SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ मेहकुमार 406 - अभिधानराजेन्द्रः - भाग 6 मेहकुमार दासी-इच्छामि णं अम्मयाओ ! कुत्तियावणाओ रयहरणं पडिग्गहगं च उवणेह कासवयं च सद्दावेह,तते णं से सेणिए राया | कोडुबियपुरिसे सद्दावेति सद्यावेत्ता एवं वदासी-गच्छह णं तुन्भे देवाणुप्पिया ! सिरिघरातो तिन्नि सयसहस्सातिं गहाय दोहिं सयसहस्सेहिं कुत्तियावणाओ रयहरणं पडिग्गहणं च उवणेह सयसहस्सेणं कासवयं सद्दावेह, तते णं ते कोडुंबिय-पुरिसा सेणिएणं रन्ना एवं वुत्ता समाणा हट्टतुट्ठा सिरिघराओ तिन्नि सयसहस्सातिं गहाय कुत्तियावणाओ दोहिं सयसहस्से हिं रयहरणं पडिग्गहं च उवणेति सयसहस्सेणं कासवयं सद्दावेंति, तते णं से कासवए तेहिं कोडं बियपुरिसेहिं सद्दाविए समाणे हढे०जाव हयहियए पहाते कतबलिकम्मे कयकोउयमंगलपायच्छित्ते सुद्धप्पावे सातिं वत्थाई मंगलाई पवरपरिहिए अप्पमहग्घाभरणालंकितसरीरे जेणेव सेणिए राया तेणामेव उवागच्छति २त्ता सेणियं रायं करयलमंजलिं कट्ट एवं वयासी-संदिसह णं देवाणुप्पिया ! जं मए करणिजं, तते णं से सेणिए राया कासवयं एवं वदासी-गच्छाहिणं तुम देवाणुप्पिया ! सुरभिणा गंधोदएण णिक्के हत्थपाए पक्खालेह सेयाए चउप्फालाए पोत्तीए मुहं बंधेता मेंहस्स कुमारस्स चउरंगुलवज्जे णिक्खमणपाउग्गे अग्गकेसे कप्पेहि, तते णं से कासवए से गिएणं रन्ना एवं वुत्ते समाणे हट्ठ०जाव हियए ०जाव पडि-सुणेति २त्ता सुरमिणा गंधोदएणं हत्थपाए पक्खालेति २त्ता सुद्धवत्थेणं मुहं बंधति 2 त्ता परेणं जत्तेणं मेहस्स कुमारस्स चउरंगुलवज्जे णिक्खमणपाउग्गे अग्गकेसे कप्पति, तते णं तस्स मेहस्स कुमारस्स माया महरिहेणं हंसलक्खणेणं पडसाडएणं अग्गकेसे पडिच्छति २त्ता सुरभिणा गंधोदएणं पक्खालेति २त्ता सरसेणं गोसीसचंदणेणं चचा आदलयति २त्ता सेयाए पो-तीए बंधेति २त्ता रयणसमुग्गयंसि पक्खिवति २त्ता मंजूसाए पक्खिवति 2 ता हारवारिधारसिंदुवारछिन्नमुत्तावलिपगासाई अंसूई विणिम्मुयमाणी 2 रोयमाणी 2 कंदमाणी 2 विलवमाणी 2 एवं वदासी-एस णं अम्हं मेहस्स कुमारस्स अब्भुदएसु य उस्सवेसु य पव्वेसु य तिहीसुय छणेसुयजन्नेसुय पव्वणीसुय अपच्छिमे दरिसणे भविस्सइ त्ति कट् टु उस्सीला मूले ठवेति, तते णं तस्स मेहस्स कुमारस्स अम्मापितरो उत्तरावक्कमणं सीहासणं रयावेति मेहं कुमारं दोच्चं पि तचं पि सेयपीयएहिं कलसेहिं ण्हावेति २त्ता पम्हलसुकुमालाए गंधकासाइयाए गायातिं लूहॅति 2 त्ता सरसेणं गोसीसचंदणेणं गायातिं अणुलिंपंति 2 त्ता नासानीसासवायबोज्झंजाव हसंलक्खणं पडगसाडगं नियंसेंति २त्ता हारं पिणद्धति 2 त्ता अद्धहारं पिणद्धति 2 त्ता एगावलिं मुत्तावलिं कणगावलिं रयणावलिं पालंबं पायपलंब कडगाई तुडिगाई के उरातिं अंगयातिं दसमु-बियाणंतयं कडिसुत्तयं कुंडलातिं चूडामणि रयणुक्कडं मउडं पिणद्धति 2 त्ता दिव्वं सुमणदामं पिणद्धति 2 त्ता दहरमलय-सुधिए गंधे पिणद्धति, तते णं तं मेहं कुमारं गंठिमवेढिमपूरिम-संघाइमेण चउविहेणं मल्लेणं कप्परुक्खगं पि व अलंकित-विभूसियं करेंति, तते णं से सेणिए राया कोडु बियपुरिसे सद्दावेति २त्ता एवं वयासी-खिप्यामेव भो देवाणुप्पिया! अणेगखंभसयसन्निविटुं लीलट्ठियसालभंजियागं ईहामिगउसमतुरयनरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तं घंटावलिमहुरमणहरसरं सुभकं तदरिसणिज्जं निउणोविय मिसिमिसिंतमणिरयणघंटियाजालपरिक्खित्तं अब्भुग्गयवइरवेतियापरिगयाभिरामं विजाहरजमलजंतजुत्तं पिव अचीसहस्समालणीयं रूवगसहस्सकलियं मिसमाणं मिडिभसमाणं चक्खुलोयणलेस्सं सुहफासं सस्सिरीयरूवं सिग्घं तुरितं चवलं वेतियं पुरिससहस्सवाहिणी सीयं उवट्टवेह, तते णं ते कोडुंबियपुरिसा हट्टतुट्ठा०जाव उवह ति, ततेणं से मेहे कुमारे सीयं दुरूहति (दूरूहति इत्यपि पाठः।)२त्तासीहासणवरगए पुरत्थाभिमुहे सन्निसन्ने, तते णं तस्स मेहस्स कुमारस्स माया पहाता कयबलिकम्मा०जाव अप्पम-हग्घाभरणालंकियसरीरा सीयं दुरूहतिर त्ता मेहस्स कुमारस्स दाहिणे पासे भद्दासणंसि निसीयति,तते णं तस्स मेहस्स कुमारस्स अंबधाती रयहरणं च पडिग्गहणं च गहाय सीयं दुरूहति 2 त्ता मेहस्स कुमारस्स वामे पासे भद्दासणंसि निसीयति, ततेणं तस्स मेहस्स कुमारस्स पिट्ठतो एगावरतरुणी सिंगारागारचारुवेसा संगयगयहसियमणियचेद्वियविलाससंलावुल्लावनिउणजुत्तोवयारकुसला आमेलगमलजुयलवट्टिय-अन्भुन्नयपीणरतियसंठितपओहरा हिमरययकुंदेंदुपगासं सकोरंटमल्लदामधवलं आयवत्तं गहाय सलीणं ओहारेमाणी२ चिट्ठति, तते णं तस्स मेहस्स कुमारस्स दुवे वरतरुणीओ सिंगारागारचारुवेसाओव्जाव कुसलाओ सीयं दुरूहंति २त्ता मेहस्स कुमारस्स उभओ पासिंनाणामणिकणगरयणमहरिहतवणिज्जुजलविचित्त दंडाओ चिल्ल्यिाओ सहमवरदीहबालाओ संखकुं ददगरयअमयमहियफेणपुंजसन्निगासाओ चामराओ गहाय सलीलं ओहारेमाणीओ चामराओ गहाय सलीलं ओहारेमाणीओ२चिट्ठति,ततेणंतस्समेहकुमारस्स
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy