________________ मेहकुमार 418- अमिधानराजेन्द्रः - भाग 6 मेहकुमार ग्रं यस्य स आनामितचापललितसंवेल्लिताग्रसुण्डः आलीनप्रमाणयुक्तपुच्छः प्रतिपूर्णाः सुचारवः कूर्मवचरणा यस्य स तथा, पाण्डुराःशुक्लाः सुविशुद्धाः-निर्मलाः स्निग्धाः कान्ता निरुपहताः-स्फोटादिदोषरहिता विंशतिर्नखा यस्य स तथा, तत्र त्वं हे मेघ! बहुभिर्हस्त्यादिभिः सार्द्ध संपरिवृत्तः आधिपत्यं कुर्वन् विहरसीति सम्बन्धः / तत्र हस्तिनः-परिपूर्णप्रमाणाः लोट्टकाः-कुमारकावस्थाः-कलभाः-बालकावस्थाः हस्तिसहस्रस्य नायकः-प्रधानः न्यायको वा-देशको हितमार्गादेः प्राकर्षी -प्राकर्षकोऽग्रगामी प्रस्थापको-विविधकार्येषु प्रवर्तको यूथपतिः-तत्स्वामी वृन्दपरिवर्द्धकः-तद्वृद्धिकारकः 'सइंपललिए' त्ति सदा प्रललितः--प्रक्रीडितः कन्दर्परतिः केलिप्रियः मोहनशीलोनिधुवनप्रियः अवितृप्तो मोहने एवानुपरतवाञ्छः, तथा सामान्येन कामभोगेऽतृषितः गिरिषु च पर्वतेषु दरीषु चकन्दरविशेषेषु कुहरेषु चपर्वतान्तरालेषु कन्दरासुचगुहासु उज्झरेषु च-उदकस्य प्रपातेषु निझरिषु च-स्यन्दनेषु विदरेषु च क्षुद्रनद्याकारेषु नदीपुलिनस्यन्दजलगतिरूपेषु वा गर्तासु च-प्रतीतासु पल्वलेषु च-प्रह्लादनशीलेषु चिल्ललेषु चचिक्खिल्लमिश्रेषु कटकेषु च-पर्वततटेषु कट-कपल्यलेषु पर्वततटव्यवस्थितजलाशयविशेषेषु तटीषु च नद्या-दीनां तटेषु वितटीषु च तास्वेव विरूपासु, अथवा-वियडिशब्देन लोके अटवी उच्यते, टड्डेषु च एकदिशि छिन्नेषु पर्वतेषु कुटकेषु च-अधोविस्तीर्णेषूपरिसंकीर्णेषु वृत्तपर्वतेषु हस्त्यादिबन्धनस्थानेषु वा शिखरेषु च-पर्वतोपरिवर्त्तिकूटेषु, प्राग्भारेषु च-ईषदवनतपर्वतभागेषु मञ्चेषु च-स्तम्भन्यस्तफलकमयेषु नद्यादिलङ्घनार्थेषु मालेषु च-श्वापदादिरक्षार्थेषु तद्विशेषेष्वेव मञ्चमालकाकारेषु पर्वतदेशेष्वित्यन्ये काननेषु च-स्त्रीपक्षस्य पुरुषपक्षस्य चैकतरस्य भोग्येषु वनविशेषेषु, अथवा यत्परतः पर्वतोऽटवी वा भवति तानि काननानिजीर्णवृक्षाणि वा तेषु वनेषु च- एकजातीयवृक्षेषु वन-खण्डेषु चअनेकजातीयवृक्षेषु वनराजीषु च-एकानेकजातीय–वृक्षाणां पक्तिषु नदीषु च-प्रतीतासुनदी कक्षेषु च तद्गहनेषु यूथेषु च-वानरादियूथाश्रयेषु सङ्गमेषु च-नदीमीलकेषुवापीषु च-चतुर--सासुपुष्करिणीषु चवर्तुलासु पुष्करवतीषु वा दीर्घिकासु च-ऋजु-सारिणीषु गुञ्जालिकासु चवक्रसारिणीषु सरस्सु च-जलाशय-विशेषेषु सरःपङ्क्तिकासुच-सरसा पद्धतिषु सरःसरःपक्तिकासु चयासु सरःपक्तिषु एकस्मात् सरसोऽ-- न्यस्मिन्नन्यस्मादन्य-त्रैवं सञ्चारकपाटकेनोदकं संचरति तासु बहुविधास्तरुपल्लवाः प्रचुराणि पानीयतृणानि च यस्य भोग्यतया स तथा, निर्भयः शूरत्वात्, निरुद्विग्नः सदैव अनुकूलविषयप्राप्तेः, सुखं सुखेन अकृच्छ्रेण, 'पाउसे' त्यादि, प्रावृट्आषाढश्रावणौ वर्षा-भाद्रपदाश्वयुजौ शरत्कार्तिक मार्गशीर्षा हेमन्तः-पौषमाघौ वसन्तः-फाल्गुनचैत्रौ एतेषु पञ्चसु ऋतुषु समतिक्रान्तेषु, ज्येष्ठामूलमासे' त्ति-ज्येष्ठमासे पादपघर्षणसमुत्थितेन शुष्कतृणपत्रलक्षणं कचवरं मारुतश्च तयोः संयोगेन दीप्तो यः स तथा तेन महाभयंकरेण-अति- भयकारिणा हुतवहेन अग्निना यो जनित इति हृदयस्थम्, वनदवो-वनाग्निः तस्य ज्वालाभिः संप्रदीप्ता येते तथा तेषु च वनाऽन्तेषु सत्सु, अथवा-'पायवघंससमुट्टिएण' मित्यादिषु णंकाराणां वाक्यालङ्कारार्थत्वात्सप्तम्येकवचनान्तता व्याख्येया, तथा धूमाकुलासु दिक्षु, तथा महावायुवेगेन संघट्टितेषु छिन्नज्वालेषु त्रुटितज्वालासमूहेषु आपतत्सु सर्वतः संपतत्सुतथा 'पोल्लरु-खेसु' त्ति शुषिरवृक्षेसु अन्तरन्तः-मध्ये मध्ये ध्मायमानेषु-दह्यमानेषु तथा मृतैमूंगादिभिः कुथिताः-कोथमुपनीता विनष्टाः-विगतस्वभावाः 'किमियकद्दम' त्ति कृमिवत्कर्दमा नदीनां विवरकाणां च क्षीणपानीयाः अन्ताः-पर्यन्ताः येषु, क्वचित् 'किमव' त्ति पाठः तत्र मृतैः कुथिताः विनष्टकृमिकाः कर्दमाः-नदीविदरकलक्षणाः क्षीणा जलक्षयात्पानीयान्ता-जलाशया येषु ते तथा तेषु वनान्तेषुवनविभागेषु सत्सु, तथा भृङ्गारकाणां पक्षिविशेषाणां दीनः क्रन्दितरवो येषु ते तथा तेषु वनान्तेष्वितिवर्तत, तथा खरपरुषम्-अतिकर्कशमनिष्टं रिष्ठानांकाकानां व्याहृतं शब्दितं येषु ते तथा विद्रुमाणीवप्रवालानीव लोहितानि अग्नियोगात्पल्लवयोगाद्वा अग्राणि येषां ते विद्रुमाग्रास्ततःपदद्वयस्य 2 कर्मधारयः, ततस्तेषु-द्रुमागेषुवृक्षोत्तमेषु सत्सु, वाचनान्तरे-खरपरुषरिष्ठव्याहृतानि विविधानि द्रुमाग्राणि येषु ते खरपरुषरिष्ठव्याहृतविविधद्रुमारास्तेषु वनान्तेष्विति, तथा तृष्णावशेन मुक्तपक्षा:-श्लथीकृतपक्षाः प्रकटितजिह्नातालुकाः असंपुटिततुण्डाश्च-असंवृतमुखाः ये पक्षिसङ्घास्ते तथा तेषु 'ससंतेसु' त्ति-श्वसत्सु श्वासं मुञ्चत्सु, तथा ग्रीष्मस्य ऊष्मा च-उष्णता उष्णपातश्च-रविकरसंतापः खरपरुषचण्डमारुतश्च--- अतिकर्कशप्रबलवातः शुष्कतृणपत्रकचवरप्रधानवातोली चेति द्वन्द्रः ताभिर्भमन्तः-अनवस्थिता दृप्ताःसंभ्रान्ता ये श्वापदाः-सिंहादयः तैराकुला येते तथा, मृगतृष्णा-मरीचिका तल्लक्षणो बद्धः चिह्नपटो येषु ते तथा, ततः पदद्वयस्य कर्मधारयोऽतस्तेषु सत्सु, गिरिवरेषुपर्वतराजेषु, तथा संवर्तकितेषु-संजात-संवर्तकषु त्रस्ता-भीता ये मगाश्च प्रसयाश्च आटव्यचतुष्पदविशेषाः,सरीसृपाश्च-गोधादयस्तेषु, ततश्चासौ हस्ती अवदारितवदन-विवरो निलालिताग्रजिहुश्च य इति कर्मधारयः 'महंततुंबइयपुण्ण-कण्णं' महान्तौ तुम्बकितौ-मयादरघट्टतुम्बाकारौ कृतौ स्तब्धा-वित्यर्थः, पुण्यौ व्याकुलतया शब्दग्रहणे प्रवणौ कर्णी यस्य स तथा, संकुचितः थोर' ति स्थूलः पीवरो-महान् करो यस्य स तथा, उच्छ्रितलाङ्गूलः 'पीणाइय' त्ति-पीना या-मड्डा तया निवृत्तं पैनायिक तद्विधं यद्विरसंरटितं तल्लक्षणेन शब्देन स्फोटयन्निवाम्बरतलं पादददरेण पादघातेन कम्पयन्निव 'मेदिनीतल' मित्यादि, कण्ठ्यम्, 'दिसो दिसिं' ति दिक्षु चापदिक्षु च विपलायितवान्, आतुरो-व्याकुलः 'जुजिए' त्ति बुभुक्षितः दुर्बलः-क्लान्तो ग्लानः नष्टश्रुतिको मूढदिक्कः 'परब्भाहए' त्ति पराभ्याहतो बाधितो भीतोजातभयः त्रस्तो जातक्षोभः 'तसिए' ति शुष्क आनन्दरस- शोषात् उद्विग्नः कथमितोऽनर्थान्मोक्ष्येऽहमित्यध्यवसायवान्, किमुक्तं भवति?-संजातभयः-सर्वात्मनोत्पन्नभयःआधावमानः-ईषत् परिधावमानः-समन्तात् 'पाणी (णि)यपाए' त्ति-पानं पायः पानीयस्यपायः पानीयपायस्तस्मिन्, जलपानायेत्यर्थः, सेयंसि विसन्ने' त्ति पड़े निमग्नः, कायं प्रत्युद्धरिष्यामीति कृत्वा कायमुद्ध मारब्ध इति