________________ मोक्खमग्गगइ 446- अभिधानराजेन्द्रः - भाग 6 मोण्ड क्षपयित्वा क्षयं नीत्या पूर्वकर्माणि-पूर्वोपचितज्ञानावरणादीनि संयमः- ध्याम्,देवना०६वर्ग 136 गाथा। सम्यक् पापेभ्य उपरमणं चारित्रमित्यर्थः, तेनतपसा-उक्तरूपेण मोचमेह-पुं०(मोचमेह) मोचः-प्रस्रवणं; कायिकेत्यर्थः तेन मेहः-सेचनम् / चशब्दाद्-ज्ञानदर्शनाभ्यां च। नन्वेवमनन्तरंतपस एव कर्मक्षपणहेतुत्व- कायिकव्युत्सर्जने, "कोसं च मोचमेहाए, सुप्पुक्खलगं च खारगलणं मुक्तम् इह तु ज्ञानादीनामपीति कथं न विरोधः? उच्यते-तपसोऽप्येत नादानामपातिकथनावराधः? उच्यत-तपसोऽप्यत- / चा" सूत्र०१श्रु०४ अ०२उ०। त्पूर्वकस्यैव क्षपणहेतुत्वमिति ज्ञापनार्थ-मित्थमभिधानम्, अत एव | मोद्राय-धा०(रम) क्रीडायाम. रमे संखडू-खेडोभाव-किलिकिञ्चमोक्षमार्गत्वमपि चतुर्णामप्युपपन्नं भवति, ततश्च- सव्वदुक्खप्पहीणट्ठ' कोटुम-मोट्टाय–णीसर-वेल्लाः / / 8 / 4 / 165|| इति रमतेोट्टायादेशः / त्ति प्राकृतत्वात्प्रकर्षेण हीनानि-हानि गतानि प्रक्षीणानि वा सर्वदुःखानि मोट्टायइ। रमते। प्रा०४पाद। यस्मिन् , यता-सर्वदुःखानां प्रहीणं प्रक्षीणं वा यस्मिस्तत्तथा,तच मोट्ठिय-पुं०(मौष्टिक) मुष्टिप्रमाणेप्रोतचर्मरजुकेपाषाणगोलके, उपा०२ अ०। सिद्धिक्षेत्रमेव तदर्थयन्त इवार्थयन्ते सर्वार्थेच्छोपरमेऽपि तद्गामितया ये मोठेर-न०(मौठर) मोठजातीयब्राह्मणवणिजामुत्पत्तिपुरे, तत्र वीरजिनः ते तथा-विधाः प्रक्रामन्तिभृशं गच्छन्ति। अथवा-प्रहीणानि वा सर्व पूज्यते। ती० 43 कल्प। दुःखान्याश्च प्रयोजनानि येषां ते तथाविधाः प्रक्रामन्ति सिद्धिमिति मोड-(देशी) जूट, देवना०६ वर्ग 117 गाथा। शेषः, 'महेसिणो' त्ति महर्षयो; महैषिणो वा प्राग्वन्महामुनयः। इति मोडणा-स्वी०(मोटना) गात्रभञ्जनायाम, प्रश्न०३आश्र० द्वार / मर्दने, सूत्रार्थः / उत्त०पाई०२८ अ०॥ प्रश्न०३आश्रद्वार। मोक्खवरमुत्तिमग्ग-पुं०(मोक्षवरमुक्तिमार्ग) मोक्षे सकलकर्मक्षयलक्षणे मोडिय-न०(मोटित) गात्रमोटने,बृ०१उ०। वालिताङ्गेषु, विपा०१ श्रु०६ गन्तव्ये मुक्तिरेव निर्लोभतैव मार्गः पन्थाः मोक्षवरमुक्तिमार्गः। मोक्षाना अ० दशा०। भग्नाङ्गेषु, प्रश्न०३आश्र० द्वार। भनेषु, ज्ञा०१श्रु०६अ। शंसायाम, प्रश्न०५ संव०द्वार। मोण-पुं०(मौन) मुनेरयं मौनः / मुनेर्भावो वा मौनम् / वाचःसंयमने, मोक्खविगुण-पुं०(मोक्षविगुण) सिद्ध्यननुगुणे, पञ्चा०६विव०। आचा०१श्रु०२अ०६ उ०ा संयमानुष्ठाने, आचा०१ श्रु०५१०३उ०। मोक्खविणय-पुं०(मोक्षविनय) मोक्षविषयो विनयो मोक्षविनयः। 'विणय' अशेषसावद्यानुष्ठानवर्जने,आचा०१श्रु०५अ०३उ०। व्य० प्रति०। शब्दे वक्ष्यमाणस्वरूपे विनयभेदे, दश०६अ०१उ०। सूत्राआव०। साधुधर्मे, उत्त०१४अ०। सूत्र। मुन्याचारे, उत्त० १४अ०। मोक्खविसारय-पुं०(मोक्षविशारद) मोक्षमार्गस्य सम्यग्ज्ञानदर्शन सम्यक्चारित्रे, उत्त०१५अ०। मौनव्रते, स्था०५ठा०१ उ०। आचा०। चारित्ररूपस्य प्ररूपके, सूत्र०१ श्रु०३ अ०३ उ०। सम्यक्त्वे, प्रतिका श्रा०। सुनेरिदं मौनम्। सर्वज्ञोक्ते प्रवचने, आचा०१ मोक्खसुह-न०(मोक्षसुख) सिद्धिसुखे, आचा। श्रु०५अ०२ उ०। धo "मुणी मोणं समादाय, धुणे कम्म सरीरंग' मोक्खहेउ-पुं०(मोक्षहेतु) सर्वकर्मक्षयकारणे,पञ्चा०३विव०। मुनिर्जगत्त्रयस्यमन्ता मौनं मुनित्वमशेषसावद्यानुष्ठानवर्जनरूपं समादाय मोक्खोवाय-पुं०(मोक्षोपाय) मोक्षस्य निर्वृतरुपायः-सम्यक्-साधनम् / गृहीत्वा धुनीयाच्छारीरकमौदारिकं कर्म; शरीरं वेति। आचा०१ श्रु०२ सम्यग्दर्शनचारित्ररूपेषु मुक्तिसाधनेषु, ध०२ अधि० "दोसा जेण अ०ETON "भूत्रोत्सर्ग मलोत्सर्ग, मैथुनं स्नानभोजनम्। सन्ध्यादिकर्म णिरुभति,जेण खिजति पुष्वकम्माई। सो सो मोक्खोवाओ, रोगावत्थासु पूजांच,कुर्याज्जापंच मौनवत्॥१॥" ध०२ अधिवा "सुलभंवागनुचारवमणं व॥१॥" नि०चू०१६ उ०) मौनमेकेन्द्रियेष्वपि / पुद्गलेष्वप्रवृत्तिस्तु,योगानां मानमुत्तमम् // 1 // " मोग्गर-(देशी) मुकुले, देवना०६ वर्ग 136 गाथा। अष्ट०१३ अष्टाआ०म०। (मौनाष्टकम् 'मुणि' शब्देऽस्मिन्नेव भागेगतम्) मोग्गरग-पुं०(मुद्गरक) ओत् संयोगे 18111116 // इति संयोगपर- मोणचरय-पुं०(मौनचरक) मौनम्- मौनव्रतं तेन चरति मौनचरकः। त्वादादेरुतः ओत्त्वम्। प्रा०ा मगदन्तिकापुष्पे,ध०२अधि०। क-ग-ट तथाविधाभिग्रहवशान् मौनेनैव भिक्षाचरके, स्था० 5 ठा०१उ०। औ०। ड-त-द-प-श--षस-क-पामूज़ लुक् / / 12 / 77 // एषां संयुक्तवर्ण- | मोणपय-न०(मौनपद) मुनीनामिदं मौनं तच्च तत्पदं च मौनपदम्। संयमे, संबनिधनामूज़ स्थितानां लुग्भवति / प्रा0। गुल्मविशेषे, जंगा। सूत्र०१श्रु०१३ अ०। काष्ठादिमये मल्लोपकरणे, प्रश्न०१आश्र० द्वार। मोणिंद-पुं०(मौनीन्द्र) वीतरागे, तत्प्रवचने च। द्वा०८द्वा०। मोग्गरपाणि-पुं०(मुद्रपाणि) मुद्गरहस्ते स्वनामख्याते यक्षे, अन्ता | मोणिंदपय-न०(मौनीन्द्रपद) मौनीन्द्रं पद्यते गम्यतेऽनेनेनि मौनी(अस्य 'अज्जुणय' शब्दे प्रथमभागे 224 पृष्ठे कथोक्ता) न्द्रपदम् / संयमे, सूत्र०१श्रु०२१०२उ०। सर्वज्ञप्रणीते मार्गे, सूत्र०१श्रु० मोग्गलायण-पुं०(मौद्गलायन) मुद्गलस्यर्षेोत्रापत्ये, अभिजिन्न–क्षत्रं | 13 अ०| मोगलायनगोत्रम्। चं०प्र०१० पाहु०। सू०प्र०ा जंग मोण्ड-न०(मुण्ड) ओत्संयोगे।।८।१।११६॥ इति संयुक्त-परत्वादादेरुत मोच-पुं०(मोच) प्रस्रवणे, कायिकायाम्, सूत्र०१श्रु० अ०२उ० अर्द्धजङ् | ओत्त्वम्। मोण्डं। मुखे, प्रा० १पाद।