SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ मेहकुमार 413 - अमिधानराजेन्द्रः - भाग 6 मेहकुमार ति पाठः, तत्र-रथसङ्गेली-रथसमूहः। 'तए णं से मेहे कुमारे अडभागयभिंगारे' इत्यादि वर्णकोपसंहारवचनमिति न पुनरुक्तम् 'सव्विड्डीए' त्यादि दोहदायसरे व्याख्यातम्, शङ्खः प्रतीतः, पणवो-भाण्डानां पटहः, पटहस्तुप्रतीत एव, मरीढक्काकारा झल्लरीवलयाकारा खरमुही-काहला हुडुक्का प्रतीता महाप्रमाणो मईलो मुरजः, स एव लधुमृदङ्गो, दुन्दुभिः भर्याकारा सङ्कटमुखी एतेषां निर्घोषो महाध्वानो नादितं चघण्टायामिव वादनोत्तरकालभावी- स तथा तद्ध्वनिस्तल्लक्षणो यो रवस्तेन, अर्थार्थिनोद्रव्यार्थिनः कामार्थिनः-शब्दरूपार्थिनः भोगार्थिनः गन्धरसस्पर्शार्थिनः लाभार्थिनः-सामान्येन लाभेपसवः किल्विषिकाः-- पातकफलवन्तो निःस्वान्धपग्वादयः कारोटिकाः-कापालिकाः करोराजदेयं द्रव्यं तद्वहन्ति ये ते करवाहिकाः करेण वा बाधिताः-पीडिता ये ते करवाधिताः, शंखवादनशिल्पमेषामिति, शांखिकाः शंखो वा विद्यते येषां माङ्गल्यचन्दनाधारभूतः ते शांखिकाः, चक्रं प्रहरणमेषामिति चाक्रिकाः योद्धारः चक्रं वाऽस्ति येषां ते चाक्रिकाः-कुम्भकारतैलिकादयः चक्रं वोपदी याचन्ते ये ते चाक्रिकाः चक्रधरा इत्यर्थः, लाङ्गलिकाः हालिकाः लागलं वा प्रहरणं येषां गले वा लम्बमानं सुवर्णादिमयं तद् येषां ते लाङ्गलिकाः-कार्पटिकाविशेषाः मुखमङ्गलानिचाटुवचनानिये कुर्वन्ति ते मुखमाङ्गलिकाः पुष्यमाणवानग्नाचार्या, बर्द्धमानकाः स्कन्धारोपितपुरुषाः, 'इट्ठाही' त्यादि पूर्ववत्, 'जियविग्धो वि य वसाहि' त्ति इहैव संबन्धः, अपि च-जितविघ्नः त्वं हेदेव ! अथवा देवानां सिद्धेश्व मध्ये वस आसस्व, 'निहणाहि, त्ति विनाशय रागद्वेषौ मल्लौ, केन करणभूतेनेत्याह-तपसा-अनशनादिना, किंभूतःसन्? धृत्या चित्तस्वास्थ्येन 'धणियं' ति अत्यर्थं पाठान्तरेण बलिका-दृढा बद्धा कक्षा येन स तथा, मल्लं हि प्रतिमल्लो मुष्ट्यादिना करणेनवस्त्रादिदृढवद्धकक्षः सन्निहन्तीति एवमुक्तमिति, तथा मर्दय अष्टौ कर्मशत्रून् ध्यानेनोत्तमेनशुक्लेनाप्रमत्तः सन्, तथा पावय त्ति प्राप्नुहि वितिमिरम्-अपगताज्ञानतिमिरपटलं नास्मादुत्तरमस्तीति अनुत्तरं केवलज्ञानं, गच्छ च मोक्षं पर पदं शास्वतमचलंचेत्येवं चकारस्य सम्बन्धः, किं कृत्वा? हत्वा परिष-' हचमू-परिषह-सैन्यम्, णमित्यलङ्कारे, अथवा-किंभूतस्त्वं? हन्ता विनाशकः परिषहचमूनाम। तते णं तस्स मेहस्स कुमारस्स अम्मापियरो मेहं कुमारं पुरओ | कट टु जेणामेव समणे भगवं महावीरे तेणामेव उवागच्छंति 2 ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करें ति २त्ता वंदति नमसंति २त्ता एवं वदासी-एस णं देवाणुप्पिया! मेहे कुमारे अम्हं एगे पुत्ते इहे कंते जाव जीवियाउसासए | हिययणंदिजणए उंबरपुप्फ पिव दुल्लहे सवणयाए किमंग ! पुण दरिसणयाए? से जहानामए उप्पलेति वा पउमेति वा कुमुदेति वा पंकजाए जले संवड्डिए नोवलिप्पइ पंकरएणं णोवलिप्पइ जलरएणं एवामेव मेहे कुमारे कामेसु जाए भोगेसु संवुड्ढे नोवलिप्पति कामरएणं, नोवलिप्पति भोगरएणं, एस णं देवाणुप्पिया ! संसारभउव्विग्गे भीए जन्मणजरमरणाणं इच्छइ देवाणुप्पियाणं अंतिए मुंडे भवित्ता आगाराओ अणगा-रियं पव्वतित्तए, अम्हे णं देवाणुप्पियाणं सिस्समिक्खं दलयामो, पडिच्छंतु णं देवाणुप्पिया ! सिस्सभिक्खं / तते णं से समणे भगवं महावीरे मेहस्स कुमारस्स अम्मापिउएहिं एवं वुत्ते ससाणे एयमटुं सम्म पडिसुणेति / तते णं से मेहे कुमारे समणस्स भगवओ महावीरस्स अंतियाओ उत्तरपुरच्छिमं दिसिभाग अवक्कमति २त्ता सयमेव आमरणमल्लालंकारं ओमुयति। तते णं से मेहकुमारस्स माया हंसलक्खणेणं पड-साडएणं आभरणमल्लालंकारं पडिच्छति २त्ता हारवारिधारसिंदुवारछिन्नमुत्तावलिपगासातिं अंसूणि विणिम्मुयमाणी 2 रोयमाणी 2 कंदमाणी 2 विलवमाणी 2 एवं वदासी-जतियव्वं जाया ! घडियध्वं जाया ! परिकमियट्वं जाया ! अस्सि च णं अटे नो पमादेयव्वं अम्हं पिणं एमेव मग्गे भवउ त्ति कट् टु मेहस्स कुमारस्स अम्मापियरो समणं भगवं महावीरं वंदंति नमसंति 2 ताजामेव दिसिं पाउन्भूता तामेव दिसिं पडिगया। (सूत्र-२९) 'एगे पुत्ते' इति धारिण्यपेक्षया, श्रेणिकस्य बहुपुत्रत्वात्, जीवितो-- च्छासको हृदयनन्दिजनकः, उत्पलमिति वा-नीलोत्पलं पद्ममिति वाआदित्यबोध्यं कुमुदमिति वा चन्द्रबोध्यम्। जइयव्व' मित्यादि, प्राप्तेषु संयमयोगेषु यत्नः कार्यो हे जात! पुत्र! घटितव्यम्-अप्राप्तप्राप्तये घटना कार्या पराक्रमितव्यं च-पराक्रमः कार्यः, पुरुषत्वाभिमानः सिद्धफलः कर्तव्य इति भावः, किमुक्तं भवति?-एतस्मिन्नर्थे --प्रव्रज्यापालनलक्षणे न प्रमादयितव्यमिति। तते णं से मेहे कुमारे सयमेव पंचमुट्ठियं लोयं करेति 2 त्ता जेणामेव समणे भगवं महावीरे तेणामेव उवागच्छति २त्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेति २त्ता वंदति नमंसति 2 त्ता एवं वदासी आलित्ते णं भंते ! लोए पलित्ते णं मंते ! लोए आलित्तपलित्ते णं भंते ! लोए जराए मरणेण य, से जहाणामए केई गाहावती आगारंसि झियायमाणंसिजेतत्थ भंडे भवति अप्पमारे मोल्लगुरुए तं गहाय आयाए एगंतं अवज्ञमति एसमे णित्थारिएसमाणेपच्छा पुरा हियाएसुहाएखमाएणिस्सेसाए आणुगामियत्तए भविस्सति एवामेव मम वि एगे आया भंडे इढे कंते पिए मणुग्ने मणामे एस मे नित्थारिए समाणे संसारवोच्छेयकरे भविस्सति / तं इच्छामि णं देवाणुप्पियाहि सयमेव पव्वावियं सयमेव मुंडावियं सेहावियं सिक्खावियं सयमेव आयारगोयरविण
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy