________________ मेहकुमार 423 - अभिधानराजेन्द्रः - भाग 6 मेहकुमार उस्सगं करेंति २त्ता मेहस्स आहारमंडयं गेण्हंति २त्ता विउलाओ पव्वयाओ सणियं 2 पचोरुहंति 2 त्ता जेणामेव गुणसिलए चेइए जेणामेव समणे भगवं महावीरे तेणामेव उवागच्छंति 2 ता समणं भगवं महावीरं वंदंति नमसंति 2 त्ता एवं वयासीएवं खलु देवाणुप्पियाणं अंतेवासी मेहे णामं अणगारे पगइमदए०जाव विणीते से णं देवाणुप्पिएहिं अब्भणुनाए समाणे गोतमातिए समणे निग्गथे निग्गंथीओय खामेत्ता अम्हेहिं सद्धिं विउलं पव्वयं सणियं 2 दुरूहति 2 त्ता सयमेव मेघघणसन्निगासं पुढविसिलं पट्टयं पडिलेहति २त्ता भत्तपाणपडियाइक्खिते आणुपुटवेणं कालगए / एस णं देवाणुप्पिया ! मेहस्स अणगारस्स आयारभंडए। (सूत्र-३४) 'भंतेत्ति' भगवं गोतमे समणं उवंदति नमंसति २त्ता एवं वदासी-एवं खलु देवाणुप्पियाण अंतेवासी मेहे णाम अणगारे से णं भंते ! मेहे अणगारे कालमासे कालं किया कहिं गए कहिं उववन्ने? गोतमादिसमणे भगवं महावीरे भगवं गोयम एवं वयासी-एवं खलु गोयमा ! मम अंतवासी मेहे णामं अणगारे पगतिभद्दए०जाव विणीए से णं तहारूवाणं थेराणं अंतिए सामाइयमाइयातिं एकारस अंगाति अहिजति 2 त्ता बारस मिक्खुपडिमाओ गुणरयणसंवच्छर तवोकम्मं कारणं फासेत्ताजाव किट्टेत्तामए अब्भणुन्नाए समाणे गोयमाइथेरे खामेइ २त्ता तहारूवेहिं०जाव विउलं पव्वयं दुरूहति 2 त्ता दब्भसंथारगं संथरति 2 त्ता दब्मसंथारोवगए सयमेव पंचमहव्वए उचारेइ वारस वासातिं सामण्णपरियायं पाउणित्ता मासियाए संलेहणाए अप्पाणं झुसित्ता सर्टि भत्तातिं अणसणाए वेदेत्ता आलोइयपडिक्कते उद्धियसल्ले समाहिपत्ते कालमासे कालं किचा उद्धं चंदिमसूरग्महगणणक्खत्ततारारूवाणं बहूइं जोयणसयाइं बहूइंजोयणसहस्साई बहूई जोयणसयसहस्साई बहूई जोयणकोडीओ बहूइं जोअणकोडाकोडीओ उड्वदूरं उप्पइत्ता सोहम्मीसाणसणंकुमारमाहिंदबंभलंगतमहासुक्कसहस्साराणयपाणयारणचुते तिण्णि य अट्ठारसुत्तरे गेवेजविमाणावाससए वीइवइत्ता विजए महाविमाणे देवत्ताए उववण्णे / तत्थ णं अत्थे गइयाणं देवाणं तेत्तीसं सागरोवमाइं ठिई पण्णत्ता, तत्थ णं मेहस्स वि देवस्स तेत्तीसं सागरोवमातिं ठिती पण्णत्ता। एसणं भंते ! मेहे देवे ताओ देवलोयाओ आउक्खएणं ठितिक्खएणं भवक्खएणं अणंतरं चयं चइत्ता कहिंगच्छिहिति कहिं उववजिहिति? गोयमा! महावि-देहे वासे सिज्झिहिति बुज्झिहिति मुचिहिति परिनिवाहिति सव्वदुक्खाणमंतं काहिति। एवं खलु जंबू! समणेणं भगवया महावीरेणं आइगरेणं तित्थगरेणंजाव संपत्तेणं अप्पोपालंभ-निमित्तं पढमस्स नायज्झयणस्स अयमढे पन्नत्ते त्ति बेमि / (सूत्र-३५) 'उरालेण'मित्यादि, उरालेन-प्रधानेन विपुलेन-बहुदिनत्वाद्वि-- स्तीर्णेन सश्रीकेण सशोभेन पयत्तेणं' तिगुरुणा प्रदत्तेन प्रयत्नवता या प्रमादरहितेनेत्यर्थः, प्रगृहीतेनबहुमानप्रकर्षाद् गृहीतेन, कल्याणेननीरोगताकरणेन शिवेन-शिवहेतुत्वात्, धन्येन-धनावहत्वात्, माङ्गल्येन-दुरितोपशमे साधुत्वात्, उदग्रेण तीव्रण, उदारेण-औदार्यवता निःस्पृहत्वातिरेकात्, 'उत्तमेणं' त्ति ऊर्ध्वं तमसः-अज्ञानाद्यत्तत्तथा तेन अज्ञानरहितेनेत्यर्थः, महानुभागेन -अचिन्त्यसामर्थ्येन, शुष्कोनीरसशरीरत्वात्, ‘भुक्खे' त्ति बुभुक्षावशेन-रुक्षीभूतत्यात्, किटिकिटिका-निर्मासास्थिसम्बन्धी उपवेशनादिक्रियाभावी शब्दविशेषः तां भूतः-प्राप्तोयः सतथा, अस्थीनि चर्मणाऽवनद्धानियस्य स तथा, कृशोदुर्बलो, धमनीसन्ततः-नाडीव्याप्तो, जातश्चाप्यभूत्, 'जीवं जीवेण गच्छति' जीवबलेन शरीरबलेनेत्यर्थः, 'भासं भासित्ता' इत्यादौ कालत्रयनिर्देशः 'गिलायति' त्ति ग्लायति ग्लानो भवति, 'से' इति अथार्थः अथशब्दश्च वाक्योपक्षेपार्थः, यथा-दृष्टान्तार्थः, नाम- इति संभावनायाम्, एव--इति वाक्यालङ्कारे, अङ्गाराणां भृता शकटिकागन्त्री अङ्गारशकटिका, एवं काष्ठानां पत्राणां-पर्णानां 'तिल' ति तिलदण्डकानाम्, एरण्डशकटिका- एरण्ड-काष्ठमयी, आतपे दत्ता शुष्का सतीति विशेषणद्वयषूआईकाष्ठ-पत्रभृतायाः तस्यान (शब्दः) संभवति, इतिशब्द उपप्रदर्शनार्थः वाशब्दाः-विकल्पार्थाः, सशब्दे गच्छति तिष्ठति वा, एवमेव मेघोऽनगारः सशब्दं गच्छति, सशब्दं तिष्ठति, हुताशन इव भस्म राशिप्रतिच्छन्नः, 'तवेणं' तितपोलक्षणेन-तेजसा, अयमभिप्रायो-यथा भस्मच्छन्नोऽग्निर्बहिर्वृत्त्या तेजोरहितोऽन्तर्वृत्त्या तुज्वलित एवं मेघोऽनगारोऽपि बहिर्वृत्त्याऽपचितमांसादित्वान्निस्तेजा अन्तर्वृत्या तु शुभध्यानतपसा ज्वलतीति, उक्तमेवाह-तपस्तेजःश्रिया अतीवातीव उपशोभमानः 2 तिष्ठतीति! 'तं अत्थिता में त्ति तदेवमस्ति तावन्मे उत्थानादि न सर्वथा क्षीणं तदिति भावः। 'तं जाव ता मे' त्ति तत्-तस्मात् यावन्मेऽस्ति उत्थानादि ता इति-भाषामात्रेण यावच मे धर्माचार्यः 'सुहत्थी' ति पुरुषवरगन्धहस्ती शुभाः वा क्षायिकज्ञानादयोऽर्था यस्य स तथा, 'ताव ताव' त्ति तावच तावचेति वस्तुद्वयापेक्षया द्विरुक्तिः 'कडाईहि' ति कृतयोग्यादिभिः, 'मेहघणसन्निगासं' तिघनमेघसदृशम्कालमित्यर्थः, भत्तपाण-पडियाइक्खियस्स' त्ति प्रत्याख्यातभक्त-पानस्य 'कालं' ति मरणम्, 'जेणेव इह ति इहशब्दविषयं स्थानम् इदमित्यर्थः 'संपलियंकनिसणे त्ति पद्मासनसन्निविष्टः 'पेजे ति अभिष्वङ्गमात्र दोस' त्ति अप्रीतिमात्रम् अभ्याख्यानम्-असदोषारोपणं पैशुन्यं-पिशुनकर्म परपरिवादः-विप्रकीर्णपरदोषकथा अरतिरती धर्माधर्माङ्गेषु मायामृषावेषान्तरकरणतो लोकविप्रतारणं संलेखनांकषायशरीरकृशतां स्पृशतीति संलेखनास्पर्शकः पाठान्तरेणसंलेहणाझूसणाझूसियत्तिसंलेखनासेवनाजु