________________ मेहकुमार 417 - अभिधानराजेन्द्रः - भाग 6 मेहकुमार यंसि पत्ते वियट्टमाणेसु वणेसु वणकरेणुविविहदिण्णकयपंसुघाओ तुम उउयकुसुमकयचामरकन्नपूरपरिमंडियाभिरामो मयवसविगसंतकडतडकिलिन्नगंधमदवारिणा सुरभिजणिय- / गंधो करेणुपरिवारिओ उउसमत्तजणितसोभो काले दिणयरकरपयंडे परिसोसियतरुवरसिहरभीमतरदंसणिज्जे भिंगाररवंतभेरवरवे गाणाविहपत्तकट्ठतणकयवरुद्धतपइमारयाइद्धनहयलदुमगणे वाउलियादारुणतरे तण्हावसदोसदूसियभमंतविविहसावयसमाउले भीमदरिसणिजे वटुंते दारुणम्मि गिम्हे मारुतवसपसरपसरियवियं मिएणं अब्भहियभीमभेरवरवप्पगारेणं महुधारापडियसित्तउद्घायमाणधगधगधगंतसहुद्धएणं दित्ततरसफुलिंगेणं धूममालाउलेणं सावयसयंतकरणेणं अब्भहियवणदवेणं जालालोवियनिरुद्धधूमंधकारभीयो आयवालोयमहंततुंबइयपुग्नकन्नो आकुंचियथोरपीवरकरो भयवसभयंतदित्तनयणो वेगेण महामहो व्व पवणोल्लियमहल्लरूवो जेणेव कओ ते पुरा दवग्गिभयभीयहियएणं अवगयतणप्पएसरुक्खो रुक्खुद्देसो दवग्गिसंताणकारणट्ठाए जेणेव मंडले तेणेव पहारेत्थ गमणाए, एक्को ताव एस गमो 1 / तते णं तुम मेहा ! अन्नया कयाई कमेणं पंचसु उउसु समतिकतेसु गिम्हकालस-मयंसि जेवमूलं मासे पायवसंघससमुहिएणं०जाव संवट्टिएसु मियसुपक्खिसरीसिवेसु दिसो दिसिं विप्पलायमाणेसु तेहिं बहूहिं हत्थीहि य सद्धिं जेणेव मंडले तेणेव पहारेत्थ गमणाए, तत्थ णं अण्णे बहवे सीहा य वग्धा य विगा य दीविया य अच्छा य तरच्छा य पारासराय सरमाय सियाला विराला सुणहा कोला ससा कोकंतिया चित्ता चिल्लला पुय्वपविट्ठा अग्गिभय-विहुया एगयाओ बिलधम्मेणं चिट्ठति / तए णं तुम मेहा ! जेणेव से मंडले तेणेव उवागच्छसि 2 ता तेहिं बहूहिं सीहेहिं०जाव चिल्ललएहि य एगयओ बिलधम्मेणं चिट्ठसि। तते णं तुम मेहा! पाएणं गत्तं कंडुइस्सामित्ति कटु पाए उक्खित्ते तंसिं च णं अंतरंसि अन्नेहिं बलन्तेहिं सत्तेहिं पणोलिज्जमाणे 2 ससए अणुप्पविढे / तते णं तुम मेहा ! गायं कंडुइत्ता पुणरवि पार्य पडिनिक्खमिस्सामि त्ति कट्टु तं ससयं अणुपविढे पाससि 2 त्ता पाणाणुकंपाए भूयाणुकंपाए जीवाणुकंपाए सत्ताणुकंपाए सो पाए अंतरा चेव संधारिए, नो चेव णं णिक्खित्ते / तते णं तुम मेहा! ताए पाणाणुकंपाएजाव सत्ताणुकंपाए संसारे परित्तीकते माणुस्साउए निबद्धे / तते णं से वणदवे अढातिजाति रातिंदियाइं तं वणं झामेइ 2 त्ता निट्ठिए उवरए उवसंते विज्झाए यावि होत्था। तते णं ते बहवे सीहा य०जाव चिल्लला य तं वणदवं निट्टियंजाव विज्झायं पासंति २त्ता अग्गिभयविप्पमुक्का तोहाए य छुहाए य परब्भाहया समाणा मंडलातो पडिनिक्खमंतिरत्ता सव्वतो समंता विप्पसरित्था, (तएणं ते बहवे हत्थि०जाव छुहाए य परब्भाहया समाणा तओ मंडलाओ पडिनिक्खमंति २त्ता दिसो दिसिं विप्पसरित्था।) तए णं तुम मेहा! जुन्ने जराजजरियदेहे सिढिलवलितया पिणिद्धगत्ते दुब्बले किलंते मुंजिए पिवासिते अथामे अबले अपरक्कमे अचंकमणो वा ठाणुखंडे वेगेण विप्पसरिस्सामि त्ति कटु पाए पसारेमाणे विजुहते विव रयतगिरिप्पन्भारे धरणितलंसि सवंगेहि य सन्निवइए / तते णं तव मेहा ! सरीरगंसि वेयणा पाउन्भूता उज्जला० जाव दाहवक्कं तिए यावि विहरसि / तते णं तुम मेहा! तं उज्जलं०जाव दुरहियासं तिग्नि राइंदियाई वेयणं वेएमाणे विहरित्ता एगं वाससतं परमाउंपालइत्ता इहेवजंबुद्दीवे दीवे मारहे वासे रायगिहे नयरे सेणियस्स रन्नो धारिणीए देवीए कुञ्छिसि कुमारत्ताए पचायाए। (सूत्र-३२) 'मेहाई' त्ति हे मेघ ! इति, एवमभिलाप्य महावीरस्तमवादीत्-'सेणूण' मित्यादि, अथ नूनं-निश्चितं मेघ ! अस्ति एषोऽर्थः? 'हंते' ति कोमलामन्त्रणे अस्त्येषोऽर्थ इति मेघेनोत्तरमदायि / 'वनचरकैः' शबरादिभिः, 'संखे' त्यादि विशेषणं प्रागिव सत्तुस्सेहे' सप्तहस्तोच्छ्रितः, नवायतोनवहस्तायतः, एवं दशहस्तप्रमाणः मध्यभागे समाङ्गानिपादकरपुच्छलिङ्गलक्षणानि प्रतिष्ठितानि भूमौ यस्य स तथा, समःअविषमगात्रः सुसंस्थितोविशिष्टसंस्थानः, पाठान्तरेण सौम्यसम्मितः तत्र सौम्यः अरौद्राकारोनीरोगोवा सम्मितः-प्रमाणोपेताङ्गः, पुरतः-अग्रतः उदग्रः-उचःसमुच्छ्रितशिराः शुभानि सुखानि वा आसनानिस्कन्धादीनि यस्य स तथा, पृष्ठतः-पश्चादागे वराह इवशूकर इव वराहः अवनतत्वात्, अजिकाया इवोन्नतत्वात् कुक्षी यस्य स तथा, अच्छूिद्रकुक्षिः मांसलत्वात्, अलम्बकुक्षिरपलक्षणवियोगात्, पलम्बलंबोयराहरकरे' त्ति-प्रलम्बं च लम्बौ च क्रमेणोदरं च-जठरमधरकरौ चओष्ठहस्तौयस्य स तथा,पाठान्तरे-(प्र)लम्बौ लम्बोदरस्येव गणपतेरिव अधरकरौ यस्य स तथा, धनुःपृष्ठाकृतिः-आरोपितज्यधनुराकारं विशिष्ट-प्रधानं प्रष्ठं यस्य स तथा, आलीनानि सुश्लिष्टानि प्रमाणयुक्तानि वर्तितानि-वृत्तानि पीवराणि-उपचितानि गात्राणि-अङ्गानि अपराणिवर्णितगात्रेभ्योऽन्यानि अपरभागगतानि वा यस्य स तथा, अथवा आलीनादि विशेषणं गात्रम्-उरः अपरश्च-पश्चाद्भागो यस्य स तथा, वाचनान्तरे विशेषणद्वयमिदम्-अभ्युद्गता-उन्नता मुकुलमल्लिकेवकोरकावस्थविचकिलकुसुमवद्धवलाश्च दन्ता यस्य सोऽभ्युद्गतमुकुलमल्लिकाधवलदन्तः, आनामितंयचापंधनुस्तस्येवललितं-विलासोयस्याः सातथा, साचणंवल्लिताच-संवलेल्लन्तीसङ्कोचिता वाअग्रसुण्डा सुण्डा--