________________ मेहकुमार ५१०-अभिधानराजेन्द्रः - भाग 6 मेहकुमार एगा वरतरुणी सिंगारागारजाव कुसला सीयं०जाव दुरूहति २त्ता मेहस्स कुमारस्स पुरतो पुरथिमेणं चंदप्पभवइरवेरुलियविमलदंड तालविंट गहाय चिट्ठति, तते णं तस्स मेहस्स कुमारस्स एगा वरतरुणी०जाव सुरूवा सीयं दुरूहति 2 त्ता मेहस्स कुमारस्स पुव्वदक्खिणेणं सेयं रययमयं विमलसलिलपुन्नं मत्तगयमहामुहाकितिसमाणं भिंगारंगहाय चिट्ठति। तते णं तस्स मेहस्स कुमारस्स पिया कोडुंबियपुरिसे सहावेति २त्ता एवं वदासी-खिप्पामेव भो देवाणुप्पिया! सरिसयाणं सरिसत्तयाणं सरिसवयाणं एगाभरणगहितनिजोयाणं कोडं बियवरतरुणाणं सहस्संसहावेह०जावसद्दावेति।तएणं कोडुबियवरतरुणपुरिसा सेणियस्सरन्नो कोबियपुरिसेहिं सद्दाविया समाणा हट्ठा ण्हाया०जाव एगाभरणगहितणिज्जोया जेणामेव सेणिए राया तेणामेव उवागच्छंति 2 त्ता सेणियं रायं "एवं वदासी-संदिसह णं देवाणुप्पिया ! जंणं अम्हेहिं करणिज्जं / ततेणं से सेणिएतं कोडुंबियवरतरुणसहस्सं एवं वदासी-गच्छह णं देवाणुप्पिया! मेहस्स कुमारस्स पुरिससहस्स-वाहिणीं सीयं परिवहेह / तते णं तं कोडुंबियवरतरुणसहस्सं से णिएणं रना एवं वुत्तं संतं हडं तुटुं तस्स मेहस्स कुमारस्स पुरिससहस्सवाहिणी सीयं परिवहति / तए णं तस्स मेहस्स कुमारस्स पुरिससहस्सवाहिणी सीयं दुरूढस्स समाणस्स इमे अहऽट्ठमंगलया तप्पढमयाए पुरतो अहाणुपुवीए संपट्ठिया,तं० सोत्थियसिरिवच्छणंदियावत्तवद्धमाणगभद्दासणकलसम-च्छदप्पण जाव बहवे अत्थऽत्थियाजाव ताहिं इट्ठाहिं०जाव अणवरयं अभिणंदंता य अमिथुणंता य एवं वदासी-जय जय णंदा ! जय जय भद्दा ! भदं ते अजियाइं जिणाहि इंदियाइं जियं च पालेहि समणधम्म जियविग्घोऽवि य वसाहितं देव ! सिद्धिमज्झे निहणाहि रागदोसमल्ले तवेणं धितिधणियबद्ध-कच्छे मद्दाहि य अट्ठ कम्मसत्तू झाणेणं उत्तमेणं सुक्केणं अप्प-मत्तो पाव य वितिमिरमणुत्तरं केवलं नाणं गच्छ य मोक्खं परमपयं सासयं च अयलं हंता परीसहचमुंणं अभीओपरीस-होवसम्गाणं धम्मे ते अविग्धं भवउ त्ति कद टु पुणो पुणो मंगल-जयजयसई पउंजंति, तते णं से मेहे कुमारे रायगिहस्स णगर-स्स मज्झं मज्झेणं णिग्गच्छति 2 त्ता जेणेव गुणसिलए चेतिए तेणामेव उवागच्छति २त्ता पुरिससहस्सवाहिणीओ सीयाओ पचोरहति / (सूत्र-२८) 'महत्थं' ति महाप्रयोजनं महार्घ-महामूल्यं महार्ह महापूज्य महता या योग्य राज्याभिषेकं राज्याभिषेकसामग्रीम् उपस्थापयत-सम्पादयत, सौवर्णादीनां कलशानामष्टौ शतानि चतुःषष्ट्यधिकानि 'भोमेजाणं' ति भौमानां पार्थिवानामित्यर्थः सादकैः- सर्वतीर्थसंभवैः एवं मृत्तिकाभिरिति! 'जयजये' त्यादि,जय जय त्वं जयं लभस्व नन्दति नन्दयतीति वा नन्दः-समृद्धः समृद्धिप्रापको वा तदामन्त्रणे हे नन्द ! एवं भद्र ! कल्याणकारिन् ! हे जगन्नन्द ! भद्रं ते भवत्विति शेषः, इह गमे यावत्करणादिदं दृश्यम्-'इन्दो इव देवाणं चमरो इव असुराणं धरणो इव नागाणं चन्दो इव ताराणं' ति, 'गामामर' इह दण्डके यावत्करणादिद दृश्यम्-'नगरखेडकब्बड-दोणमुहमडंबपट्टणसंवाहसन्निवेसाणं आहेवचं पोरेवचं सामित्तं भत्ति(हि)त्तं महत्तरगत्तं आणाईसरसेणायचं कारेमाणे पालेमाणे महया हयनट्टगीयवाइयतंतीतलतालतुडियघणमुइंगपडुप्पवाइयरवेणं विउलाई भोगभोगाई भुंजमाणे विहराहित्ति, तत्र करादिगम्यो ग्रामः आकरोलवणाद्युत्पत्तिभूमिः अविद्यमानकर नगरं धूलीप्राकार खेटु कुनगरं कर्वट यत्र जलस्थलमार्गाभ्यां भाण्डान्या-गच्छन्तितद्रोणमुखं यत्र योजनाभ्यन्तरे सर्वतोग्रामादि नास्ति तन्मडम्बम्, पत्तनं द्विधा-- जलपत्तनं, स्थलपत्तनं च।तत्र जलपत्तनं यत्र जलेन भाण्डान्यागच्छन्ति, यत्र तु स्थलेन तत् स्थलपत्तनम्, यत्र पर्वतादिदुर्गे लोका धान्यानि संवहन्तिस संवाहः सार्थादिस्थानं सन्निवेशः, आधिपत्यम् अधिपतिकर्म रक्षेत्यर्थः, 'पोरेवच्चं' पुरो-वर्तित्वमग्रेसरत्वमित्यर्थः स्वामित्व-नायकत्वं भर्तृत्वंपोषकत्वं महत्तरकत्वम्-उत्तमत्वम् आज्ञेश्वरस्य-आज्ञाप्रधानस्य सतः तथा सेनापतेर्भावः, आज्ञेश्वरसेनापत्यं कारयन् अन्यैर्नियुक्तकैः पालयन् स्वयमेव महता-प्रधानेन 'अहय' त्ति आख्यानकप्रतिबद्ध नित्यानुबन्धं वा यन्नाट्यं च-नृत्यं गीतं च-गानंतथा वादितानियानि तन्त्री च-वीणा तलौ च -हस्तौ तालश्चकांसिका त्रुटितानि च वादित्राणि तथा घनसमानध्वनियों मृदङ्गः पटुना पुरुषेण प्रवादितः स चेति द्वन्द्वः ततस्तेषां यो खस्तेनेति, 'इति कटु' इति कृत्वा एववभिधाय जयजयशब्दं प्रयुङ्क्तेश्रेणिकराज इति प्रकृतम्, ततोऽसौ राजा जातः, 'महया' इह यावत्करणात् एवं वर्णको वाच्यः-"महया हिमवन्तमहंतमलयमंदरमहिंदसोर अचंतविसु-द्धदीहरायकुलवंसप्पसूए निरंतर रायलक्खणविराइयंगमंगे बहु-जणबहुमाणपूइए सव्वगुणसमिद्धे खत्तिए मुदिए मुद्धाभिसित्ते" पित्रादिभिर्भूर्द्धन्यभिषिक्तत्वात् 'माउपिउसुजाए दयपत्ते' दयावानित्यर्थः, 'सीमंकरे' मर्यादाकारित्वात् 'सीमंधरे' कृतमर्यादापालकत्वात्, ‘एवं खेमंकरे खेमंधरे' क्षमम्- अनुपद्रवता, 'मणुस्सिदे जणवयपिया' हितत्वाम् 'जणवयपुरोहिए' शान्तिकारित्वात् 'सेउकरे' मार्गदर्शकः केउकरे' अद्भुतकार्यकारित्वात्, केतुः-चिह्ने, 'नरपवरे' नराः प्रवराः यस्येति कृत्वा, 'पुरिसवरे' पुरुषाणांमध्ये वरत्वात्, 'पुरिससीहे' शूरत्वात्, 'पुरिसआसीविसे शापसमर्थत्वात, 'पुरिसपुंडरीए' सेव्यत्वात्, पुरिसवरगंधहत्थी प्रतिराजगजभञ्जकत्वात्, अड्डे' आळ्यः 'दिते' 'दर्पवान् वित्ते' प्रतीतः 'विच्छिन्नविउलभवणसयणासणजाणवाहणाइन्ने' विस्तीर्णविपुलानि-अतिविस्तीर्णानि भवनशयनासनानि यस्य सतथायानवाहनान्याकीर्णानिगुणवन्तियस्यसतथा, ततः कर्मधारयः,