________________ मेहकुमार 416 - अभिधानराजेन्द्रः - भाग 6 मेहकुमार यातो जूहातो विप्पहूणे वणदवजालापारद्धे उण्हेण तण्हाए य लापलित्तेसु वणंऽतेसु सुधूमाउलासु दिसासुजाव मंडलवाए छुहाए य परब्भाहए समाणे भीए तत्थे तसिए उव्विग्गे संजातभए प्व, तते णं परिज्ममंते भीते तत्थे जाव संजायभए बहूहि सव्वतो समंता आधावमाणे परिधावमाणे एगं च णं महं सरं हत्थीहिय०जाव कलभियाहि यसद्धिं संपरिवुडे सव्वतो समंता अप्पोदयं पंकबहुलं अतित्थेणं पाणियपाए उइन्नो / तत्थ णं दिसो दिसिं विप्पलाइत्था। तते णं तव मेहा! तं वणदवं पासित्ता तुम मेहा ! तीरमतिगते पाणियं असंपत्ते अंतरा चेव सेयंसि अयमेयारूवे अज्झत्थिएन्जाव समुप्पञ्जित्था / कहिं णं मन्ने विसन्ने / तत्थ णं तुम मेहा ! पाणियं पाइस्सामि त्ति कटु हत्थं मए अयमेयारूवे अग्गिसंभवे अणुभूयपुटवे? तव मेहा! लेस्साहिं पसारेसि, से विय ते हत्थे उदगं न पावति। तते णं तुम मेहा! विसुज्झमाणीहिं अज्झवसाणेणं सोहणेणं सुभेणं परिणामेणं पुणरवि कायं पचुद्धरिस्सामीति कटु बलियतरायं पंकंसि तयावरणिज्जाणं कम्माणं खओवसमेणं ईहापूहम-गणगवेसणं खुत्ते / तते णं तुमे मेहा ! अन्नया कदाइ एगे चिरनिजूढे करेमाणस्स सन्निपुव्वे जातिसरणे समुप्पज्जित्था / तते णं तुम गयवरजुवा-णए सगाओ जूहाओ करचरणदंतमुसलप्पहारेहि मेहा ! एयमहूँ सम्म अभिसमेसि, एवं खलु मया अतीए दोचे विप्परद्धे समाणे तं चेव महद्दहं पाणीयं पाए समोयरेति। तते भवग्गहणे इहेव जंबुद्दीवे दीवे भारहे वासे वेयडगिरिपायमूले णं से कलभए तुमं पासति 2 त्ता तं पुटवेवरं सुमरति 2 त्ता जाव तत्थ णं महया अयमेयारूवे अग्गिसंभवे समणुभूए। तते आसुरुत्ते रुठे कुविए चंडिक्किए मिसिमिसेमाणे जेणेव तुम तेणेव णं तुमं मेहा ! तस्सेव दिवसस्स पुव्वावरण्हकालसमयंसि उवाग-च्छति 2 त्ता तुमं तिक्खेहिं दंतमुसलेहिं तिक्खुत्तो नियएणं जूहेणं सद्धिं समन्नागए यावि होत्था। तते णं तुम मेहा। पिट्ठतो उच्छुभति उच्छुभित्ता पुव्ववेरं निन्जाएति २त्ता हट्ठतुढे सत्तुस्सेहे० जाव सन्निजाइसमरणे चउड़ते मेरुप्पभे नाम हत्थी पाणियं पिवति २त्ताजामेव दिसिंपाउन्भूए तामेव दिसिंपडिगए। होत्था / तते णं तुज्झ मेहा ! अयमेयारूवे अज्झथिए०जाव तते णं तव मेहा ! सरीरगंसि वेयणा पाउब्मवित्था उज्जला विउला समुप्पञ्जित्था-तं से यं खलु मम इयाणिं गंगाए महानदीए तिउला कक्खडाजाव दुरहियासा पित्तज्जरपरिगयसरीरे दाहिणिल्लंसि कूलंसि विंझगिरिपायमूले दवग्गिसंताणकारणट्ठा दाहवकंतीए यावि विहरित्था / तते णं तुम मेहा ! तं उज्जलं० सएणं जूहेणं महालयं मंडलं घाइत्तएत्ति कटु एवं संपेहेसि 2 जाव दुरहियासं सत्तराइंदियं वेयणं वेदेसि सवीसं वा ससतं ता सुहं सुहेणं विहरसि / सते णं तु-मं नेहा ! अन्नया कयाई परमाउं पालइत्ता अट्टवसट्टदुहट्टे कालमासे कालं किन्च इहेव पढमपाउसंसि महावुट्ठिकायंसि सन्निवइयंसि गंगाए महानदीए जबुद्दीवे भारहे वासे दाहिणड्डभरहे गंगाए महाणदीए दाहिणे कूले अदूरसामंते बहूहिं हत्थीहिं०जाव कलभियाहि य सत्तेहि य विंझगिरिपायमूले एगेणं मत्तवरगंधहत्थिणा एगाए गयवर- हत्थसएहिं संपरिवुड़े एग महं जोयणपरिमंडलं महतिमहालयं करेणूए कुञ्छिसि गयकलभए जणिते / तते णं सा गयकलभिया मंडलं घाएसि।जं तत्थ तणं वा पत्तं वा कटुं वा कंटए वा लया णवण्हं मासाणं वसंतमासम्मि तुमं पायाया। तते णं तुम मेहा! वा वल्ली वा खाणुं वा रुक्खे वा खुवे वा तं सव्वं तिखुत्तो गब्भवासाओ विप्पमुक्के समाणे गयकलभए यावि होत्था, रत्तुप्प- आहुणिय एगंते एडेसि 2 त्ता पाएणं उट्ठवेसि हत्थेणं गेण्हसि / लरत्तसूमालए जासुमणारत्तपारिजातयलक्खारससर- तते णं तुम मेहा! तस्सेव मंडलस्स अदूरसामंते गंगाए महानदीए सकुंकुमसंझब्भरागवन्ने इट्टे णिगस्स जूहवइणो गणियायारकणे दाहिणिल्ले कूले विंझगिरिपायमूले गिरीसुय०जाव विहरसि। रुकोत्थहत्थी अणेगहत्थिसयसंपरिबुडे रम्मेसु गिरिकाणणे- तते णं मेहा ! अन्नया कदाइ मज्झिमए वरिसारत्तं सि सु सुहं सुहेणं विहरसि / तते णं तुमं मेहा ! उम्मुक्कबालभावे / महावुटिकायंसि सन्निवइयंसि जेणेव से मंडले तेणेव उवाजोव्वणगमणुपत्ते जूहवइणा कालधम्मुणा संजुत्तेणं तं जूहं गच्छसि २त्ता दोचं पितचं पिमंडलं घाएसि २त्ता एवं चरिमे सयमेव पडिवञ्जसि / तते णं तुम मेहा ! वणयरेहिं निव्वत्तिय वासारत्तंसि महावुट्टिकायंसि सन्निवइयमाणंसि जेणेव से मंडले नामधेजे०जाव चउदंते मेरुप्पभे हत्थिरयणे होत्था / तत्थ णं तेणेव उवागच्छसि २त्ता दोचं पितचं पिमंडलघायं करेसि, तुम मेहा ! सत्तंगपइट्ठिए तहेव०जाव पडिरूवे / तत्थ णं तुम जं तत्थ तणं वाजाव सुहं सुहेण विहरसि / अह मेहा ! तुम मेहा ! सत्तसइयस्स जूहस्स आहेवचं०जाव अभिरमेत्था। तते गइंदभावम्मि वट्टमाणो कमेणं नलिणिवणविविहणगरे हेमंते णं तुमं अन्नया कयाइ गिम्ह कालसमयंसि जेट्ठामूले वणदवजा- | कुंदलोद्धउद्धततुसारपउरम्मि अतिकं ते अहिणवे गिम्हसम