________________ मेहकुमार 415 - अभिधानराजेन्द्रः - भाग 6 मेहकुमार न बहिः स तथा सङ्कल्पो-विकल्पः समुत्पन्नः आगारमध्येगेहमध्ये वसामि अधितिष्ठामि, पाठान्तरतो-अगारमध्ये आवसामि, 'आढायंति' आद्रियन्ते परिजानन्ति यदुतायमेवंविध इति 'सक्कारयंति' सत्कारयन्ति च वस्त्रादिभिरभ्यर्चयन्तीत्यर्थः सन्मानयन्ति' उचितप्रतिपत्तिकरणेन , अर्थान् जीवादीन्, हेतून- तद्गमकानन्वयव्यतिरेकलक्षणान्, प्रश्नान पर्यनुयोगान् कारणानि-उपपत्तिमात्राणि व्याकरणानि-परेण प्रश्ने कृते उत्तराणीत्यर्थः, आख्यान्ति ईषत् संलपन्ति मुहुर्मुहुः, 'अदुत्तरं च णं' ति, अथवा-परम्-‘एवं संपेहेइ' त्ति संप्रेक्षते पर्यालोचयति 'अट्टदुहट्टवसट्टमाणसगए' त्ति आर्तेनध्यानविशेषेण दुःखार्त-दुःखपीडितं वशार्तविकल्पवशमुपगतं यन्मानसं तद्गतः-प्राप्तो यः स तथा, निरयप्रतिरूपिकां च नरकसदृशीं दुःखसाधात् तां रजनी क्षपयति-गमयति। तते णं मेहातिसमणे भगवं महावीरे मेहं कुमारं एवं वदासीसे णूणं तुम मेहा ! राओ पुय्वरत्तावरत्तकालसमयंसि समणेहिं निग्गंथेहिं वायणाए पुच्छणाए०जाव महालियं च णं राई णो संचाएसि मुहुत्तमवि अच्छि निमीलावेत्तए / तते णं तुम्भं मेहा ! इमे एयारूवे अब्मथिए०समुप्पञ्जित्थाजया णं अहं, अगारमज्झे वसामि तया णं मम समणा निग्गंथा आढायंति० जाव परियाणंति, जप्पमितिं च णं मुंडे भवित्ता आगाराओ अणगारियं पव्वयामि तप्पमितिं च णं मम समणा णो आढायंति जाव नो परियाणंति अदुत्तरं च णं समणा निग्गंथा राओ अप्पेगतिया वायणाए०जाव पायरयरेणुगुंडियं करेंति, तं से यं खलु मम कल्लं पाउप्पभायाए समणं भगवं महावीरं आपुच्छित्ता पुणरवि आगारमज्झे आवसित्तए त्ति कटु एवं संपेहेसि 2 त्ता अदृदुहदृवसट्टमाणसे०जाव रयणी खवेसि 2 त्ताजेणामेव अहं तेणामेव हव्वमागए ? से णूणं मेहा ! एस अत्थे समझे? हंता अत्थे समटे / एवं खलु मेहा ! तुम इओ तचे अईए भवग्गहणे वेयडगिरिपायमूले वणयरेहिं णिव्वत्तियणामधेज्जे से ते संखदलउज्जलविमलनिम्मलदहियणगोखीरफेणरयणियरप्पयासे सत्तुस्सेहे णवायए दसपरिणाहे सत्तंगपतिट्ठिए सोमे समिए सुरूवे पुरतो उदग्गे समूसियसिरे सुहासणे पिट्ठओ वराहे अजियाकुच्छी अच्छिद्दकुच्छी अलंबकुच्छी पलंबलंबोदराहरकरे धणुपट्टागिइविसिट्ठपुढे अल्लीणपमाणजुत्तवट्टियापीवरगत्तावरे अल्लीणपमाणजुत्तपुच्छे पडिपुन्नसुचारुकुम्मचलणे पंडुरसुबिसुद्धनिद्धणिरुवहयविसतिणहे छदंते सुमेरुप्पभे नाम हस्थिराया होत्था। तत्थ णं तुम मेहा ! बहूहिं हत्थीहि य हत्थीणियाहि य लोट्ठएहि य लोट्टियाहि य कलभेहि य कलभियाहि य सद्धिं संपरिवुडे हत्थिसहस्सणायए देसए पागट्ठी पट्ठवए जूहवई वंदपरियट्टए अन्नेसिं च बहूणं एकल्लाणं हत्थिकलभाणं आहेवचं०जाव विहरसि / तते णं तुम मेहा ! णिचप्पमत्ते सई पललिए कंदप्परई मोहणसीले अवितण्हे कामभोगतिसिए बहूहिं हत्थीहिय०जाव संपरिवुडे वेयवगिरिपायमूले गिरीसुय दरीसु य कुहरेसु य कंदरासु य उज्झरेसु य निज्झरेसु य वियरएसु य गद्दासु य पल्लवेसु य चिल्ललेसु य कडयेसु य कडयपल्ललेसु य तडीसुय वियडीसु य टंकेसुय कूडेसुय सिहरेसुय पन्भारेसु य मंचेसु य मालेसु य काणणेसु य वणेसु य वणसंडेसु य वणराईसुय नदीसुय नदीकच्छेसुयजूहेसु य संगमेसुय वावीसु य पोक्खरिणीसु य दीहियासु य गुंजालियासु य सरेसु य सरपंतियासु य सरसरपंतियासु य वणयरएहिं दिनवियारे बहूहिं हत्थीहि य०जाव सद्धिं संपरिदुडे बहुविहतरुपल्लवपउरपाणियतणे निभए निरुव्विग्गे सुहं सुहेणं विहरसि / तते णं तुम मेहा! अन्नया कयाइ पाउसवरिसारत्तसरयहेमंतवसंतेसु कमेण पंचसु उउसु समतिकतेसु गिम्हकालसमयंसि जेट्ठामूलमासे पायवर्घससमुट्ठिएणं सुक्कतणपत्तकयवरमारुतसंजोगदीविएणं महाभयंकरेणं हुयवहेणं वणदवजालासंपलित्तेसु वणंऽतेसु धूमाउलासु दिसासु महावायवेगेणं संघट्टिएसु छिन्नजालेसु आवयमाणेसु पोल्लरुक्खेसुं अन्तो 2 झियायमाणेसु मयकुहितविणट्ठकिमियकद्दमनदीवियरगखीणपाणीयंतेसु वणंतेसु भिंगारकदीणकंदियरवेसुखरफरसअणिहरिद्ववाहितविहु-मग्गेसु दुमग्गेसुंतण्हावसमुक्तपक्खपयडियजिब्मतालुयअसंपुउिततुंडपक्खिसंघेसु ससंतेसु गिम्हउण्हवायखरफरुसचम्ममारुयसुक्कतणपत्तकयवरवाउलिभमतदित्तसंभंतसावयाउलमिगतण्हाबद्धचिण्हपट्टेसु गिरिवरेसुसंवट्टिएसुतत्थ मियपसयसिरीसिवेसुअवदालियवयणविवरणिल्लालियग्गजीहे महंततुंबइयपुग्नकन्ने संकुचियथोरपीवरकरे ऊसियलंगूले पीणाइयविरसरमियसद्देसं फोडयंतेव अंबरतलं पाय-दहरएणं कं पयतेव मेइणितलं विणिम्मुयमाणे यसीयारं सव्वतो समंता वल्लिवियाणाइं छिंदमाणे रुक्खसहस्सातितत्थ सुबहूणि णोल्लायंते विणहरटे व्व णरवरिंदे वायाइद्धे व्व पोए मंडलवाए व्व परिब्भमंते अभिक्खणं 2 लिंडणियरं पहुंचमाणे 2 बहूहिं हत्थीहि य जाव सद्धिं दिसो दिसिं विप्पलाइत्था। तत्थ णं तुम मेहा ! जुन्ने जराजजरियदेहे आउरे गँजिए पिवासिए दुब्बले किलंतेनट्ठसुइए मूढदिसाए स 16य।