________________ मोयणवंदण 453 - अमिधानराजेन्द्रः - भाग 6 मोयपडिमा कराउ मुक्का, न मुचिमो वन्दणकरस्स," आ० चू०३अ०। आव०) करमिव-राजदेयभागमिव मन्यते, ददद् वन्दनकमार्हतः कर इति गृहीतव्रताश्च वयं लौकिककरान्मुक्तास्तावन्न मुच्यामहे तु वन्दनकरस्याहतस्येति मोचनवन्दनकमिति। प्रव०२ द्वार। मोयपडिमा-स्त्री०(मोकप्रतिमा) प्रश्रवणप्रतिमायाम, स्था० 4 ठा०१ उ०ा नि०चू०। सा च-क्षुद्रा, महती चेति द्विविधा / व्य०। दोपडिमाओ पण्णत्ताओ। तं जहा-खुड्डिया चेव मोयपडिमा १.महल्लिया चेव मोयपडिमा राखुड्डियाणं मोयपडिमं पडिवण्णस्स अणगारस्स कप्पति से पढमणिदाहकालसमयंसिवा, चरिमणिदाहकालसमयंसि वा बहिया ठाइयव्वा गामस्स वा नगरस्स वा जाव (बृहत्कल्प-१उद्दे०६ सूत्रात्-खेडस्स वा कव्वडस्स वा मडंबस्स वा पट्टणस्स वा आगरस्स वा दोणमुहस्स वा निगमस्स वा) रायहाणीएवा वणंसि वा वणदुग्गंसि वा पव्वयंसि वा पव्वयदुग्गंसि वा भोचा आरुभइ चोदसमेणं पारेइ, अभोचा आरुभइ, सोलसमेणं पारेइ, जाए जाए मोए आ (पा) ईयव्वे दिया आगच्छेह / आईयव्वे रायं आगच्छइ, णो आईयव्वे य सपाणे मत्ते आगच्छह णो आईयव्वे अप्पाणे मत्ते आगच्छइ, आईयटवे एवं सवीए ससणिद्ध ससरक्खे मत्ते आगच्छइ, णो आईयव्वे असरक्खे मत्ते आगच्छइ आईयव्वे / ताए जाए जाए मोए आईयव्वे, तं जहा-अप्पे वा बहुए वा एवं खलु एसाखुडिया मोयपडिमा अहासुत्तंजाव अणुपालिया भवइ / // 37 // महल्लियाणं मोयपडिमंपडिवण्णस्स अणगारस्स कप्पति से पढमसरयकालंसि०जाव पव्वयविदुग्गंसि वा भोचा आरुभइ सोलसमेणं पारेइ, अमोचा आरुभइ अट्ठारसमेणं पारेइ / जाए जाए मोए आईयव्वे तह चेव आणाए अणुपालिया भवइ // 38 // द्वे प्रतिमे प्रज्ञप्ते, तद्यथा-क्षुल्लिका च मोकप्रतिमा 1! महती च मोकप्रतिमा 2 / मोकं कायिकी। तदप्युत्सर्गप्रधाना प्रतिमा मोकप्रतिमा। तत्र क्षुल्लिकाणामिति प्राग्वत् / मोकप्रतिमा प्रतिपन्न-स्याऽनगारस्य कल्पते (से) तस्य प्रथमनिदाधकालसमये वा बहिमिंस्यवा यावत्करणात् नगरादिपरिग्रहः / राजधान्यां वा वने वा, एकजातीयद्रमसंझातःवन, विदुर्गे वा-नानाजातीयद्रुमस-घाते. पर्वते प्रतीते, पर्वतविदुर्गेअनेकपर्वतसङ्घातरूपे भुक्त्वा यदि प्रतिमामारोहति-प्रतिपद्यते, तदा चक्षुर्दशनेन भक्तेन पारयति-समापयति / अथ अभुक्त्वा आरोहति तदा षोडशकेन भक्तेन पारयति, तेन च जात जातं मोक-कायिकी (आईयव्ये) पातव्यम्, आगमने च दिवा आगच्छति / एवं महत्या अपि प्रतिमायाः सूत्रं वाच्यम्। विशेषोऽपि पाठसिद्ध एव। संम्प्रति भाष्यप्रपञ्चः तत्र मोकप्रतिमाशब्दार्थमाहसव्वातो पडिमातो, साधू मोयंति पावकम्मेहिं। एएण मोयपडिमा, अहिगारों इंह तु मोएणं // 88|| मोचयति पापकर्मभ्यः साधुमिति मोका उदकादित्वादन्यदपि कुर्वन्ति, सो चासौ प्रतिमा च मोकप्रतिमा। एतेनान्वर्थेन सर्वा अपि प्रतिमाः साधु पापकर्मभ्यो मोचयन्तीति कृत्वा मोकप्रतिमाः प्राप्नुवन्ति, ततो विशेषप्रतिपादनार्थमिहाधिकारः-- प्रयोजनं मोकेन, मोकापरित्यागप्रधाना प्रतिमा मोकप्रतिमेति। (व्य)। (अत्रत्यविषमपदानांव्याख्या 'वण' शब्दे) सम्प्रति येन विधिना बहिर्निर्गच्छति तं विधिमाहनिसिजं च चोलपट्ट-कप्पं घेत्तूण मत्तगं चेव / एगंते पडिवजति, काऊण दिसाण वाऽऽलोयं // 10 // निषद्यां सोऽत्तरा चोलपट्टकल्पं मात्रकं च-कायिकीमात्रकं गृहीत्वा ग्रामादेर्बहिर्विनिर्गच्छति / विनिर्गत्यैकान्ते प्रतिमा प्रतिपद्यते / तत्र कायिकीसमागमे तां मात्रके व्युत्सृज्य नाऽपाते-असंलोके दिशा (शं)वाऽऽलोकं कृत्वा आपिवति, यद्यपि सः ज्ञानातिशय्यतिशयज्ञानेनैव जानाति-सागारिकोऽस्ति नवेति तथापि सामाचारी पालिता भवत्विति कृत्वा दिशालोकं कृत्वा व्युत्सृजत्यापिवति वा। सम्प्रति कल्पादिग्रहणे प्रयोजनमाहपाउणइ तं पवाए, तत्थ निरोहेण जिज्जए दोसा। सिण्हाइपरित्ताणं, च कुणति अबुण्हवाते वा ||1|| तं कल्पं प्रतिवाते प्रावृणोति, तत्र च प्रावरणे कृते वातनिरोधेन यः प्रवाते वा तत्सम्पर्केणापादितो दोषः स जीर्यते / यदि वा-स कल्पः 'सिण्हादिपरित्ताणं' लक्ष्णादि-सचित्तरजःपरित्राणं करोति / अथवाप्रत्युष्णे वाते वाति स प्रावियते मोकमापिवेदित्युक्तम्। तत्र मोकस्वरूपमाहसाभावियं च मोयं,जाणइ जं वाऽवि होइ विवरीयं / पाणवीय ससणिद्धं, ससरक्खाधिराय न पिएज्जा||२|| स प्रतिमाप्रतिपन्नो यन्मोकं स्वाभाविकं, यच्च भवति विपरीतं तत्सर्वं जानाति / तत्र स्वाभाविकमापिबति / इतरविपरीतं प्राण-संसक्तम्बीजसन्मित्रं सस्निग्धं सरजस्काधिराजकलितं न पिबति। तत्र प्राणसंसक्तं कथयतिकिमिकुडे सिया पाणा, ते य उण्हाभिताविया। मोएण सह मेज्जण्हु, निसिरे ते उछायॉए|३|| कृमिसंकुलं कोष्ठ म्-उदरं तत्र कृमिकोष्ठ स्युः प्राणिनः कृमिरूपास्ते चोष्णेनाभितापिताः सन्तो मोकेन कायिक्या सार्धमागच्छेयुस्ततस्तान् छायायां निसृजेत्। बीजादिप्रतिपादनार्थमाहबीयं तु पोग्गला सुक्का, ससणिद्धातु चिक्कणा। पडंति सिथिले देहे, खमणुण्हामिताविया ||6|| बीजं नाम-शौक्राः पुद्गलास्ते च द्विधा-चिक्कणाः, अचिकणाश्च / तत्राचिक्कणा बीजग्रहणेन गृहीताः, चिक्कणाः स