SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ मोय 452 - अमिधानराजेन्द्रः - भाग 6 मोयणवंदण केन पीतेन साधुरपि वशीक्रियेत, वशीकृतश्चात्र भाषेत, प्रतिगमनादीनि शानातः परमन्यदस्तीत्यर्थः / अतो लघु शीघ्रं नयता किमर्थमित्थं वा कुर्यात्। तस्मान्न पातव्यम् / कारणे पुनराचमनमापानं वा कुर्यात्। कथयति? इत्याह-मा सागारिको 'ममापि एतदौषधं प्रयच्छत' इत्येवं तथा चाऽऽह मार्गयेत् / यदा तु नास्त्यतः परमिति प्रतिषेधः कृतस्तदा व्यवच्छेदः सुत्तेणेवऽववाओ,आयमइ पियेज्ज वावि आगाढे। तो भवतीति न भूयो मार्गयति इत्यर्थः। आयमणं आमयऽणा-मए य पियणं तु रोगम्मि॥३०६।। नविते कहिंति अमुको,खइओ ण वितावि एत अमुईए। सूत्रेणैवापवादो दर्शाते-आगाढे रोगातङ्के आचामेद्, पि वेद वेति यदुक्तं घेत्तुंणयणं खिप्पं, ते वि य वसहिं सयमुर्वेति // 31 // सूत्रेतत्राचमनं निर्लेपनमामये-रोगे, अनामये च निशाकल्पं भवति; पानं | ते साधवो न कथयन्ति यथा अमुकः साधुरहिना खादितः, त तु रोग एव संभवति नान्यदा। अप्यार्यिका न कथयन्ति यथैतन्मोकममुकस्याः सत्कमिति: गृहीत्वाच तत्रायं विधिः क्षिप्रं नयनं कर्तव्यं पूर्वोक्तेन च विधिना ते स्वकाम्-आत्मीयां वसतिमुदीहरयणादिगमणं, सामारियपुच्छिए य अइगमणं। पयान्ति। रत्तिं सागारियजुयाणं, कप्पइ गमणं जहिं च भयं // 310 / / आह–अमुकः साधुःदष्टोऽमुकस्या या मोकमिदमिति दीर्पण एकस्याऽपि साधो रदनेन क्षणे कृते स्वपक्षमेकाभावे संयति कथ्यते ततः को दोषः? इत्याहप्रतिश्रये गमनम्, ततस्तासां सागारिके पृष्ट सति अतिगमनम्- प्रवेशः जायति सिणे हो एवं, मिण्णरहस्सत्तया यवीसंभो। कर्तव्यः / अथ संयत्याः सर्पदशनं जातं ततस्तासां सागारिकयुक्तानां तम्हा न कहेयव्वं, को व गुणो होइ कहिएणं // 31 / / साधुवसतौ गमनं कल्पते / तत्र च भयं तदा दीपको ग्रहीतव्यः इति एवं कथ्यमाने तया स्नेहो जायते, भिन्नरहस्यता च भवति। रहस्ये वाक्यशेषः, इति / एष संग्रहगाथा-समासार्थः। भिन्ने विश्रम्भो भवति / यत एते दोषास्तस्मान्न कथयित-व्यम्। को वा साम्प्रतमेनामेव विवृणोति गुणस्तेन कथितेन भवति न कोऽपीत्यर्थः यदा सयतिर्दीर्घजातीयेन दष्टो निहामुत्ता उववा-सिया य योसिहमत्तगा वावि। भवति तदाऽयं विधिःसागारियाइसहिया, सभए दीवेण य ससदा // 311 / / सागारिय सहियाँ नियमा, दीवगहत्था वएज जइनिलयं / अहिना भक्षितःसाधुःस्वपक्ष एव साधूनां मोकं पाय्यते, अथ तेषां सागारियं तु बोहे, सो विजई स एव य विही उ॥३१६।। नाऽस्ति मोकम, कुत इत्याह-नियमाहारं तदिवसं भुक्ता उपवासिका आर्यिका नियमात्सागारिकसहिताः शय्यातरसहायाः सभये वादीपकवा ततो नास्ति मोकम् / अथवा व्युत्सृष्टमात्रकास्ते तत्क्षण एव मोकं हस्ता यतीनां निलयं व्रजेयुः। स च संयतिसागारिक इतरसंयतसागारिक व्युत्सृष्टमपरं च नास्तीति भावः / ततो निर्ग्रन्थीनां प्रतिश्रये गन्तव्यम्। बोधयति, सोऽपि प्रतिबुद्धः साधून् बोधयति / अत्रापि स एव विधियदि निर्भयं ततएवमेवगम्यते। अथ सभयं ततः सागारिकादिना केनचित् र्मोकदाने द्रष्टव्यः / बृ०५उ०। द्वितीयेन दीपकेन च सहिताः सशब्दा गच्छन्ति / ततः संयतीवसतिं मोयग-पुं०(मोचक) मोचयत्यन्यानपीति मोचकः / ध०२ अधिol प्रविशन्तो यदि नैषेधिकां कुर्वन्ति ततश्चतुर्गुरु। चतुर्गतिविपाकचित्रकर्मबन्धादुच्छोटके, तीर्थकरे, ला "मोयगाणं तथा तिण्णाणं तारयाणं," रा० जी० स० सेवकानां मोचके, कल्प०१ तुसिणीए चउगुरुगा, मिच्छत्ते सारियस्स आसंका। अधि०२ क्षण। पडिबुद्धबोहियासुय,सागारियकज्जदीवणया॥३१२|| मोदक-पुं०। लड्डुके, प्रश्र०५ संव० द्वार। नि०चूला बृका ('अकप्पिय' तूष्णीका अपि यदि प्रविशन्ति तदा चतुर्गुरु, मिथ्यात्वं वा कश्चित् | शब्दे प्रथमभागे 116 पृष्ठे संसक्तत्वमुक्तम्) अत्रमोदकदृष्टान्तं पूर्वसूरयो तूष्णीभावेन प्रविशतो दृष्ट्वा गच्छेत्। सागारिकस्य वाशङ्का भवति। किमत्र व्यावर्णयन्ति-यथा वातापहारी द्रव्य-निचयनिष्पन्नो मोदकः प्रकृत्या कारणं यदेवममी अस्यां वेलायामागता इति स्तेना अमी इति वा मन्य वातमपहरति; पित्तापहद्रव्यनिर्वृत्तः पित्तं, श्लेष्मापहद्रव्यसंजनितःमानो ग्रहणाकर्षणादिकं कुर्यात्, आहन्याद् वा / ततस्तूष्णीकैरपि न श्लेष्माणमित्यादि। स्थित्या तु स एव कश्चिद्दिनमेकमवतिष्ठते, अपरस्तुप्रवेष्टव्यं किन्तु-प्रथमं सागारिक उत्थापनीयः ततस्तेन प्रतिबुद्धेनो, दिनद्वयम्,अन्यस्तु दिवस-त्रयं यावन्मासादिकमपि कालं कश्चिदवत्थितेन बोधितासु संयतीषु सागारिकस्य कार्यदीपना कर्तव्या / एकः तिष्ठते, ततः परं-विनश्यति। स एवानुभावेन रसापर्यायेण स्निग्धमधुरसाधुरहिना दष्ट इह चौषधं स्थापित-मस्ति तदर्थं वयमागताः। त्वादिलक्षणेन कश्चिदेकगुणानुभावः,परस्तुद्विगुणानुभावः, अन्यस्तुततः प्रवर्तिनी भणति त्रिगुणानुभाव इत्यादि। प्रदेशाः कणिक्कादिद्रव्यप्रमाणरूपास्तैः प्रदेशैः स मोयं ति देह गणिणी, थोवं चिय ओसह लहुँ णेव। एव कश्चिदेकप्रसृतिप्रमाणः, अपरस्तु प्रसृतिद्वयमानः,अन्यस्तु पुन:मा मग्गेज्ज सॉगारो, पडिसेहे वावि वुच्छेओ // 313|| प्रसृतित्रयप्रमाण इत्यादि। कर्म०५ कर्म०। अहिदष्टस्यौषधं मोकमिति प्रयच्छत। ततो गणिनी-प्रवर्तिनी यतनया | मोयण-न०(मोचन) पृथग्भावे, प्रव०२द्वार ध० मोकं गृहीत्वा साधूनां ददाति, भणति च स्तोकमेवेदमौषधमत्र दैवव- | मोयणवंदण-न० (मोचनवंदन) षड्वंशे वन्दनकदोषे, 'लोइय
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy