SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ मोक्ख 447- अभिधानराजेन्द्रः - भाग 6 मोक्खमम्म स्तुव्यवहारापेक्षः, दृष्टः-उपलब्धः। प्रायोग्रहणं क्वचिद् व्यभिचारार्थम् | मोक्षान्वेषी। सिद्धिमार्गयितरि, आचा०१ श्रु० १अ०६उ०। "तेन मेरुमन्थानेन मथितो नीरनिधिः सुरैः" इत्यादयोऽत्यन्तम- | मोक्खतरु-पुं०(मोक्षतरु) मोक्षरूपे वृक्षे, संथा०। संबद्धाः, केचिल्लोकव्यवहारपूर्वकाः, किं तु मिथ्याविकल्पवासना- मोक्खतित्थ-न०(मोक्षतीर्थ) अयोध्यान्तर्गते स्वनामख्याते तीर्थे , तत्र प्रकोपपूर्वका इति / ततोऽपि मुख्यपूर्वकत्वादप्युपचारस्य, किं पुनः- | हि नमिस्तीर्थकृत्पूज्यते। ती०४३ कल्प। प्रागुक्तयुक्तरित्यपिशब्दार्थः / अदः-एतत्स्व-योग्यताया एव सकाशा- मोक्खत्थ-पुं०(मोक्षार्थ) सिद्ध्यर्थे ,पञ्चा०८विव०॥ त्कर्मबन्धादि सर्वम्- निरवशेषम् इत्थमेव व्यवस्थापितनीत्यैव | मोक्खत्थि-त्रि०(मोक्षार्थिन) सिद्धिकामे, पञ्चा०विव०) व्यवस्थितम्-प्रतिष्ठितम् // 15 / / यो०वि०। अविद्यानिवृत्तिर्मोक्षः।। मोक्खदेव-पुं०(मोक्षदेव) 'कोकावसहिपासणाह' शब्देतृतीयभागे 673 सम्म०१ काण्ड। प्रकृतिपुरुषदर्शनान्निवृत्तायां प्रकृतौ पुरुषस्य स्वरूपा- पृष्ठे उक्त स्वनामख्याते श्रावके, ती०३६ कल्प। वस्थानं मोक्षः इति साङ्ख्याः जै०गाला 'ग्रहः सर्वत्र तत्त्वेन, मुमुक्षूणा- | मोम्खा दोस-(मोक्षद्वेष) सर्वाङसखखानिभतायां मक्तौ मत्सद्दे मसंगतः / मुक्तौ धर्मा अपि प्रायस्त्यक्तव्याः किमनेन तत्॥१।'' इति पि०विंग ('मोक्ख' शब्देऽत्रैव प्रत्यपादि) // 32 // द्वा० 23 द्वा०। भव्यानामेव मोक्ष इति 'बन्धमोक्खसिद्धि' शब्दे | मोक्खद्ध-पुं०(मोक्षाध्वन्) निर्वाणमार्गे , पञ्चा० ३विव०। पञ्चमभागे 1243 पृष्ठे बन्धमाक्षसद्भावे प्रत्यपादि] "निर्जितमदमद मोक्खद्धदुग्गग्गहण-म०(मोक्षाध्वदुर्गग्रहण) निर्वाणमार्ग पर्वतवनादिनाना, वाक्कायमनोविकाररहितानाम् / विनिवृत्तपराशाना-मिहैव दुर्गाश्रयणकल्पे,पञ्चा०। मोक्षःसुविहितानाम्" बो०वि० [हवनात्सिद्धिं वदतां मतम् 'अग्गिहोत' अथवन्दनामेव मोक्षाध्वदुर्गतया समर्थयन्नाहशब्दे प्रथमभागे 177 पृष्ठे गतम् ] मोक्षोपायं 'मोक्खमग्गगइ' शब्दे मोक्खद्धदुग्गगहणं, एयं तं सेसगाण वि पसिद्धं / वक्ष्यामि वेदयित्वैव पापकर्मणो मोक्षः इति 'पापकम्म' शब्दे पञ्चमभागे भावेयव्वमिणं खलु, सम्मति कयं पसंगणं // 16|| 876 पृष्ठे गतम् ] केवलिभिर्यस्मिन् काले येषां जीवानां मोक्षगमनं दृष्ट मोक्षाध्वनि-निर्वाणमार्गे दुर्गग्रहणमिव-पर्वतवनादिदुर्गाश्रयणमिव तस्मिन्नेव काले तेजीवा मोक्षं यान्तिनवेति, केचन वदन्ति-पुण्यं पापंच मोक्षाध्वदुर्गग्रहणम् / यथा ह्यध्वनि प्रवृत्तस्य तस्कारादिभिरभिभूयमाकुर्वतां जीवानां कालस्थितेर्हानिर्वृद्धिश्च भवतीति? प्रश्ने, उत्तरम्-येषां नस्य दुर्गसमाश्रयणं त्राणं भवति, एवं मोक्षाध्वनि प्रवृत्तस्य कर्मचौरादिजीवानां यस्मिन् काले केवलि-भिर्मोक्षगमनं दृष्टमस्ति तस्मिन्नेव काले भिरभिभूयमानस्य यत्त्राणहेतुस्तन्मोक्षाध्वदुर्गग्रहणमुच्यते, अथवातेजीवा मोक्ष यान्तिपर केवलिभिः सर्वसामग्यपि सहैव दृष्टाऽस्तितस्मान्न मोक्षाध्वा च दुर्गग्रहणमिव दुर्गग्रहणंच मोक्षाध्वदुर्गग्रहणम्। पञ्चा०३विव०। काऽप्याशङ्केति॥५०॥ सेन०३ उल्ला०ा त्रयोदशचतुर्दशगुणस्थानयोर्द्धि मोक्ख(द्ध)द्धाणसेवा-स्त्री०(मोक्षाध्वसेवा) मोक्षो-निर्वाणं, तस्य चरमसमयं यावत् षट्संहननसत्ता केन हेतुना? यतो मोक्षगमनमायेनैव अध्वा-मार्गः, सम्यग्दर्शनज्ञानचरणलक्षणः,तस्य सेवा- अनुष्ठानम्, भवतीति? प्रश्ने, उत्तरम्-यद्यपि मोक्षगमनमायेनैव भवति तथापि मोक्षाध्वसेवा। संयमानुष्ठाने, हा०४अष्ट०। प्राक्तनसंहननानां सत्तासद्भावे को विचार इति।।१९६॥सेन०३ उल्ला मोक्खपय-न०(मोक्षापद) सद्बोधकारणत्वात्कृत्स्नकर्मक्षयलक्षणस्य मोक्खंग-न०(मोक्षाङ्ग) मोक्षकारणे, पं०व०३ द्वारा सिद्धिकारणे, पञ्चा० मोक्षस्य प्रतिपादके पदे। अबन्धपदे, अनु०। 6 विव० मोक्खपह-पुं०(मोक्षपथ) मोक्षस्य पन्थाः। अपवर्गमार्गे , आव०४ अ०) मोक्खंगपत्थणा-स्त्री०(मोक्षाङ्ग प्रार्थना) मोक्षाङ्गानाम्-निवृतिकार- तीर्थकरे, तत्प्रदर्शकत्वात् कारणे कार्योपचारात्। आव०५ अ०। जैनणानां प्रार्थना-आशंसा, अथवा-मोक्षामंचासौ प्रार्थना चेति, मोक्षाङ्गस्य शासने, आ०चू०५अ० वा प्रार्थना मोक्षाङ्गप्रार्थना / मोक्षाशंसायाम, पञ्चा०४विव०। मोक्खपहसामिय-पुं०(मोक्षपथस्वामिक) सिद्धिमार्गप्रभौ, पञ्चा०५ विव०॥ मोक्खंगया-स्त्री०(मोक्षाङ्गता) निर्वाणहेतुतायाम्, पञ्चा०६ विव०।। मोक्खपहो (हाव)यारग-पुं०(मोक्षपथावतारक) सम्यग्दर्शनादिषु मोक्खकं खिय-त्रि०(मोक्षकाक्षित) मोक्षे काङ्क्षा संजाताऽस्येति प्राणिनां प्रवर्तके, स० मोक्षकासितः। सिद्धिकासके, तं०। मोक्खपिवासिय-त्रि०(मोक्षपिपासित) मोक्षफलातृप्ते, तं०। मोक्खकामय-त्रि०(मोक्षकामक) मोक्षे--शिवेऽनन्तानन्तसुखमये / मोक्खफल-त्रि०(मोक्षफल) मोक्षः फलमस्मादिति मोक्षफलः। मोक्षकामोऽभिलाषो यस्य सः मोक्षकामकः / सिद्धिकामुके, तं०। जनके, पञ्चा०८विव०। मोक्खऽट्ठ-पुं०(मोक्षार्थ) सकलकर्मविनिर्मुक्तिनिमित्ते, हा०४ अष्टा | मोक्खमग्ग-पुं०(मोक्षमार्ग) मोक्षोऽष्टकर्मणांन्यासस्तम्य मार्गो ज्ञानादिसिद्ध्यर्थे , पञ्चा०८विव० मोक्षमार्गः / तस्मिन्, उत्त०३२अ०। मोक्षस्य मार्गइव मार्गो यत्तत्तथा। मोक्खण्णेसि(ण)-त्रि०(मोक्षान्वेषिन) स्थित्यनुभागप्रदेशरूपस्य प्रश्न०५ संव० द्वार। सम्यग्दर्शनज्ञानचारित्राख्ये, (सूत्र०१ श्रु०१३अ०)। चतुर्विधस्यापि यो मोक्षस्तदुपायो वा तमन्वेष्टुं मृगयितुंशीलमस्येति निर्वाणपथे, ग०२अधि० कर्मवादश। जिनपूजा-सर्वज्ञाभ्यर्चनं मोक्ष
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy