SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ मेहवई 425 - अमिधानराजेन्द्रः - भाग 6 मेहुण मेहवई-स्त्री०(मेघवती) ऊर्ध्वलोकवास्तव्यायां दिशाकुमार्याम्, आ०चू० 1 अ० स्था०। आ०म०। आक०। मेहसिरि-स्त्री०(मेघश्री) चमराग्रमहिष्या मेधायाः पूर्वभव मातरि, ज्ञा० 2 श्रु०३ वर्ग 1 अग मेहसीह-पुं०(मेघसिंह) षष्ठबलदेववासुदेवयोः पितरि, ति०। मेहस्सर-त्रि०(मेघस्वर) मेघस्येवातिदीर्घः स्वरो यस्येति। मेघतुल्य गम्भीरशब्दे, जी०३ प्रति०४ अधि०। रा०ा तं। मेहा-स्त्री०(मेधा) श्रुतग्रहणशक्ती, स्था०५ ठा०३ उ०। अपूर्वश्रुतग्रहणबुद्धौ, सका व्य०। सच्छास्त्रग्रहणपटुत्वे, पापश्रुतावज्ञाकारिज्ञानावरणीयक्षयोपशमजे चित्तधर्मे, ध०२ अधि०। प्रथम विशेषसामान्यार्थावग्रहमतिरिच्योत्तरः सर्वोऽपि विशेषे सामान्यार्थावग्रहः। नं० हेयोपादेयधियि, जं०३ वक्ष०ा अजडत्वे, ल० अवधारणायाम, विशे० हिताहितप्रामिपरिहाररूपायां प्रज्ञायाम्, सूत्र०१ श्रु०१२३३०। सामान्यप्रज्ञायाम, सूत्र०१ श्रु०१ अ०३ उ० पटुतायाम्, आव०५ अ०। बुद्धौ, 'मेहा मई मणीसा विन्नाणं धी धिई बुद्धी' पाइना० 31 गाथा / मर्यादायाम, सूत्र०२ श्रु०१ अ०॥ * मेघा-स्त्री०। चमरस्यासुरेन्द्रस्यासुरकुमारराजस्याग्रमहिष्याम्, स्था० 5 ठा०१ उ०। (अस्याः पूर्वोत्तरभवकथा 'अग्गमहिसी' शब्दे प्रथमभागे 166 पृष्ठे उक्ता।) मेहाणीय-न०(मेघानीक) अभ्रपटले, जं०३ वक्ष०। मेहावि-त्रि०(मेधाविन) मेधया मर्यादया धावत्येवंशीलमिति निरुक्तिवशादेवंभूतो हि गणस्य मर्यादाप्रवर्तको भवति अथवा-मेधा-श्रुतग्रहणशक्तिस्तद्वानेवंभूतो हि श्रुतमन्यतो झटिति गृहीत्वा शिष्याध्यापने समर्थो भवति / स्था०६ ठा० ३उ०। विज्ञानवति, आ०चू०३ अ०। सूत्र अपूर्वश्रुतग्रहणशक्तिमति, उपा०७ अ०कल्प० स्था०। प्रश्न०। सकृच्छुतदृष्टकर्मज्ञे, अनु०। उपा०। ज्ञा०ा हिताहितप्राप्तिपरिहाराभिजे, सूत्र०१ श्रु० 12 अ० तत्त्वदर्शिनि, आचा० 1 श्रु० 3 अ०२ उ०) बुद्धिमति, आचा०१ श्रु०२ अ०६ उ० व्य०। उत्त०। कुशले, आचा०१ श्रु०१ अ०२ उ०। मर्यादावति, विवेकिनि च / सूत्र०१ श्रु०१० अ०। मर्यादाव्यवस्थिते, विदित-वेद्येच। सूत्र०१श्रु०१३ अ० सदसद्विवेकिनि च / सूत्र०१ श्रु०१५ अ० मेधावी-ग्रहणधारणमर्यादा-मेधाविभेदात्रिधा / बृ०६ उ०। सूत्र०ा अध्ययनार्थावधारणशक्तिमति, मर्यादावर्तिनि च। उत्त०१ अान्यायावस्थिते, आव०३ अ०) संयते, सूत्र०१ श्रु०१ अ०२ उ०। प्रति०। परस्पराभ्याहतपूर्वापरानुसन्धानदक्षे, रा०ा जी०। आ०म०। स्वामिपदसंज्ञादिप्राप्तार्थाधारके, जं०३ वक्ष०ा अवधारणशक्तिमति, उत्त०२ अ०। सर्वभावज्ञे, आचा०१ श्रु०६ अ०१ उ०। आ०म० अथ मेधाविद्वारमाहउग्गहणधारणाए, मेराए चेव होइ मेधावी। तिविहम्मि अहीकारो, मेरासंजुत्तों मेधावी।। मेधावी त्रिविधस्तद्यथा-अवग्रहणमेघावी-सूत्रार्थग्रहण पटुप्रज्ञावान् 1, धारणामेधावी-पूर्वाधीतयोः प्रभूतयोरपि सूत्रार्थयोश्चिरमवधारणाबुद्धिमान् 2, मर्यादामेधावी-चरणकरणप्रवणमतिमान् 3, एभिस्विभिः पदैरष्टौ भङ्गाः, तद्यथा-ग्रहणमेधावी धारणामेधावी मर्यादामेधावी 1, ग्रहणमेधावी धारणामेधावी अमर्यादामेधावी 2, इत्यादि इह यत्र यत्र भङ्गो न भवति तत्र तत्र न दातव्यं, यदिददाति तदा प्रायश्चित्तम्, तत्र यदि पार्श्वस्थादिभ्यः सूत्रस्य वा ददाति तदा चत्वारो लघवः, यथाच्छन्देभ्यः प्रददाति(तदा) चत्वारो गुरुमासाः। 'तिविहम्मि अहीगारो' त्ति मर्यादामेधाविनी ग्रहणधारणामेधाभ्यां संपन्नस्य असंपन्नस्य वा दातव्यं, मर्यादाविकलयोरितरयोर्न दातव्यमिति त्रिविधेनापि दानरूपतया यथायोगमत्राधिकार इति। गाथायां तृतीयार्थे सप्तमी। अथ मर्यादामेधाविनोर्युत्पत्तिमाह-'मेरासंजुत्तो मेहावि' त्ति-मेरा मर्यादा, तत्संयुक्तो मेधावी मर्यादामेधावी शाकपार्थिवादित्वान्मध्यपदलोपी समासः। बृ०१ उ०१ प्रक० मेहिय-न०(मेधिक) स्थविरात्कामधेर्निर्गतस्य वैश्यपाटिकगणस्य द्वितीयगणे, कल्प०२ अधि०८ क्षण। मेहुण-न०(मैथुन) मिथुनं-दाम्पत्यं, तत्र भवं मैथुनम्। आचा०२ श्रु०१ चू० 1103 उ०। मिथुनस्य स्त्रीपुंसलक्षणस्यभावः कर्म वा मैथुनम् / आतु०॥धा प्रश्न०।बृलास्थालाआचा० अब्रह्मचरणे, आ०चू०४ अ०| स्त्र्यङ्गालोकनप्रसन्नवदनसस्तम्भितोरुवेपथुलक्षणे, स्था० 10 ठा०३ उ०। सूत्र०। प्रव०। स्त्र्याधभिलाषसंज्ञानिवेदमोहोदयसंवेदने, आ०चू० 4 अ० धा स्त्रीसंपर्के, सूत्र०२ श्रु०६ अ० कामसुखे, उत्त०२ अ०॥ कामक्रीडायाम, ध०२ अधि० कामाभिलाषे, सूत्र०१ श्रु०४ अ०१ उ०। त्रिविधं मैथुनम्तिविहे मेहुणे पण्णत्ते / तं जहा-दिवे,माणुस्सए, तिरिक्खजोणिए। तओ मेहुणं गच्छति। तं जहा-देवा, मणुस्सा, तिरिक्खजोणिया। तओ मेहुणं सेवंति / तं तहा-इत्थी, पुरिसा, णपुंसगा। (सूत्र-१२३) 'तिविहे मेहुणे' इत्यादि कण्ठ्यं, नवरं मिथुनं-स्त्रीपुंसयुग्मं तत्कर्म मैथुनम्, नारकाणां तन्न सम्भवति द्रव्यत इति चतुर्थ नास्त्येवेति नोक्तम्। मिथुनकर्मण एव कारकानाह- 'तओ' इत्यादि कण्ठ्यम्. तेषामेव भेदानाह-'तओ मेहुणं' इत्यादि-कण्ठ्यम्। स्था०३ठा०१ उ०। सूत्र अथ मैथुनमभिधित्सुराहमेहुण्णं पिय तिविहं, दिव्वं माणुस्सयं तिरिक्खं च / ठाणाई मोत्तूणं, पडिसेवनसोधि सचेव॥६५।। मैथुनमपि त्रिविधं, तद्यथा-दिव्यं, मानुष्यं, तैरिश्चं च / अत्र च येषु स्थानेष्वेतानि दिव्यादीनि मैथुनानि सम्भवन्तितानि मुक्त्वा स्थातव्यं, यदि तेषु तानि वा दिव्यादीनि प्रतिसेवते तदा तदेव स्थानप्रायश्चित्तं, सैव च प्रतिसेवनायां शोधिर्या प्रथमोद्देशके सागारिकसूत्रे अभिहिता। अथ द्वितीयपदं सप्रायश्चित्तमुच्यते-तत्र परः प्रेरयतिमूलुत्तरसेवासुं, अवरपदम्मिय णिज्झिती सोधी। मेहुण्णे पुण तिविहे, सोधीऽवट्ठायतो किहि णु // 66 //
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy