________________ हकुमार 420- अमिधानराजेन्द्रः - भाग 6 मेहकुमार वा अरघट्टतुम्बाकृती-ससंभ्रमौ करें यस्य स तथा, आकुञ्चित- / स्थूलपीवरकरः भयवशेन भजन्ती दिश इति गम्यते, दीप्ते नयने यस्य स तथा, 'आकुंचियथोरपीवरकराभोयसव्वभवंतदितनयणो' त्ति पाठान्तरम्, तत्र-आभोगो-विस्तारः सर्वा दिशो भजन्ती दीप्ते नयने यस्येति, वेगेन महामेघ इव वातेनोदितमहारूपः, किमित्याह-येन यस्यां दिशि कृतोविहितः ते त्वया पुरा-पूर्वं दवाग्निभयभीतहृदयेन अपगतानि. तृणानि तेषामेव च प्रदेशा-मूलादयोऽवयवा वृक्षाश्च यस्मात्सोऽपगततृणप्रदेशवृक्षः, कोऽसौ?-वृक्षोद्देशः वृक्षप्रधानो भूमेरेकदेशो. रूक्षोद्देशो वा / किमर्थम्?-दवाग्निसंत्राणकारणार्थदवाग्निस्त्राणहेतुरिदं भवत्वित्येतदर्थम्, तथा येनैव-यस्यामेव दिशि मण्डलं तेनैव तत्रैव प्रधा रितवान् गमनाय, कथं बहुभिर्हस्त्यादिभिः सार्द्धमित्यय मेको गमः१ / यत्पुनः ‘तएणं तुम मेहा ! अण्णया कयाइं कमेण पंचसु' इत्यादि दृश्यते तद्रमान्तरं मन्यामहे तत्र एवं द्रष्टव्यम्-'दोचं पि मंडलघायं करेसिजाव सुहं सुहेणं विहरसि, तएणं तुममेहा! अन्नया क्याइपंचसुउउसु अइकंतेसु' इत्यादि, यावत् 'जेणेव मण्डले तेणेव पहारेत्थ गमणाए' त्ति, सिंहादयः प्रतीताः नवरं वृका-वरुक्षाः दीपिकाः-चित्रकाः 'अच्छ' त्ति रिक्षाः तरच्छा-लोकप्रसिद्धाः परासराः-शरभाः शृगाविडालशुनकाः प्रतीताः कोला:-शूकराः शशकाः प्रतीताः कोकन्तिकाः-लोमटकाः चित्राः चिल्ललगाः-आरण्या जीव-विशेषाः, एतेषां मध्येऽधिकृतवाचनायां कानिचिन्न दृश्यन्ते, अग्निभयविद्रुताः-अग्निभयाभिभूताः ‘एगओ' त्ति एकतो क्लिधर्मेण विलाचारेण यथैकत्र विले यावन्तो मर्कोटकादयः संमान्ति तावन्तस्तिष्ठन्ति, एवं तेऽपीति, वतस्त्वया हे मेघ! गात्रेण गात्रं कण्डूयिष्ये इति कृत्वा-इति हेतोः पाद उतक्षिप्तः-उत्पाटितः, 'तंसिच णं अंतरंसि' तस्मिंश्चान्तरे पादाक्रान्तपूर्वे अन्तराले इत्यर्थः / 'पादं निक्खेविस्सामि त्ति कट्टु' इह भुवं निरूपयन्निति शेषः, 'प्राणानुकम्पये' त्यादिपदचतुष्टयमेकार्थं दयाप्रकर्षप्रतिपादनार्थम्, 'निट्टिए'त्ति निष्ठां गतः कृतस्वकार्यो जात इत्यर्थः, उपरतोऽनालिङ्गितेन्धनाद् व्यावृत्तः उपशान्तो-ज्वालोपशमात् 'विष्मातोऽङ्गारमुर्मुराद्य-भावात् 'वाऽपी ति समुच्चये, 'जीर्ण' इत्यादि शिथिला बलिप्रधाना या त्वक तया पिनद्धं गात्रं-शरीरं यस्य स तथा, अथामा शारीरबलविकलत्वात् अबल:-अवष्टम्भवर्जितत्वात्, अपराक्रमोनिष्पादितस्वफलाभिमानविशेषरहितत्वात्, अचङ्कमणतो वा 'ठाणुखण्डे' त्ति ऊर्ध्वस्थानेन स्तम्भितगात्र इत्यर्थः 'रययगिरिपब्भारे' ति इह प्राग्भार-ईषदवनतं खण्डम्, उपमा चानेनास्य महत्तयैव, न वर्णतो रक्तत्वात्तस्य, वाचनान्तरे तु सित एवासाविति। तते णं तुम मेहा ! आणुपुटवेणं गन्भवासाओ निक्खंते समाणे उम्मुक्कबालभावे जोय्वणगमणुप्पत्ते मम अंतिए मुंडे भवित्ता आगाराओ अणगारियं पथ्वइए, तं जतिजाव तुमे मेहा ! | तिरिक्खजोणियभावमुवगएणं अपडिलद्धसम्मत्तरयणलंभेण से पाणे पाणाणुकंपयाए०जाव अंतरा चेव संधारिते नो चेव णं निक्खित्ते किमंग ! पुण तुम मेहा ! इयाणिं विपुलकुलसमुन्भवे णं निरुवहयसरीरदंतलद्धपंचिंदिए णं एवं उठाणबलवीरियपुरिसगारपरक्कमसंजुत्ते णं मम अंतिए मुंडे भवित्ता आगारातो अणगारियं पव्वतिए समाणे समणाणं निग्गंथाणं राओ पुव्वरत्तावरत्तकालसमयंसि वायणाए०जाव धम्माणुओगचिंताए य उच्चारस्सवापासवणस्स वा अतिगच्छमाणाण य निग्गच्छमाणाण य हत्थसंघट्टणाणि य संघपायट्टणाणि य० जाव रयरेणुगुंडणाणि य नो सम्म सहसि खमसि तितिक्खसि अहियासेसि? तते णं तस्स मेहस्स अणगारस्स समणस्स भगवतो महावीरस्स अंतिए एतमढे सोचा णिसम्म सुभेहिं परिणामेहिं पसत्थेहिं अज्झवसाणेहिं लेसाहिं बिसुज्झमाणीहिं तयावरणिज्जाणं कम्माणं खओवसमेणं ईहावूहमग्गणगवेसणं करेमाणस्स सन्निपुटवे जातीसरणे समुप्पन्नेएतमटुं सम्मं अभिसमेति / तते णं से मेहे कुमारे समणेणं भगवया महावीरेणं संभा-रियपुटवजातीसरणे दुगुणाणीयसंवेगे आणंदयंसुपुग्नमुहे हरि-सवसेणं धाराहयकदंबकं पिव समुस्ससितरोमकूर्व समणं भगवं महावीरं वंदति नमंसति २त्ता एवं वदासी-अज्जप्पमितीणं भंते! ममदो अच्छीणि मोत्तूणं अवसेसे काए समणाणं णिम्गंथाणं निसट्टे त्ति कद्र पुणरवि समणं भगवं महावीरं वंदति नमंसति २त्ता एवं वदासीइच्छामि णं भंते ! इयाणिं सयमेव दोच्चं पि सयमेव पटवावियं सयमेव मुंडावियं जाव सयमेव आयारगो-यरं जायामायावत्तियं धम्ममातिक्खह / तए णं समणे भगवं-महावीर मेहं कुमारं सयमेव पव्वावेइ०जाव जायामायावत्तियं धम्ममाइक्खइ, एवं देवाणुप्पिया ! गन्तव्वं एवं चिट्ठियव्वं एवं णिसीयध्वं एवं तुयट्टियव्वं एवं मुंजियध्वं भासियव्वं उट्ठाय 2 पाणाणं भूयाणं जीवाणं सत्ताणं संजमेणं संजमितव्वं / तते णं से मेहे समणस्स भगवतो महावीरस्स अयमेयारूवं धम्मियं उवएसं सम्म पडिच्छति 2 त्ता तह चिट्ठतिजाव संजमेणं संजमति / तते णं मेहे अणगारे जाए इरियासमिए अणगारव-नओ भाणियव्यो। तते णं से मेहे अणगारे समणस्स भगवतो महावीरस्स अंतिए एतारूवाणं थेराणं सामातियमातियाणि एक्कारस अंणातिं अहिज्जति 2 ता बहूहिं च-उत्थछट्टऽहमदस-मदुवालसेहिं मासऽद्धमासखमणेहिं अप्पाणं भावेमाणे विहरति / तते णं समणे भगवं महावीरे रायगिहाओ नगराओ गुणसिलाओ चेतियाओ पडिनिक्खमति २त्ता बहिया जणवयविहारं विहरति। (सूत्र-३२) 'अपडिलद्धसम्मत्तरयणलं भेणं' ति-अप्रतिलब्धः-असं