SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ मोय 451 - अभिधानराजेन्द्रः - भाग 6 मोय कृते किन्नाम तदकृत्यमस्ति यस्य प्रतिसेवां न कुर्याताम्। वत्तुं पिता गरहितं, किं पुण चित्तुं करा विलातो वा। सस्सपइट्ठो गोणो, दुरक्खओ सस्सअन्मासे / / 266 वक्तुमपि तावदेतत्मोकरमणं गर्हितम्, किं पुनःसंयत्याः कराद् विलाद् वा मोकं ग्रहीतुम्। अपि च-धासः-चारिः तस्याश्चरणार्थम् गौः प्रविष्टः सन् तस्याभ्यासे धान्यमूले चरन् दूरक्ष्यो भवति, धान्यं महादुःखेन रक्ष्यते इत्यर्थः / एवमयमपि संयत्या मोकेनाचामनप्रसङ्गतः सेवनक्रियां कुर्वन्नवारयितुं शक्य इति भावः। दिवसउ सपक्ख लहुगा, अद्धाणाऽऽगाढगच्छजयणाए। रत्तिं च दोहि लहुगा, विइयं आगाढजयणाए॥३००|| दिवसतः स्वपक्षेऽपि संयतःसंयतीनां,संयतिः संयतानां मोकेन यदाचामति तदा चतुर्लघु, शैक्षाणां तदवलोकनादन्यथाभावो भवेत्।। गृहस्थपरतीर्थिकाश्चोड्डाहं कुर्युः। कथमित्याहअट्ठिसरक्खा वि जिता,लोए णत्थेरिसेडण्णधम्मसुं। सरिसेणं सरिससोही, कीरइ कत्थाइ सोहेज्जा // 301 / / अहो अमी ते श्रमणा यैरेवं मोकेनाचामद्भिरस्थिसरजस्का अपि जिताः, अस्मिन् लोके अन्ये बहवो धर्मा विद्यन्ते परं कुत्रापीदृशं शौचन दृष्ट, सदृशेन च सदृशस्य या शोधिः क्रियते सा किं कुत्रचिच्छोधयेत्शुद्धं कुर्यात्? अशुचिना क्षाल्यमानं न शुध्यतीति भावः / द्वितीयपदेअध्वनिवर्तमानस्य गच्छस्यान्यस्मिन् वा आगाढे कारणे तने यदि कश्चन मोकेनाचामेत्, अथ रात्रौ निष्क्रारणं मोकेनाचामति ततश्चतुर्लघु: द्वाभ्यामपि तपःकालाभ्यां लघु। रत्तिं दवे विलहुगो' त्ति-पाठान्तरम्, तत्ररात्री द्रवं पानकमाचमनार्थ यदि परिवासयति ततश्चतुर्लधु,संवयपनकसम्मूर्छनादयश्चानेकविधा दोषाः / आह च बृहद्भाष्यकृत- रतिंदवपरिवासे, लहुगा दोसा हवंतऽणेगविहा' इति द्वितीयपदे आगाढेकारणे यतनया रात्रावपि मोकेनाचामेत्, द्रवं वा परिवासयेत्। तत्राध्वनि द्वितीयपदं व्याचष्टेनिच्छुभई सत्थाओ, भत्तं वारेइ तक्करदुर्ग वा। परमुहवंचनलब्भइ, सा विय उचिट्ठविज्जाउ // 302 / / यद्यध्वनि प्रतिपन्नं गच्छं प्रत्यनीकः सार्थवाहादिः सार्थान्निष्काशयति, भक्तं वा वारयति / यद्वा तस्करद्विकम्-उपधिशरीरस्तेनद्वयमुपद्रोतुमिच्छति। तत्र कस्यापि साधोराभि चारिका विद्या समस्ति, यया परिजापितया स आवय॑ते / स च साधुस्तदानीं संज्ञालेपकृतः, पुनः प्राशुकं द्रवं तत्र न लभ्यते, साऽपि चोच्छिष्टविद्या ततो मोकेनाचम्य तां परिजपेत्। अथाऽऽगाढपदं व्याख्यातिअत्तुकडे व दुक्खे, अप्पा वा वेयणा अवेआय। तत्थ वि सो चेव गमो, उचिट्ठगमंतविज्जा वा // 303 / / अत्युत्कटं वा शूलादकं दुःखं कस्याप्युत्पन्नमल्या वा वेदना सर्पदशनादिरूपा संजाता या शीघ्रमायुः क्षयेत्,ततस्तत्रापि स एव गमो मन्तव्यः, प्राशुकद्रवाभावे मोकेनाचामेदित्यर्थः। तत्र उच्छिष्ट्र मन्त्र विद्यां | वा परिजप्य तं साधुमाशुशीघ्रं प्रगुणं कुर्यात्। अत्र यतनामाहमत्तगें मोयायमणं,अभिगय आइण्ण एस निसि कप्पो। संफासुड्डाहादिय,मोयगमत्ते भवे दोसा॥३०॥ कायिकामात्रके मोकं गृहित्वा तेनाचमनं कर्तव्यम्, अभिगतस्यगीतार्थस्याचीर्णमेतत्; एष च निशाकल्प उच्यते। पानकाभावेन रात्रावेव प्रायः क्रियमाणत्वात्। अथ मोकं विना स्वपक्षसागारिकान् गृह्णन्ति ततः संस्पर्शाड्डाहादयो दोषाः, एवं रात्रौ मोकेनाचमनीयं,न पुनस्तदर्थं द्रवं स्थापनीयम्। द्वितीयपदे स्थापयेदपि कथमित्याह--- पिट्ट को चिय सेहे, जइ सरई मा व हुन्ज से सन्ना। जयणाएँ ठवें ति दवं, दोसाय भवे निरोहम्मि||३०|| यदि कोऽपि शैक्षः पिट्ट सरति, अतीव व्युत्सर्जनं करोति इत्यर्थः। स चाद्यापि मोकाचमनेनाभावित इति कृत्वा तदर्थ यतनया द्रवं स्थापयन्ति / सामान्यतो वा 'से' तस्य शैक्षस्य रजन्यां न कस्माद् व्युत्सर्जनं भवेदिति कृत्वा द्रवं स्थापयन्ति / अथ न स्थाप्यते ततः-स रात्रौ संज्ञासंभवे पानकाभावे निरोधं कुर्यात्: निरोधे च परितापमरणादयो दोषा भवेयुः। एवं तावदाचमने भणितम्। अथापि च तान्दोषानाहमोयं तु अन्नमन्नस्स, आयमणे चउगुरुंच आणाई। मिच्छत्ते उड्डाहो, विराहणादेविदिहति॥३०६|| अन्योन्यस्य मोकं यद्यापिवति तदा चतुर्गुरु, आज्ञादयश्च दोषाः, मिथ्यात्वं च सागारिकादिस्तदवलोक्य गच्छेत्, उड्डाहो वा भवेत्, विराधना च संयमस्यात्मनो वा भवति। तत्र च देवीदृष्टान्तः। तमेवाऽऽहदीहे ओसहरचित्तं, मोयं देवी पञ्जिओ राया। आसाय पुच्छ कहणं, पडिसेवा मुच्छिओ गलितं // 307 / / अह रन्ने तो रते, सुक्करगहणं तु पुच्छणा वेजे। जइ सुकमत्थि जीवइ, खीरेण य भच्छिओ ण मओ॥३०८|| एगोराया महाविसेण अहिणाखइओ, विजेण भणियंजइपरंमोयं आयइ तो न मरई, तओ देवीए तेण ओसहेहिं वासेऊण दिन्ना तेण थोवावसेसं आसाइयं। तओ पउणेपुच्छइ-किं ओसह? तेहिं कहिओ, सोराया तेण वसीकओ, दिया रत्तिं च पडिसेविउमारद्धो। देवीए नायं, मओ होइ, त्ति, सक्कं कप्पासेण साविय अवमाणे सीसओ होजाउ मरिउमारद्धो। विजेण भणियं-जइ एयस्स चेव सुक्कं अस्थि तो जीवइ, तीए भणियं-अत्थि। खीरेण समं कडेउं दिन्नं पउणो जाओ "अक्षरगमनिकादीर्घेणाहिना भक्षितो राजा, देव्याः सबन्धि मोकेनौषध भावितं पायितः / तत्र आस्वादे जाते पृच्छा कृता, ततः कथनं, ततो दिवा रात्रौ च प्रतिसेवां मूर्छितः करोति, प्रभूतं च शुक्र गलितम् / अथानन्तरं राज्ञि मरणाय त्वरमाणे देव्या शुक्रग्रहणं, वैद्यस्य च पृच्छा, यदिशुक्रमस्ति ततो जीवति। एवं कथिते क्षीरेण समं तदेव शुक्रं पायितस्ततो न मृतः / एवमेव मो
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy