________________ मेहकुमार 424 - अभिधानराजेन्द्रः - भाग 6 मेहकुमार ष्ट इत्यर्थः।'मासियाए' तिमासिक्या मासपरिमाणया 'अप्पाणं झूसिते' | मेहवोस-पुं०(मेघघोष) कल्किप्रपौत्रधर्मदत्तपौत्रे स्वनामख्याते जितशत्रुत्ति क्षपयित्वा षष्टिं भक्तानि 'अणसणाए' ति अनशनेन, छित्त्वाव्यव- | पुत्रे, ती०१ कल्प। च्छेद्य, किल दिने 2 द्वे द्वे भोजने लोकः कुरुते, एवं च त्रिंशता दिनैः | मेहचंद-पुं०(मेघचन्द्र) तिलङ्गजनपदस्थामरकुण्डनगरवासिनि पद्मिनीषष्टिभक्तानां परित्यक्ता भवतीति, 'परिनिव्वाणवत्तिय' त्ति परिनिर्वाणम्- | देव्युपासके स्वनामख्याते दिगम्बरे,ती०४६ कल्प। उपरतिः, मरणमित्यर्थः, तत्प्रत्ययोनिमित्तं यस्य सः परिनिर्वाणप्रत्ययः- | मेहचारण-पुं०(मेघचारण) नभोवर्मनि प्रविनतजलघरपटल–पटास्तरणे मृतकपरिष्ठापनाकायोत्सर्ग इत्यर्थः, तं कायोत्सर्ग कुर्वन्ति, 'आयार __ जीवानुपधातिचक्रमणप्रभवे चारणविशेषे, ती०४६ कल्प। भंडगं' ति आचाराय-ज्ञानादिभेदभिन्नाव भाण्डकम्-उपकरणं वर्षाक मेहच्छीर-(देशी) जले, दे०ना०६वर्ग 136 गाथा। ल्पादि-आचार-भाण्डकम्, 'पगइभद्दए' इत्यत्रयावत्करणादेवं दृश्यम् मेहण-न०(मेहन) मैथुनप्रधानाङ्गे, प्रजनने, लिङ्गे, भगे च / स्था० 3 'पगइउवसन्ते पगइपयणुकोहमाणमायालोभे मिउमद्दवसंपन्ने आलीणे ठा०३उन भद्दए विणीए' त्ति तत्र प्रकृत्यैव-स्वभावेनैव भद्रकः-अनुकूलवृत्तिः प्रकृत्यैवोपशान्तः-उपशान्ताकारः, मृदु च तन्माईवं च मृदुमाईवम् मेहणाद-पुं०(मेघनाद) स्वनामख्याते वैतादयपर्वतविद्याधरे, कृष्णेन अत्यन्तमार्दवम् इत्यर्थः, आलीन:-आश्रितो, गुर्वननुशासनेऽपि सुभद्रक स्थापिते रैवतक्षेत्रपाले, आ०क०१ अ० आ०म० नालन्दाक्षेत्रपाले, एव यः तथा 'कहिं गए' त्ति कस्यां गतौ गतः? क्वच देवलोकादौ उत्पन्नो? ती०१० कल्प। ('माण' शब्देऽस्मिन्नेव भागे 236 पृष्ठे उदाहरणम्)। जातः, विजयविमानमनुत्तरविमानानां प्रथमं पूर्वदिग्भागवर्ति, तत्रोत्कृ मेहपुर-न०(मेघपुर) स्वनामख्याते भारतपुरे, दर्श०१ तत्त्व। ष्टादिस्थिते वादाह-'तत्थे' त्यादि, आयुःक्षयेण-आयुर्दलिक- मेहमालिणी-स्त्री०(मेघमालिनी) ऊर्ध्वलोकवास्तव्यायां दिक्कुमार्याम्, निर्जरणेन स्थितिक्षयेण-आयुष्कर्मणः स्थितेर्वेदनेन भवक्षयेणदेव- जं०५ वक्ष०ा आ०चूला आ०का आ०म० नन्दनवने हैमवतकूटस्थायां भवनिबन्धनभूतकर्मणां गत्यादीनां निर्जरणेनेति / अनन्तरं देवभव- मेघमालिन्यां देव्याम्, स्था०६ ठा०३ उ०। सम्बन्धिनं चय'-शरीरम्, 'चइत त्ति त्यक्त्वा , अथवा च्यवं च्यवनं मेहमुणि-पुं०(मेघमुनि) लुम्पकगच्छं त्यक्त्वा हीरविजयस्य शिष्यतां गते कृत्वा, सेत्स्यति निष्ठितार्थतया विशेषतः सिद्धिगमनयोग्यतया महर्द्धि- स्वनामख्याते मुनौ, “हित्वा लुम्पकगच्छसूरिपदवीं गार्हस्थ्यलीलोपमा, प्राप्त्या वा भोत्स्यते केवलालोकेन मोक्ष्यते सकलकाशैः परिनि- प्रोद्यद्बोधिरतो यदाह भजत श्रीहीरवीरान्तिकम्। आगस्त्यागपुनव्रतवास्यतिस्वस्थो भविष्यति, सकलकर्मकृतविकारविरहिततया, किगुक्तं ग्रहपरो यो भाग्यसौभाग्यभूः, स श्रीमेघमुनिन कैः सहृदयैधर्मार्थिषु भवति?-सर्वदुःखानामन्तं करिष्यतीति। एवं खल्वि' त्यादि निगमनम् श्लाघ्यते // 1 // " प्रति०। 'अप्पोपालंभनिमित्तं' आप्तेन-हितेन गुरुणेत्यर्थ, उपालम्भो-विनेय मेहमुह-पुं०(मेघमुख) स्वनामख्याते भवनपतिदेवे मेघकुमारे, आ०म० स्थाविहितविधायिनः आप्तोपालम्भः स निमित्तं यस्य प्रज्ञापनस्य 1 अ०। स्वनामख्याते नागकुमारे, तद्द्वीपवासिनि जने च / प्रज्ञा०१ तत्तथा / प्रथमस्य ज्ञाताध्ययनस्य अयम्-अनन्तरोदितः मेघकुमारचरि पद। प्रव०। स्था०। स्वनामख्याते आपातकिरातानां नागकुमारे देवे, तलक्षणोऽर्थोऽभिधेयः-प्रज्ञप्तः-अभिहितः। अविधिप्रवृत्तस्य शिष्यस्य जं०३ वक्षका दर्शा गुरुणा मार्गे स्थापनाय उपालम्भो देयो यथा--भगवता दत्तो मेघकुमाराय मेहरह-पुं०(मेघरथ) जम्बूद्वीपे भारतवर्षे चतुर्विंशतिस्तीर्थकरास्तेषु इत्येवमर्थं प्रथम-मध्ययनमित्यभिप्रायः। इह गाथा-"महुरेहिं निउणेहिं, षोडशः शान्तिनामा; तस्य पूर्वभविकजीवे, स०॥ स्वनामख्याते विद्याधरे वयणेहिं चोययंति आयरिया। सीसे कहिं चि खालिए, जह मेहमुणिं पदाश्रियाः पितरि, आ०चू०१ अ०। ('माण' शब्देऽस्मिन्नेव भागे कथा) महावीरो / / 1 // " इतिशब्दः समाप्तौ, ब्रवीमीति-प्रतिपादयाम्येतदहं तीर्थ-करोपदेशेन, नस्वकीयबुद्ध्या, इत्येवं गुरुवचनपारतन्त्र्यं सुधर्म मेहराई-स्त्री०(मेघराजी) मेघराजीव या सा कृष्णत्वान्मेघराजीति वाऽस्वामी आत्मनो जम्बूस्वामिने प्रतिपादयति / एवमन्येनापि मुमुक्षुणा भिधीयते। स्था०८ अ०३ उ०। मेघराजीति वा कालमेघरेखातुल्यत्वात्। भवितव्यमित्येतदुपदर्शनार्थमिति। ज्ञाताधर्मकथायां प्रथमं ज्ञातविवरणं द्वितीयकृष्णराजौ, भ०६ श०५ उ०१ मेधुकुमारकथानकाख्यं समाप्तम् / ज्ञा०१ श्रु० 1 अ० मेधकुमारस्य | मेहला-स्त्री०(मेखला) खघथधभाम् // 8 / 1 / 187|| स्वरात्परेषापाश्चात्यभवे हस्तिरूपस्य यन्नाम दृश्यते तत्केन दत्तमिति? प्रश्ने, मसंयुक्तानामनादिभूतानां ख-घ-थ-ध-भ इत्येतेषां वर्णानां प्रायो हो उत्तरम्-अत्र तत्पर्वतनितम्बादिनि वासिवनेचरैस्तन्नाम दत्तमिति भवति। घ-मेहला। प्रा०। काञ्चीनामके कट्याभरणविशेष, औ०। प्रश्न श्रीज्ञाताधर्मसूत्रे उक्तमस्तीति बोध्यम् / ही०३ प्रका०। मेघकारि- काञ्चीमेखलयोः कट्याभरणयोर्यद्यपि नामकोशे एकार्थताऽभिधीयते भवनपतिदेवे, पञ्चा०२ विवा तथापि इह विशेषो रूढेरवसेयः / औला रत्न-काञ्च्याम्, ज्ञा०१ श्रु०१ मेघकुमारवाहण-न०(मेघकुमारवाहन) मेघकारिदेवसंशब्दने, पश्चा०२ अ०। रसनायाम, ज्ञा०१ श्रु०६ अ० अनु०। "कच्छा कांची य मेहला विवof रसणा" पाइ० ना०११५ गाथा।