________________ मोत्तव्य १५०-अभिधानराजेन्द्रः - भाग 6 ___ मोर मोत्तव्व-त्रि०(मोक्तव्य) रुदभुजमुचां तोऽन्त्यस्य।८।४।२१२।। एषामन्त्यस्य क्त्वा-तुम्-तव्येषु परतःतो भवति / मोत्तव्वं / छोटनीये, प्रा०४ पाद। मोत्ति-स्त्री०(मुक्ति) लोभनिग्रहे, स्था०४ठा०१३० निष्परिग्रहत्वे, स्था०६ठा०३उ०। मोत्तिमग्ग-पुं०(मुक्तिमार्ग) मुक्तिः-निष्परिग्रहत्वम्: अलोभत्व मित्यर्थः / सैव मार्ग इव मार्गः। निर्वृतिपुरस्य मार्गकल्पे अलोभे, स्था०६ ठा०३उ०। मोत्तिय-न०(मौक्तिक) मुक्ताफलें, आ०म०१अ०। ज्ञा० अनु०। औ०। तदाश्रिते द्वीन्द्रियविशेषे, प्रज्ञा०१ पद / जी०। इहैके सत्त्वाः पूर्व नानाविधयोनिकाः स्वकृतकर्मवशगास्त्रसस्थावरशरीरेषु सचित्ताचित्तेषु पृथ्वीकायत्वेनोत्पद्यन्ते, यथा-शिरःसुमणयः; करिदन्तेषुमौक्तिकानि,विकलेन्द्रियेष्वपि शुक्त्यादिषु यौक्तिकानि, स्थावरेष्वपि पारकरादिषु जीवा लवणभावनोत्पद्यन्ते, एतान्यक्षराणि सूत्रकृदङ्गदीपिकायां सन्तीत्युक्त्वा मौक्तिकानि सचित्तानि खरतराःकथयन्तःसन्ति, प्रश्नोत्तरग्रन्थे तु-अचित्तानि तानि भवन्तीत्युक्तमस्ति, तत्कथम्? इति प्रश्ने, उत्तरम्-सूत्रकृदङ्गदीपिकादौ मौक्तिकानियद्यपिसचित्तत्वेनोत्पद्यन्ते इत्युक्तमस्ति, तथापि तान्यनुयोगद्वारादौ अचित्तत्वेनोक्तानि, तेनो-- त्पत्तिस्थाने तानि सचित्तानि, तन्निर्गतानि चाचित्तानीति बहुश्रुताः,येच सर्वदा तेषां सचित्तत्वं वदन्ति तेषां श्राद्ध्यादिहस्तेन विहरणा-द्यप्रसङ्गः // 286 / / सेन० ३उल्ला०। मौक्तिकानि सचित्तानि, अचित्तानि वा कुत्र वा कथितानि सन्तीति? अत्र मौक्तिकानि विद्धानि,अविद्धानि वा अचितानि शेयानि, यतः श्रीअनुयोगद्वार-सूत्रे मौक्तिकरत्नादीनि अचित्तपरिग्रहमध्ये कथितानि सन्तीति / / 16|| तथा सर्वार्थसिद्धविमाने मौक्तिकवलयानि शास्त्रे कथितानि? परंपरातो वाऽभिधीयन्ते? शास्त्रे चेत्तदक्षराणि प्रसाद्यानीति? अत्र सर्वार्थसिद्धविमाने मौक्तिकवलयाक्षराणि छुटितगाथासु परंपरया भुवनभानुकेवलिचरित्रे च सन्ति, तथा च तद्गाथा:"तत्थ य महाविमाणे, उवरिमभागं पि वट्टए एणं। सायररस (64) मणमाणं, मुत्ताहलमुजलजलोहं / / 1 / / मज्झगयस्स इमस्स य, वलयाकारेण ताव सोहंति। चत्तारि मुत्तिआई, नित्तानल (32) माणपमॉणाई // 2 // पुणरवि बीए वलए, अड (8) संखा कलिअमुत्तिअकलावो। निउचंद (16) मणपमाणा, दिप्पइ खजलं च मलसुक्को // 3 // वंदकला (16) संखाई, चंदकलानिम्मलत्तजुत्ताई। तइए वलए अडमण-पमिआई मुत्तिआणि तओ / / 4 / / लोअणकिसाणु 32 पमिआणि, मुत्तिअफलाणि तुरिअवलयंमि जलहि (4) मणसरीराइं नायव्वाइं विअट्टेहिं / / 5 / / वेअरस (64) संखया पुण, पंडियमतुत्तिअफलाणि जाणाहिं। पंचमवलयम्मि तओ, लोअण (२)मणभारमाणाई॥६॥ कुंजरलोअणवसुहा (१२८)-मिआणि मुत्ताहलाणि नेआणि। इगमणभारवहाई, छठे वनयम्मि बट्टाई / / 7 / / मुत्ताहलमंतट्ठिअ-अणेगवजंतवायलरीहिं। वलयगमुत्तिअनिअरो, समुत्थलिअ आहणेइ जया / / 8 / / 1- पुस्तकद्वये परिकरादिषु इत्येव पाठः।२-विहरणं भिक्षाऽऽदानम्। एअंमहाविमाणं, महुररवेकंतभायणं जायं। कत्थऽविऽन्नत्थ नऽत्थि, एरिसंसहमहुरतं / / 6 / / तत्थ विमाणम्मि सुरा, तन्नायरसेगमोहिअसचित्ता। समयग्गि (33) सायरम्मि अ, सुहेण पूरंति निअमाउं / / 10 / / ' ही०४प्रकाश मोत्तुं-अव्य०(मोक्तुम्) क्त्वः तुमत्तूणऽतुआणाः / / 8 / 22146|| क्त्या. प्रत्ययस्य तुम्-अत्-तूण-तुआण इत्येते आदेशा भवन्ति / इति क्त्वा. प्रत्ययस्य तुमादेशः / प्रा०। रुद्-भुज-मुचां तोऽन्त्यस्य / / 8 / 2 / 212 / एषामन्त्यस्य क्त्वा-तुम्-तव्येषु भवति / मोत्तुं / प्रा०ा हातुमित्यर्थे बृ०३उ० मोत्तूणं-अव्य०(मुक्त्वा ) युवर्णस्य गुणः / / 14 / 237 / / धातोरिवर्ण स्योवर्णस्य च नित्यपि गुणो मवति। प्रा०। रुद भुज-मुचां तोऽन्त्यस्त 1 / 4 / 212 / / एषामन्त्यस्य क्त्वातुम्तव्येषु परतः तो भवति। मोत्तूण प्रा०। परिहत्येत्यर्थे, पिं० विहायेत्यर्थे,श्रा०। मोत्था-स्त्री०(मुस्ता) ओत्संयोगे / / 8 / 1 / 116 / / इत्युकारस्यौकारः 'नागरमोथा' इति ख्याते गन्धद्रव्ये, प्रा०। मोदग-पुं०(मोदक) लडके, प्रज्ञा०१७ पद 4 उ० मोय-पुं०(मोक) कायिक्याम्, व्य०९ उ०प्रस्रवणे, व्य०६उवाका गाउत्त० अन्योऽन्यस्य मोकमादातुंन कल्पतेनो कप्पइ निम्गंथाण वा निग्गंथीण वा अन्नमन्नस्स मोएणं आयमित्तए, नन्नत्थ गाढागाढेहिं रोगायङ्केहिं / / 47 / / नो कप्पइ निग्गंथाण वा निग्गंथीण वा अन्नमन्नस्स मोये आइत्तए नन्नत्थ गाढागादेहिं रोगायंकेहिं / / 4 / / नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा अन्योन्यस्य परस्परस्य मोकमाचमितुमापातुं वा, किं सर्वथैव नेत्याह-माढाः-अहिविषविशूचिकादयः, आगाढाश्वज्वरादयो रोगातङ्कास्तेभ्योऽन्यत्र न कल्पते, तेषु कल्पते इत्यर्थः / एष सूत्रार्थः। संप्रति नियुक्तिविस्तरः-- मोएण अण्णमण्णस्स, आयमणे चउगुरं च आणाई। मिच्छत्ते उड्डाहो, विराहणा भावसंबन्धो।।२९७|| अन्योन्यस्य-संयतः संयतीनानां मोकेन निशाकल्प इति कृत्वा रात्री यद्याचामति तदा चतुर्गुरु, आज्ञादयश्च दोषाः, मिथ्यात्वं च भवेत्। न यथा वादी तथा कारीति कृत्वा, यद्वा-कश्चिदभिनवधर्मा तं निरीक्ष्य मिथ्यात्वं गच्छेत्। अहो अमी समला इति, उड्डाहश्च भामिनीघटिकादिज्ञापने भवति, विराधना च संयमस्याऽऽत्मनो वा भवति / तत्र संयमविराधना तेन स्पर्शेनैकतरस्य भावसंबन्धो भवेत्। ततश्च प्रतिगमनादयो दोषाः / आत्मविराधना च- "चिंतेइ दळु मिच्छइ'' इतयादि क्रमेण ज्वरदाहादिका। किञ्चदिवसं पिताण कम्पइ, किं पुण णिसि मोएणऽण्णमण्णस्स। अत्थंगते किमण्णं,न करेज अकिच्चपडिसेवं // 298|| दिवसेऽपि तावन्न कल्पते अन्योन्यस्य मोके नाचमितुं किं पुनः निशि-रात्रौ, अस्तंगते हि परस्परं मोकाचमनेऽपि