा परिग्रहः / व्याख्यातप्रायम्। देवो महड्डितो वाऽवि, रोगातोऽहवाँ मुचति। साम्प्रतमुपसंहारमाहजाती कणगवण्णो उ, आगते य इमो विही // 10 // एवमेसा उखुड्डिया, पडिमा होइ समाणिया। सा क्षुल्लिका मोकप्रतिमा चतुर्विकल्पा-चतुराश्रिता भवति, तद्यथा भोचाऽऽरुहंते चोडसेण, अभोचा सोलसेण तु / / 10 / / द्रव्ये, क्षेत्रे, काले, भावे च। तत्र-द्रव्ये भवति। मोकमापातव्यम्, क्षेत्रे एवमेषा क्षुल्लिका मोकप्रतिमा भवति / सा च भुक्त्वा आरोहताग्रामादीनां बहिः, काले-दिवा रात्रौ वा, भावे-तन्मोकं स्वाभाविकम्; प्रतिपद्यमानेन चतुर्दशकेन समानीता-समाप्ति नीता भवति। अभु-क्त्वा इतर वा। तत्रस्वाभाविकमापिवति, इतरद् त्यजति। अस्यांच प्रतिमायां प्रतिपद्यमानेन-षोडशकेन / आरुहन्ते इत्यत्र सप्तमी तृतीयार्थे प्रतिसिद्धायां कश्चित्कालं कुर्वन् कर्मविमुक्त सिद्धो भवति / यदि वा-देवो पत्तव्या। महर्द्धिकः, अथवा–काले-कारणाभावे रोगाद् विमुच्यते।शरीरेण कनक संप्रति महतीं मोकप्रतिमा व्याख्यातुमाहवर्णो जायते। पालितायां प्रतिमायामुपाश्रयमागतस्यायं वक्ष्यमाणो विधिः / एमेव महल्ली विउ,अट्ठारसमेण नवरि निहाति। तमेवाऽऽह परिहारों अट्ठ दिवसा, नहु रोगि वलिस्स वा एसा / / 103 // उण्होदगे य थोवे, तिभागमद्धे तिभागथोवे य। एवमेव-अनेनैव प्रकारेण महत्यपि मोकप्रतिमा द्रष्टव्या / नवरं सा महुरमभिन्ना महुरग, एकेकं सत्त दिवसाई॥१०१।। अष्टादशकेन निष्ठां याति, परिहारस्तपोऽष्टौ दिवसान्, नचस रोगी भवति उष्णोदकादिकमधिकृतगाथोपन्यस्तमुक्तक्रमेण एकैकं सप्त दिवसान् प्रतिमाप्रभावात्। यदि वा-बलिन एषा प्रतिमा भवति, नेतरस्य। कुर्यादिति गाथापदयोजना / भावना त्वियम्-सप्त दिवसानुष्णोदकेन पडिवत्ती पुण तासिं, चरमनिदाहे व पढमसरते वा॥ ओदनं भुङ्क्ते, चशब्दाद्-द्वितीयान् सप्त दिवसान् जूषमण्डेन पाययेत् संघत्तणधितिजुत्तो, फासुयती दो वि एयातो॥१०७।। (जापयेत्) प्रतिपत्तिः पुनरेतयोः प्रतिमयोश्चरमनिदाघेवा प्रथमशरदिवा। एते चद्वे एतदेवाऽऽह अपि प्रतिमे स्पर्शयति आद्यं संहननं च योऽन्यतमसंहनन-युक्तो धृत्याच ओदणं उसिणोदेणं, दिणे सत्त तु मुंजिउं। वज्रकुड्यसमानः / व्य०६उ०) जूसमंडेण वा अने, दिणे जावेइ सत्तओ // 102 // मोयमही-स्त्री०(मोकमही) प्रश्रवणभूमौ, व्य०६ उ०। पाठसिद्धम् / 'थोव' त्ति अन्यान् तृतीयान् सप्त दिवसान् त्रिभागे | मोया-स्त्री०(मोचा) कदलीवृक्षे, ल०प्र०) उष्णोदके स्तोकं मधुरमोल्लणं मिश्रयित्वा तेन सह भुङ्क्ते, 'तिभागे' मोयाफल-न०(मोचाफल) कदलीवृक्षफले, ल०प्र०) त्ति तदनन्तरमन्यान् सात दिवसान् मधुरस्योल्लणस्य त्रिभाग द्वौ | मोयावइत्ता-अव्य०(मोचयित्वा) प्रव्रज्याभेदे, यथैकेन साधुना तैलार्थमार्गी उष्णोदकस्य मीलयित्वा तेन सह भुङ्क्ते, 'अद्धे' इति-ततः / त्वादासन्नप्राप्तभगिनीवदिति। स्था०४ ठा०४ उ०। परमन्यान् सप्त दिवसानर्द्धमधुरोल्लणस्य मिश्रयित्वा तेन सह कर भुङ् | मोयाविय-त्रि०(मोचित) छोटिते, आ०म०१अ०॥ ते, तिभाग' तितदनन्तरमन्यान् सप्त दिवसान् त्रिभागमुष्णोदकस्यद्वौ मोर-पुं०(मोर) केकिनि, अनु० स्था०। रा०ा जं०। मोरो मउरो इति तु भागौ मधुरोल्लणस्य मिश्रयित्वा तेन सह भुङ्क्ते 'थोव य' त्ति ततः मोर-मयूर-शब्दाभ्यां सिद्धम्। प्रा०१पाद। श्चपचे, दे०ना०६ वर्ग 140 परमन्यान् सप्त दिवसान मधुरोल्लणे स्तोकमुष्णोदकं प्रक्षिप्य तेन सह गाथा। मयूरे, "मोरो सिही बरहिणो" पाइ० ना०४२ गाथा। भुङ्क्ते / एवं पञ्च सप्तकान् मधुरकभिन्नान् स्तोकादिकान् मधुरक मयूर-पुं० बर्हिणि, राण सहितान् भुक्ते। मोरउल्ला-अव्य० मुधाशब्दार्थे , मोरउल्ला मुधा / / 8 / 2 / 214 / / मोरएतदेवाऽऽह उल्ला इति मुधाशब्दार्थे प्रयोक्तव्यम्। मोरउला मुधेत्यर्थः। प्रा०२ पाद। मधुरोल्लणेण थोवेण, मीसे तइयसत्तए। मोरंगचूलिया-स्त्री०(मयूराङ्कचूलिका) आभरणविशेषे, व्य०६उ०| तिभागव्यजुयं चेव, तिभागो चेव मिस्सियं / / 103 / / मोरंड-पुं०मोरण्ड(क) तिलादिमोदके, बृ०१उ०।