________________ मेहकुमार 412 - अभिधानराजेन्द्रः - भाग 6 मेहकुमार मणुलिहंती पुरओ अहाणुपुटवीए संपट्ठिया। तयाऽणंतरं च वेरुलिय- दर्शनरतिदा-दृष्टिसुखदा आलोके-दृष्टिविषये क्षेत्रे स्थिताऽत्युचतया भिसंतविमलदंड पलंबकोरंटमल्लदामोवसोहियं चंदमंडलनिभं विमलं दृश्यतेया साआलोकदर्शनीया, ततः कर्मधारयः, अथवा-दर्शने दृष्टिपथे आयवत्तं पवरं सीहासणं च मणिरयणपायपीढं सपाउया जोयसमाउत्तं मेघकुमारस्य रचिता-धृता या आलोकदर्शनीया च या सा तथा, बहुर्किकरकम्मकरपुरिसपायत्तपरिक्खित्तं पुरओ अहाणुपुव्वीए संपट्ठियं / वातोद्भूता विजयसूचिका च या वैजयन्ती-पताका-विशेषः सा तथा, तयाऽणंतरं च णं बहवे लट्ठिग्गाहा कुंतग्गाहा चावग्गाहा धयग्गाहा साच 'ऊसिया'-उच्छ्रिता ऊर्ध्वकृता पुरतः-अग्रतः यथानुपूर्वीक्रमे ण चामरग्गाहा कुमरग्गाहा पोत्थयग्गाहा फलयग्गाहा पीढयग्गाहा वीणग्गाहा सम्प्रस्थिता-प्रचलिता, 'भिसंत त्ति दीप्यमानः, मणिरत्नानां सम्बन्धि कूवग्गाहा हडप्फग्गाहापुरओ अहाणु-पुव्वीए संपट्टिया। तयाऽणंतरंचणं पादपीठं यस्य सिंहासनस्य तत्तथा, स्वेन-स्वकीयेन मेधकुमारबहवे दंडिणो मुंडिणो सिहिणो पिंछिणो हासकरा डमरकरा चाडुकरा सम्बन्धिना पादुकायुगेन समायुक्तं यत्तत्तथा, बहुभिः किङ्करैः-किंकुर्वाणैः कीडता य वायंता य गायंता य नचंता यहासंता य सोहिंताय साविताय कर्मकरपुरुषैः पादात्येन च-पादातिसमूहेन शस्त्रपाणिना परिक्षिप्त रक्खंता य आलोयं च करेमाणा जयजयसदं च पउंजमाणा पुरओ यत्तत्तथा 'कूय' त्ति कुतुपः 'हडप्फो' ति आभरणकरण्डकं मुंडिणो' अहाणुपुव्वीए संपट्ठिया / तयाऽणंतरं च णं जचाणं तरमंल्लिहायणाणं मुण्डिताः 'सिहिणो' शिखावन्तः 'डमरकराः' परस्परेण कलहथासगअहिलाणाणं चामरगंडपरि मंडियकडीणं अट्ठसयंवरतुरगाणं पुरओ विधायकाः 'चाटुकराः' प्रियंवदाः 'सोहिता यत्ति शोभा कुर्वन्तः अहाणुपुव्वीए संपट्टियं / तयाऽणंतरं च णं ईसिदन्ताणं ईसिमत्ताण 'साविता य' त्ति श्रावयन्तः आशीर्वचनानि रक्षन्तः न्यायम् आलोकं च ईसिउच्छंगवि-सालधवलदंताणं कंचणकोसिपविट्ठदंताणं अट्ठसयंगयाणं कुर्वाणाः-मेघकुमारं तत्समृद्धिं च पश्यन्तः, जात्यानां काम्बो-जादिपुरओ अहाणुपुव्वीए संपट्ठि। तयाऽणंतरं च णं सछत्ताणं सज्झयाणं देशोद्भवानां तरमल्लिनोबलाधायिनो वेगाधायिनो वा हायनाः--संवत्सरा सघंटाणं सपडागाणं सतोरणवराणं सनंदिघोसाणं सखिंखिणीजा- येषां ते तथा तेषाम्, अन्ये तु- 'भायल' त्ति मन्यन्ते, तत्र भायलालपरिक्खित्ताणं हेममयचित्ततिणिसकणकनिजुत्तदारुयाणं कालायस- जात्यविशेषा एवेति गमनिकैवैषा, थासकादर्पणाकाराः अहिलाणानि सुकयनेमिजंतकमाणं सुसिलिट्ठवित्तमंडलधुराणं आइण्णवरतुरगसं- च कविकानि येषां सन्ति ते तथा, मतुब्लोपात्, 'चामरदण्डा' चामरपउत्ताणं कुसलनरछेयसारहिसुसंपरिग्गहियाणं वत्तीसतोणपरिमंडियाणं दण्डास्तैः परिमण्डिता कटी तेषां ते तथा तेषाम, ईषद्दान्तानां-मनाग् सकंकडवडंसकाणं सचावसरपहरणाव-रणभरियजुद्धसज्जाणं अट्ठसयं ग्राहितशिक्षाणामीषन्मत्तानां, नातिमत्तांते हि जनमुपद्रवयन्तीति, ईषत् रहाणं पुरओ अहाणुपुव्वीए संपट्ठियं तयाऽणतरं च णं असिसत्तिकोंत- मनागुत्सङ्गः इवोत्सङ्ग:-पृष्ठिदेशस्तत्र विशाला–विस्तीर्णा धवलदन्ताश्च तोमरसूललउडभिंडिमालधणुपाणिसज्जं पायत्ताणीयं पुरओ अहाणुपुव्वीए येषां ते तथा तेषां, कोशीप्रतिमा, नन्दिघोषः-तूर्यनादः,अथवासंपट्ठियं / तएणं से मेहे कुमारे हारोत्थसुकयरइयवच्छे कुंडलुज्जोइयाणणे सुनन्दीसत्समृद्धिको घोषो येषां ते तथा तेषाम्, सकिसिणि सक्षुद्रघण्टिकं मउडदित्तसिरए अब्भहियरायतेयलच्छीए दिप्यमाणेसकोरण्टमल्लदामेणं यज्जालं मुक्ताफलादिमयं तेन परिक्षिप्ता ये ते तथा तेषाम, तथा छत्तेणं धरिजमाणेणं सेयवरचामराहिं उद्बुवमाणीहिं हयगयपवरजोह- हैमवतानि-हिमवत्पर्वतोद्भवानि चित्राणि तिनिशस्य-वृक्षविशेषस्य कलियाए चाउरंगिणीए सेणाए समणुगम्ममाणमग्गे जेणेव गुणसिलए चेइए सम्बन्धीनि कनकनियुक्तानि-हेमखचितानि दारूणि-काष्ठानि येषां ते तेणेव पहारेत्थ गमणाए।तएणं तस्स मेहस्स कुमारस्स पुरओ महं आसा तथा तेषाम्, कालायसेन-लोहविशेषेण सुष्टु कृलं नेमेः-गण्डमालायाः आसधर उभओ पासे नागा नागधरा करिवरा पिट्ठओ रहा रहसंगेल्ली। यन्त्राणां च रथोपकरणविशेषाणां कर्म येषां ते तथा तेषाम्, सुश्लिष्ट तएणं से मेहे कुमारे अब्भागयभिंगारे पम्गहियतालयंटे ऊसवियसेयछत्ते 'वित्त' त्ति-वेत्रदण्डवत् मण्डले वृत्ते धुरौ येषां ते तथा तेषाम्, आकीर्णापवीजियबालवीयणीए सव्विड्डीए सव्वजुईए सव्वबलेणं सव्वसमुदएणं वेगादिगुणयुक्ताः ये वरतु-रगास्ते संप्रयुक्तायोजिता येषु ते तथा तेषाम्, सव्यादेरणं सव्वविभूईए सव्वविभूसाए सव्व-संभमेणं सव्वगन्धपुप्फम- कुशलनराणां मध्ये ये छेकाः-दक्षाः सारथयस्तैः सुसंप्रगृहीता येते तथा ल्लालङ्कारेणं सव्वतुडियसद्दसन्निनाएणं महया इड्डीए महया जुईए महया तेषाम्, 'तोण' त्ति-शरभस्त्राः सह कण्टकैः- कवचैर्वशैश्च वर्तन्ते ये ते बलेणं महया समुदएण महया वरतुडियजमगपवाइएणं संखपणवपड़- तथा तेषाम्, सचापा:-धनुर्युक्ता ये शराः, प्रहरणानि च खगादीनि हमेरिझल्लरिखरमुहिहुक्कमुरवमुइंगदुंदुभिनिग्घोसनाइयरवेणं रायगि- आवरणानि च-शीर्षकादीनि तैर्ये भृता युद्धसज्जाश्च युद्धप्रगुणाश्च येते तथा हस्स नगरस्स मज्झं मज्झे णं णिग्गच्छइ / तए णं से तस्स मेहस्स तेषाम्, 'लउड' तिलकुटाः अस्यादिकानि पाणौ हस्ते यस्य तत्तथा तच कुमारस्स रायगिहस्स नगरस्स मज्झं मज्झेणं णिग्गच्छमाणस्स बहवे तत्सजंच प्रगुणं युद्धस्येति गम्यते, पादातानीकं पदातिकटकं हारावस्तृत अत्थत्थिया कामत्थिया भोगात्थिया लाभत्थिया किदिवसिया करोडिया सुकृतरतिकं विहितसुखं वक्षो यस्य स तथा, मुकुटदीप्तशिरस्कः, पहारेत्थ कारवाहिया संखिया चकिया लंगलिया मुहमंगलिया पूसमाणगा गमणयाए' त्ति गमनाय प्रधारितवान्, 'मह' त्ति महान्तः अश्वाः, अश्व वद्धमाणगा ताहिं इवाहिं कं ताहिं पियाहिं मणन्नाहिं मणामाहिं धराः ये अश्वान् धारयन्ति, नागा हस्तिनः नागधरा ये हस्तिनो धारयन्ति, भणाभिरामाहिं हिययगमणिजाहिं वग्गूहि" ति। अयमस्यार्थः-तदनन्तरं क्वचिद्वरा इतिपाठः, तत्राश्वा नागाश्च किं विधाः?-अश्ववरा अश्वप्रधानाः, च छत्र-स्योपरि पताका छत्रपताका सचामरा चामरोपशोभिता तथा | एवं नागवराः, तथा रथा रथसंगिणेल्ली रथमाला क्वचित् 'रहसंगेल्ली' इ