________________ मेहकुमार 422 - अभिधानराजेन्द्रः - भाग 6 मेहकुमार म्मेणं सुक्के मुक्खे लुक्खे निम्मंसे निस्सोणिए किडिकिडिया- भूए अड्डिचम्मावणद्धे किसे धमणिसंतए जाते याऽवि होत्था, जीवं जीवेणं गच्छति जीवं जीवेणं चिट्ठति भासं भासित्ता गिलायति भासं भासमाणे गिलायति भासं भासिस्सामि त्ति गिलायति से जहा नाम ए (व) इंगालसगडियाइवा कट्ठसगडियाइ वा पत्तसगडियाइ वा तिलसगडियाइ वा एरंडकट्ठसगडियाइ वा उण्हे दिन्ना सुक्का समाणी ससई गच्छइ ससई चिट्ठति एवामेव मेहे अणगारे ससई गच्छइ, ससह चिट्ठइ, उवचिएतवेणं अवचिते मंससोणिएणं हुयासणे इव भासरासिपरिच्छन्ने तवेणं तेएणं तवतेयसिरीए अतीव अतीव उवसोभेमाणे२ चिट्ठति। तेणं कालेणं तेणं समएणं समणे भगवं महावीरे आइगरे तित्थगरे०जाव पुव्वाणुपुट्विं चरमाणे गामाणुगाम दुतिजमाणे सुहं सुहेणं विहरमाणे जेणामेव रायगिहे नगरे जेणामेव गुणसिलए चेतिए तेणामेव उवागच्छति २त्ता अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति। ततेणं तस्स मेहस्स अणगारस्स राओ पुष्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स अयमेयारूवे अज्झत्थितेजाव समुप्पजित्था-एवं खलु अहं इमेणं उरालेणं तहेव०जाव भासं भासिस्सामीति गिलामितं अत्थिता मे उट्ठाणे कम्मे बले वीरिए पुरिसक्कारपरक्कमे सद्धा धिई संवेगे तंजाव तामे अस्थि उट्ठाणे कम्मे बले वीरिए पुरिसगारपरक्कमे सद्धा धिई संवेगे०जाव इमे धम्मायरिए धम्मोवदेसए समणे भगवं महावीरे जिणे सुहत्थी विहरति ताव ताव मे सेयं कल्लं पाउप्पभायाए रयणीए०जाव तेयसा जलंते सूरे समणं भगवं महावीरं वंदित्ता नमंसित्ता समणेणं भगवता महावीरेणं अब्भणुन्नायस्स समाणस्स सयमेव पंच महव्वयाइं आरुहित्ता गोयमाऽऽदिए समणे निग्गंथे निग्गथीओ य खामेत्ता तहारूवेहिं कडाईहिं थेरेहिं सद्धिं विउलं पव्वयं सणियं सणियं दुरूहित्ता सयमेव मेहघणसन्निगासं पुढविसिलापट्टयं पडिलेहेत्ता संलेहणाझूसणाए झूसियस्स भत्तपाणपडियाइक्खित्तस्स पाओवगयस्स कालं अणवकंखमाणस्स विहरित्तए, एवं संपेहेति 2 ता कल्लं पाउप्पभायाए रयणीए ०जाव जलते जेणेव समणे भगवं महावीरे तेणेव उवागच्छति 2 त्ता समणं भगवं महावीरं तिक्खुत्तो आदाहिणं | पदाहिणं करेइ २त्ता वंदति नमंसति २त्ता नऽच्चासन्ने नातिदूरे सुस्सूमाणे नमसमाणे अभिमुहे विणएणं पंजलियपुडे पजुवासति, मेहे त्ति / समणे भगवं महावीरे मेहं अणगारं एवं वदासी-से गूणं तव मेहा!राओ पुवरतावरत्तकालसमयंसि धम्मजागरियं जागर-माणस्स अयमेयारूवे अज्झत्थितेजाव समुप्पजित्था एवं खलु अहं इमेणं ओरालेणंजाव जेणेव अहं तेणेव हव्वमागए, से णूण मेहा ! अढे समढे ? हंता ! अत्थि अहासुहं देवाणुप्पिया ! मा पडिबंधं करेह / तते णं से मेहे अणगारे समणेणं भगवया महावीरेणं अब्भणुनाए समाणे हट्ठ०जाव हियए उट्ठाइ उद्वेइत्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करई रत्ता वंदइ नमसइ रत्ता सयमेव पंच महव्वयाइं आरुमेइ २त्ता गोयमातिसमणे निग्गंथे निग्गंथीओ य खामेति खामेत्ता य तहारूवेहिं कडाईहिं थेरेहिं सद्धिं विपुलं पटवयं सणियं 2 दुरूहति 2 त्ता सयमेव मेहघणसन्निगासं पुढविसिलापट्टयं पडिले हति 2 ता उच्चारपासवणभूमि पडिलेहति 2 ता दन्भसंथारगं संथरति 2 ता दब्मसंथारगं दुरूहति 2 त्ता पुरत्थाभिमुहे संपलियंकनिसन्ने करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कटु एवं वदासी-नमो त्थु णं अरिहंताणं भगवंताणं जाव संपत्ताणं, णमो त्थु णं समणस्स भगवओ महावीरस्स जाव संपाविउकामस्स मम धम्मायरियस्स, वंदामि णं भगवंतं तत्थ गयं इहगए पासउ मे भगवंतत्थ गते इहगतंति कटु वंदति नमसइ २त्ता एवं वदासीपुटवं पि य णं मए समणस्स भगवओ महावीरस्स अंतिए सव्वे पाणाइवाए पचक्खाए मुसावाए अदिन्नादाणे मेहुणे परिग्गहे कोहे माणे माया लोभे पे दोसे कलहे अब्भक्खाणे पेसुन्ने परपरिवाए अरतिरति मायामोसे मिच्छादसणसल्ले पचक्खाते, इयाणिं पि णं अहं तस्सेव अंतिए सव्वं पाणातिवायं पञ्चक्खामि०जाव मिच्छा-दंसणसल्लं पचक्खामि, सव्वं असणपाणखादिमसातिमं चउ-विहं पि आहारं पचक्खामि जावजीवाए, जं पि य इमं सरीरं इ8 कंतं पियं०जाव विविहा रोगायंका परीसहोवसग्गा फुसंतीति कटु एयं पि य णं चरमेहिं ऊसासनिस्सासेहिं वोसिरामि त्ति कटु संलेहणाझूसणाझूसिए भत्तपाणपडियाहखिए पाओ-वगए कालं अणवकंखमाणे विहरति / तते णं ते थेरा भगवंतो मेहस्स अणगारस्स अगिलाए वेयावडियं करेंति। तते णं से मेहे अणगारे समणस्स भगवओ महावीरस्स तहारूवाणं थेराणं अंतिए सामाइयमाइयाई एक्कारस अंगाई अहिन्जित्ता बहुपडि-पुन्नाइंदुबालस वरिसाई सामनपरियागं पाउणित्ता मासियाए संलेहणाए अप्पाणं झोसेत्ता सर्व्हि भत्ताई अणसणाए छेदेत्ता आलोयियपडिक्कते उद्धियसल्ले समाहिपत्ते आणुपुटवेणं कालगएत / ते णं ते थेरा भगवंतो मेहं अणगारं आणुपुटवेणं कालगयं पासंति २त्ता परिनिव्वाणवत्तियं का