________________ मेहुण 426 - अभिधानराजेन्द्रः - भाग 6 मेहुण द्देश' शब्दे द्वितीयभागे 806 पृष्ठे गतम्) (संयत्या मैथुनासक्तायाः प्रतिक्रिया आलोयणा' शब्दे द्वितीयभागे 426 पृष्ठे दर्शिता) भयवं निन्भट्ठसीलाणं, दरिसणं तं पि निच्छसी। पच्छित्तं वागरेसी य, इति उभयं न जुज्जए।। गोयमा ! भट्ठसीलाणं, दुत (त्त) र संसारसागरे। धुवं तमणुकंपित्ता, पायच्छित्ते पदरिसिए। भयवं ! किं पायच्छित्तेणं, छिंदिज्जा नारगाउयं / (अणु) चरिऊणं वि पच्छित्तं, बहवे दुग्गइं गए। गोयमा ! जे समज्जेजा, ऽणतं संसारियत्तणं / पच्छित्तेणं धुवं ते पि, छिंदे किं (पुणो) नरयाउयं / / पायच्छित्तस्स भावेण, नासत्तं किंचि वजए। बोहिलाभ पमोत्तूणं, हारियं तं न लब्मए / तं वाउकायपरिभोगे, तेकायस्स निच्छियं / अबोहिलाभियं कम्म, वजए मेहुणेण य / / मेहुणं आउकायं च, तेउकायं तहेव य। तम्हा तओ विजं तेणं, वजेजा संजइंदिए। महा०२ अ०। निर्ग्रन्श्याः उचारप्ररत्रवणे कुर्वन्त्या इन्द्रियजातं परामृशेत् तन्निन्थिः स्वदेत् हस्तकर्मप्रतिसेवनाप्राप्तानिग्गंथीए य रातो वा वियाले वा उच्चारं वा पासवणं वा विगिचमाणीए वा विसोहेमाणीए वा अन्नयरे पसुजातीए वा पक्खिजातीए वा अन्नयरं इंदियजाय परामुसेजा,तंच निग्गंथी साइज्जेज्जा हत्थकम्मपडिसेवणप्पत्ता आवजइ मासियं परिहारट्ठाणं अणुग्घाइयं // 13 // निग्गंथीए य राओ वा वियाले वा उच्चारं वा पासवणं वा विगिंचमाणीए वा विसोहेमाणीए वा अन्नयरे पसुजातीए वा पक्खिजातीए वा अन्नयरंसि सोयंसि ओगाहिज्जा, तं च निग्गंथी साइजिजा मेहुणपडिसेवणपत्ता आवज्जइ चउम्मासियं परिहारट्ठाणं अणुग्घाइयं / / 14|| अस्य सूत्रद्वयस्य संबन्धमाहपढमिल्लुगततियाणं, चरितो णत्थोवताण रक्खट्ठा। मेहुणरक्खहा पुण, इंदियसोए य दो सुत्ता / / 236 / / प्रथमतृतीययोर्वतयोः प्राणातिपातादत्तादानविरतिलक्षणयोः रक्षणार्थ तीर्थकराननुज्ञातशीतोदकपरिभोगे तयोर्भङ्गो मा भूदिति कृत्वा पूर्वसूत्रस्यार्थश्चरितोगतो भणित इत्यर्थः / संप्रति तु मैथुनव्रतरक्षणार्थमिन्द्रियश्रोतो-विषये द्वे सूत्रे आरभ्येते / अनेन संबन्धेनायातस्यास्य व्याख्यानिन्थ्या रात्रौ वा विकाले वा उच्चारं वा प्रस्रवणं वा वि कुर्वत्या वा विशोधयन्त्या वा अन्यतरपशुजातीयो बानरादिकः पक्षिजातीयो वा मयूरादिकोऽन्यतरदिन्द्रियजातंप-रामृशेत्-स्पृशेत्सा च निर्ग्रन्थी तत्स्पर्श स्वादयेत् सुन्दरोऽस्य स्पर्श इत्यनुमन्येत हस्तकर्मप्रतिसेवनप्राप्ता आपद्यते मासिकमनुद्धातिकं स्यात् / इह निर्ग्रन्थीनां परिहारतपो भवतीति कृत्वा 'परिहारट्टाणं' ति पदं न पठनीयमेव।। द्वितीयसूत्रमेवमेव व्याख्येयं नवरमन्यतरस्मिन् श्रोतसि योन्यादौ वानरादिरवगाहेतु सा च मैथुनप्रतिसेवनप्राप्ता यदि स्यादयेत् ततश्चतुर्गुरुकमिति सूत्रार्थः। अथ भाष्यविस्तरःवानरछगलाहरिणा, सुणगादीया य पसुगणा हो ति। वरिहिणि चासा हंसा, कुक्कुडसुणगादिणो पक्खी / / 240 / / वानरछगलाहरिणाः शुनकादयश्च पशुगणा मन्तव्याः,बर्हिणश्चषा हंसाः कुक्कुटाः शुनकादयश्च पक्षिण उच्यन्ते। जहि यं तु अणाययणा, पासवणुचारतहिं पडिकुटुं। लहुगो य होइ मासो, आणादि सती कुलघरे वा // 241 / / यत्रैते पशुजातीयाश्च प्राणिनः संभवन्ति तदनायतनमुच्यते, तर निर्ग्रन्थीनामवस्थानं प्रस्रवणोच्चारपरिष्ठापनं च प्रतिक्रुष्टम्, यदि कुर्वन्ति तदा लघुमासः आज्ञादयश्च दोषाः। सई कुलघरे व त्ति भुक्तभोगिन्याश्च स्मृतिकरणं कुलगृहे वा भूयस्तासां बान्धवादिभिर्नयनं क्रियते। इदमेव व्याचष्टेमुत्तामुत्तविभासा, तस्सेवी कायि कुलघरे आसी। बंधवतप्पक्खी वा, दट्ठूण णयंति लज्जाए।।२५२।। भुक्ताभुक्तविभाषा-भुक्तभोगिन्याः स्मृतिकरणम्, अभुक्तभोगिन्याश्च कौतुकमुत्पद्यत इत्यर्थः / तथा 'तस्सेवि त्ति' गृहवासे तैः पशुजातीयादिभिः प्रतिसेविता काचित् कुलगृहे आसीत्, सा तान् दृष्ट्वा स्मृतपूर्ववरा प्रतिगमनादीनि कुर्यात्। यद्वा तासां बान्धवास्तत्पाक्षिका वासुहृदस्तादृशेऽनायतने स्थितां तामार्यिकां दृष्ट्वा लज्जया भूयः गृहमानयन्ति। किंचआलिंगणादिया वा, अणिहुयमादीसु वा णिवेदेजा। एरिसगाण पवेसो, ण होति अंतेपुरेसुं पि॥२४३।। ते पशुजातीया वानरादयस्तां संयतीमालिङ्गे युः, सा वा संयती तानालिङ्गेत्, एवमादयो दोषा भवेयुः / अपि च-एते वानरादयः स्वभावादेवानिभृताः कन्दर्पबहुला मायिनश्च भवन्ति अतस्तैर-निभृतमाथिभिः सा कदाचिदात्मानं निषेवयेत्। ईदृशानां च पशु-पक्षिजातीयानां प्रवेशो राज्ञोऽन्तः-पुरेष्वपि न भवति-न दीयते। कारणेन पुनरन्यस्या वसतेरभावे तत्रापि तिष्ठेयुः। कारणगमणे उतहिं, विविंचमाणीऍ आगतों लिहेजा। गुरुगो य होति मासो, आणादि सती तु सचेव।।२४४।। कारणे तत्रापि स्थितानामुच्चारभूमौ प्रस्रवणभूमौ वा गत्वा विविचन्त्याः परिष्ठापयन्त्या वानरादिः समागच्छेत् आगतश्चतामालिङ्गेत्। सा च यदि लिह्यात-तत्स्पर्श स्यादयेत्ततोगुरुमासः, आज्ञादयश्च दोषाः, स्मृतिश्च सा चैव पूर्वोक्ता भवति। अथन स्वादयति ततः सा शुद्धा। यतना चेयं तत्र कर्तवयावंदेण दंडहत्था, णिम्गंतुं आयरंति पडिचरणं / पविसंते वारेति य, दिवा विण उ काइए एक्को // 24 //