________________ मेहुण 430- अभिधानराजेन्द्रः - भाग 6 मेहुणसुमिण वृन्देन-द्वित्र्यादिवतिनीसमुदायेन दण्डकहस्ता निर्गच्छन्ति, निर्गत्य | मेहुणद्वि(ण)-पुं०(मैथुनार्थिन्) उद्भ्रामके, बृ०१०॥ कायिकादिकमाचरन्ति, वानरादीनां च प्रतिचरणं कुर्वन्ति, ये तत्राऽ- | मेहुणधम्म-पुं०(मैथुनधर्म) अब्रह्मव्यापारे, आचा०२ श्रु०१ चू०१० भिद्रवन्ति तान् दण्डकेन ताडयन्ति, प्रतिश्रये वा प्रविशतो निवारयन्ति।। 3 उ०। दिवा अपि च कायिकभूमिमेकाकिनी न गच्छति। व्याख्यातमिन्द्रिय- | मेहुणधम्मपरियारणा-स्त्री०(मैथुनधर्मप्रतिचारणा) मैथुनधर्मप्रतिसूत्रम्। - सेवनायाम्, आचा०२ श्रु०१चू०२१०१३०। __संप्रति श्रोत सूत्रं व्याचष्ट मेहुणभाव-पुं०(मैथुनभाव) द्वन्द्वकर्मणि, "ण य किंचि अणुण्णायं, एवं तु इंदिएहिं, सोते लहुगा य परिणए गुरुगा। पडिसिद्धं वावि जिणवरिंदेहिं / मोत्तुं मेहुणभावं, ण विणा तं रागदोसेहि बितियपदकारणम्मि य, इंदियसोए य आगाढे // 246|| |1" आचा०१ श्रु०२ अ०५ उ०। व नादिन्टियसले पाशितविधियानात जातीवाटय मेहुणवडिया-स्त्री०(मैथुनप्रतिज्ञा) मिथुनभावो मैथुनं, मिथुनकर्म वा श्रोतोऽवगाहनं कुर्वन्ति तत्र तिष्ठन्तीनां चतुर्लघु।तेषु श्रोतोवगाहनं कुर्वाणेषु मैथुनम्: अब्रह्मेत्यर्थः / मिथुनभावे प्रतिपत्तिः-प्रतिज्ञा मैथुन-प्रतिज्ञा। यदि सासुन्दरमिदमितिपरिणता ततश्चतुर्गुरु। द्वितीय-पदे आगाढे कारणे मैथुनसेवनप्रतिज्ञायाम्, नि०चू०५ उ०) इन्द्रिये श्रोतसि च परामर्श स्वादयेदपि। इद-मुत्तस्त्र भावयिष्यते-कारणे मेहुणवत्तिय-पुं०(मैथुनप्रत्ययिक) स्त्रीपुंसयोर्वेदोदये सति पूर्वकर्मएकाकिन्यास्तिष्ठन्त्यास्तावदियं यतना।। निवर्तितेऽरणिकाष्ठयोरिव संयोगे, सूत्र०२ श्रु०३ अ०) गिहिणिस्सा एगागी, तहिं समं णिति रत्तिमुभयस्स। मेहुणविरइ-स्त्री०(मैथुनविरति) मिथुनं स्त्रीपुंसद्वन्द्व तस्य कर्म मैथुनं दंडगसारक्खणया, वारेति दिवा य पेल्लंते // 247 // तस्माद् विरतिः। मैथुनविरमणे, प्रव०६६ द्वार। मेहुणविहि-पुं०(मैथुनविधि) मैथुनप्रकारे, उपा०। "तदाणंतरं च णं गृहस्थनिश्रया कारणे काचिदेकाकिनी वसन्ती ताभिरविरतिकाभिः सदारसंतोसिए परिमाणं करेइ, णण्णत्थ एक्काए सिवाणंदाए भारियाए समंरात्रावुभयस्य प्रस्रवणोच्चारणस्यव्युत्सर्जनार्थ निर्गच्छति, निर्यान्ती अवसेसं सव्वं मेहुणविहिं पञ्चक्खामि।" उपा०१ अ०) च वानरादीनभिद्रवतो दण्डकेन संरक्षति। दिवा च प्रतिश्रयं प्रेरयतः मेहुणवेरमण-न०(मैथुनविरमण) मिथुनं स्त्रीपुंसद्वन्द्वं तस्य कर्म मैथुनं प्रविशतो निवारयति। तस्माद् विरमणम्। पा०। ब्रह्मचर्य, (तच्च देशतः श्रावकस्य चतुर्थमणुव्रतं अथ गाढकारणं व्याचष्टे भक्तीति। 'सदारसंतोस' शब्दे वक्ष्यते) सर्वतः साधोश्चतुर्थे महाव्रते, अट्ठाणसद्दआलिंगणादिपयकम्मऽतित्थितासंती। दश०४ अ०। (अत्रत्यसूत्रम् 'पडिक्कमण' शब्दे पञ्चमभागे 261 पृष्ठेगतम्) अचित्तं पिंप (बिम्ब) अणिहुत,कुलघरसडादिगेहे वा॥४८|| मेहुणसंसग्ग-पुं०(मैथुनसंसर्ग) मैथुनसम्बन्धे, 'मूलमेयमहम्मस्स, कस्याश्चिदार्यिकायाः सनिमित्तोऽनिमित्तो वा मोहोद्भवः संजात-स्ततो महादोससमुस्सयं। तम्हा मेहुणसंसग्गं, निग्गंथा वजयंतिणं' // 16 // " निवृत्तिकादिकायां मोहचिकित्सायां कृतायामपि यदा न तिष्ठति तदा दश०६अ०२ उ01 अस्थाने शब्दनिबद्धायां वसतौ स्थापनीया, ततो यत्रा-विरतिकाना- मेहुणसण्णा-स्त्री०(मैथुनसंज्ञा) मैथुनं संज्ञायतेऽनयेति मैथुनसंज्ञा। मालिङ्गनादिकं क्रियमाणं दृश्यते तत्र स्थाप्यते। तथाऽप्यनुपरते मोहे पुंवेदोदयान्मैथुनाय स्त्र्यङ्गालोकनप्रसन्नवदनसंस्तम्भितोरुवेपथुप्रभृपादकर्म करोति। तदप्यतिक्रान्ता सती यदचित्तं पिम्पं हुण्डुशिरादिकं तिलक्षणायां क्रियायाम्, स्था०१ ठा० 330 / भाआव०। स्त्र्यादिवेतेन प्रतिसेवयति / तथाऽप्यतिष्ठन्ती योऽद्य न वृतस्तेनास्थानादिकं दोदयरूपायां संज्ञायाम, आचा०१ श्रु०१ अ०१उ०। चतुर्भिर्हेतुभिसर्वमपि कृत्वा ततः कुलगृहे भगिन्या भ्रातृजायाया वा आलिङ्गनादिकं मैथुनसंज्ञोत्पद्यते। स्था०। क्रियमाणं प्रेक्षते, तदभावे श्राद्धिकायास्तदप्राप्तौ तथा भद्रिकाया अपि चउहिं ठाणेहिं मेहुणसन्ना समुप्पजति, तं जहा-चितमंससोप्रेक्षते। प्रथममिन्द्रिये पश्चात् श्रोतःस्वपि यतनयन्ति।बृ०५ उ०"मेहुणं णिययाए मोहणिज्जस्स कम्मस्स उदएणं मतीए तदट्ठोवओगेणं। पडिसेवमाणे सबले भवति"। स०२१ सम०। ('सबल' शब्दे-व्याख्या) (सूत्र-४) मैथु-नमब्रह्म अतिक्रमादिना सेवमानोऽनुद्धातको भवति। स्था०५ ठा०२ चिते-उपचिते, मांसशोणिते यस्य स तथा, तद्भावस्तत्तातया चितमांसउ०। (यो हि स्त्रिया सह संयोगं नाभिलषति स धन्य इति 'इत्थी' शब्दे शोणिततया मत्या-सुरतकथाश्रवणादिजनितबुद्ध्या, तदर्थोपयोगेनद्वितीयभागे 620 पृष्ठे उक्तम्) (मातृग्रामस्य मैथुनप्रतिज्ञया प्रतिसेव- मैथुनलक्षणार्थानुचिन्तनेनेति / अविमुक्ततया-सपरिग्रहतया मत्या नादिकं निशीथचूर्णिसप्तमोद्देशकादवसेयम्) (मैथुनार्थ हस्तकर्म सचेतनादिपरिग्रहदर्शनादिजनितबुद्ध्या तदर्थोपयोगेनपरिग्रहानुनिशीथचूर्णा प्रथमोद्देश के व्याख्यातम्) (सागारिकायां वसतौ न स्थेयं चिन्तनेनेति / स्था० 4 ठा०४ उ०। मैथुनविरतेरतिक्रमः 'पडिक्कमण' तत्र मैथुन दोषः स च 'वसहि' शब्दे वक्ष्यते) (प्रश्न-व्याकरणोक्ता शब्दे पञ्चमभागे 265 पृष्ठे गतः) चतुर्थास्त्रवद्वारोक्ता निखिला वक्तव्यता 'अबंभ' शब्दे प्रथमभागे 675 मेहुणशाल-न०(मैथुनशाल) रतिगृहे, नि०चू०८ उ०। पृष्ठे उक्ता) मधुसर्पिषि, पौराणिकमते मैथुनशब्देन मधुसर्पिषोहणं मेहुणसुमिण-पुं०(मैथुनस्वप्न) स्वप्ने मैथुनकरणे, 'मेहुणसुमिणे अट्ठ भवति / स्या०। मातुलपुत्रे, पुं०। बृ० 10 सय' मैथुनस्वप्नेऽष्टशतमष्टोत्तरशतोच्छ्रासमानं कायोत्सर्ग कुर्यादिमेहुणकम्म-न०(मैथुनकर्मन) हस्तकर्मणि, व्य०२ उ०। त्यर्थः / जीता