________________ मेहण मेहुणे समय कम्म, संपओ सहाहिती मेहुण 126 - अमिधानराजेन्द्रः - भाग 6 - -- मूलगुणोत्तरगुणप्रतिसेवनासु प्राणातिपातपिण्डविशोधिप्रभृतिविष- अणॉलोयंतो हु एकं पि, ससल्लमरणं मरे / यासु, अपरपदे-उत्सर्गापेक्षया अन्यस्मिन्नपवादाख्ये स्थाने शोधिः- सयसाहस्स नारीणं, पोट्ट फालित्तु निग्धिणो॥ प्रायश्चित्तम् तावन्निषिध्यते न दीयते इत्यर्थः / मैथुने-पुनस्त्रिविधेऽपि सत्तट्ठमासिगब्भेच, फडफडते णिगित्तई। किमर्थमपवादतः प्रतिसेव्यमाने शोधिरभिधास्यते? सूरिराह-द्विविधा जो तस्स जत्तियं पावं, तत्तियं तं नवं गुणं / / प्रतिसेवनादर्पिका, कल्पिका च। एकसित्थीपसंगणं, साहू बंधिज मेहुणे। अनयोः प्ररूपणार्थं तावदिदमाह साहुणीए सहस्सगुणं, मेहुणे क्खु णिसेविए। रागद्दोसाणुगया, तु दप्पिया कप्पिया तु तदभावा। कोडीगुणं तु पजेणं, तइए बोही पणस्सइ / आराधणा उ कप्पे, विराधणा होति दप्पेणं // 67|| जो साहू इत्थि (मेराए, मेहुणे इत्थिया ठिए)॥ रागद्वेषाभ्याम्-अनुगता-सहिता या प्रतिसेवना सा दर्पिका, या तु बोहिलाभपरिभट्ठो, कहं चरओ सहाहिही। कल्पिका सा तदभावात्--रागद्वेषाभावाद्भवति / शिष्यः प्राह-दर्पण अबोहिलाभियं कम्म, संजओ संजई विय। कल्पेन वा सेविते किं भवतीति? उच्यते-कल्पेनासेविते ज्ञानादीना मेहुणे सेविए आऊ, तेउकाई पबंधई / / माराधना भवति। दर्पण प्रतिसेविते तेषामेव विराधना भवति। बृ०४ उ०। जम्हा तीसु वि एएस, ऽवरज्झंतो हु गोयमा!। (अत्र विशेषः 'मूलगुणपडिसेवणा' शब्देऽस्मन्नेव भागे 370 पृष्ठे गतः) उस्सग्गे ववहारे, मग्गंठ(निह) वइ सव्वहा भगवंता / / त्रिविधे दिव्यमानुष्यतैरश्चलक्षणे मैथुने कथमभिलाष उत्पद्यते? सूरिराह एएणं नाएणं,जे गारत्थी मउकडोय। वसहीए दोसेणं, दट्टुं सरिउं व पुष्वमुत्ताई। रत्तिंदिया णं छडुति, इत्थियं तस्स का गई। तेगिच्छं सद्दमादी, असज्जणातीसु वाजतणा॥८३|| ते सरीरं सहत्थेणं छिंदिऊणं तिलं तिलं। वसतेर्दोषेण-स्त्रीपशुपण्डकसंसक्तिलक्षणेन। यद्वा-स्त्रियमालिङ्गना अग्गिए जइ वि होमंति, तो विसुद्धी ण दीसह / / दिकं वा दृष्ट्वा गृहस्थकाले वा यानि स्त्रीभिः सार्द्धं भुक्तानि वा हसितानि महा०६अ०(मैथुनसङ्कल्पो न करणीय इति 'परदारगमण' शब्दे वा उल्ललितानि वा, तानि स्मृत्वा मैथुनाभिष उत्पद्यते। एवमुत्पन्ने किं पञ्चमभागे 528 पृष्ठे गतम्) कर्त्तव्यमित्याह-'तेगिच्छ' इत्यादि चिकित्सा कर्त्तव्यासा च निर्विकृति मैथुनं सेवमानस्य कीदृशोऽसंयमःकप्रभृतिका। तामतिक्रान्त-स्य शब्दादिका वायतना कर्तव्या। किमुक्तं मेहुणे णं भो ! सेवमाणस्स के रिसे असंजमे कज्जइ? गोयमा! भवति यत्रस्थः-स्त्रीशब्दं रहस्यशब्दं वा शृणोति तत्र स्थविरसहितः से जहानामए केइ पुरिसे रूपनालियं वा बूरनालियं वा तत्तेणं स्थाप्यते / आदिशब्दाद्यत्रालिङ्गानादिकं पश्यति, तत्रापि स्थाप्यते। कणएणं समभिधंसेज्जा एरिसएणं गोयमा ! मेहुणं सेवमाणस्स 'असज्जण त्ति' तस्यां शब्दश्रवणादिरूपायां चिकित्सायां सञ्जनंसङ्गो असंजमे कज्जइ, सेवं भंते ! सेवं मंते ! त्ति०जाव विहरह। गृद्धिरिति यावत्, सा तेन न कर्त्तव्या / एवं त्रिष्वपि दिव्यादिषु मैथुनेषु (सूत्र-१०६) यतना मन्तव्या। 'मेहुणवत्तिए नामसंजोए त्ति प्रागुक्तम्। अथ मैथुन स्यैवासंयमहेतुताइदमेव सविशेषमाह प्ररूपणसूत्रम्-'रूयनालियं व तिरूतं कसिविकारस्तद्भूता नालिका विइयपदे तेगिच्छं, णिब्दीतियमादिगं अतिकते। शुषिरवंशादिरूपा रूतनालिका ताम्, एवं बूरनालिकामपि, नवरं बरं सनिमित्तऽनिमित्तं पुण, उदयाहारे सरीरे य॥१५॥ वनस्पतिविशेषावयवविशेषः। 'समभिधंसेज त्ति'रूतादिसमभिध्वंसद्वितीयपदे निर्विकृतिकावमौदारिकनिर्बलाहारोर्द्धस्थाना-चाम्ला- नाद्, इह चायं वाक्यशेषो दृश्यः / एवं-मैथुनं सेवमानो योनिगतभक्तार्थषष्ठाष्टमादिरूपां चिकित्सामतिक्रान्तस्य शब्दादिका अनन्तरोक्ता सत्त्वान्मेहनेनाभिध्वंसयेद् / एते च किल ग्रन्थान्तरे पञ्चेन्द्रियाः श्रूयन्त यतना भवति। एषा च सनिमित्ते अनिमित्ते वा मैथुनाभिलाषे भवति। तत्र इति। 'एरिसए ण' मित्यादि च निगमनमिति। भ०२ श०५ उ०। सनिमित्तोवसतिदोषादिनिमित्तसमुत्थः। अनिमित्तः पुनः-कर्मोदयेन मैथुने दोषाः। आहारतः शरीरपरिवृद्धितश्च य उत्पद्यते। सर्वमेतद्यथा निशीथे प्रथमो- अबंभचरियं घोरं, पमायं दुरहिट्ठियं / देशके भणितं तथैव द्रष्टव्यम्। बृ०४ उ०। (चतुर्विधं मैथुनम् 'मेहुणवेरमण' नायरंति मुणी लोए, मेयाययणवजिणो / / 15 / / शब्दे वक्ष्यते) (संखडि-विषये मैथुनसंभावना, अतः तत्र गमननिषेध अब्रह्मचर्यं प्रतीतम्, घोरं-रौद्र रौद्रानुष्ठानहेतुत्वात्, प्रमादम्-प्रमादवत् सूत्रम्,'संखडि' शब्दे वक्ष्यते) (योनौ नवलक्षजीवास्तत्र हि स्त्रीपुरुषान् सर्वप्रमादमूलत्वात्, दुराश्रयम्-दुःसेवं विदितजिनवचनेनानन्तसंसारमैथुनं सेवमानान् दृष्ट्वा शुक्र निष्काशयतो दोषाः, प्रायश्चित्तञ्च पच्छित्त' हेतुत्वात्, यतश्चैवमतो नाचरन्तिनासेवन्ते, मुनयो लोकेमनुष्यलोके, किं शब्दे पञ्चम-भागे 200 पृष्ठे अवादिषत) विशिष्टाः? इत्याह-- भेदायतनवर्जिनः-भेदः चारित्रभेदः तदायतनं साध्व्या सह मैथुने दोषाः तत्स्थानमिदमेवोक्तन्यायात्तद्वर्जिनः-चारित्रातिचारभीरवः। इति सूत्रार्थः।