________________ मेहकुमार 408 - अभिधानराजेन्द्रः - भाग 6 मेहकुमार कत्वेन प्रतिलोमाभिः संयमाद्भयमुद्वेगं च-चलनं कुर्वन्ति यास्ताः संयमभयोद्वेगकारिकाः संयमस्य दुष्करत्वप्रतिपादनपरास्ताभिः प्रज्ञापनाभिः प्रज्ञापयन्तौ एवमवादिष्टाम्-'निगंथे' त्यादि, निर्ग्रन्थाः साधवस्तेषामिदं नैर्ग्रन्थं प्रवचनमेव प्रावचनं सद्भ्यो हितं सत्यं सद्भूतं वा नास्मादुत्तर-प्रधानतरं विद्यत इत्यनुत्तरम्, अन्य-दप्यनुत्तरं भविष्यतीत्याह-कैवलिक केवलम्-अद्वितीयं केवलि-प्रणीतत्वाद्वा कैवलिकं प्रतिपूर्णम्-अपवर्गप्रापकैर्गुणैर्भूतं नयनशीलं नैयायिकं मोक्षगमकमित्यर्थः, न्याये वा भवं नैयायिकं मोक्षगमकमित्यर्थः संशुद्धं सामस्त्येन शुद्धमेकान्ताकलङ्कमित्यर्थः शल्यानिमायादीनि कृन्ततीति शल्यकर्तनं सेधनं सिद्धिः हितार्थप्राप्तिस्तन्मार्गः सिद्धिमार्गः मुक्तिमार्गः अहितकर्मविच्युतेरुपायः, यान्ति तदिति यानं निरुपम यानं निर्यानं सिद्धिक्षेत्रं तन्मार्गो निर्माणमार्गः एवं निर्वाणमार्गोऽपि नवरं निर्वाणं-सकलकर्मविरहजं सुखमिति सर्वदुःखप्रक्षीणमार्गः सकलाशर्मक्षयोपायः अहिरिव एकोऽन्तो निश्चयो यस्याः सा एकान्ता सा दृष्टिः बुद्धिर्यस्मिन्निग्रन्थे प्रवचने-चारित्रपालनं प्रति तदेकान्तदृष्टिकम्। अहिपक्षे आमिषग्रहणैकतानतालक्षणा एकान्ता-एकनिश्चया दृष्टिः दृक् यस्य स एकान्त-दृष्टिः क्षुरप्र इव एकधारा द्वितीयधाराकल्पाया अपवादक्रियाया अभावात्, पाठान्तरेण--एकान्ता-एकविभागाश्रया धारा यस्य तत्तथा,लोहमया इव यवाः चर्वयितव्याः प्रवचनमिति प्रक्रमः, लोहूमययवचर्वणमिव दुष्कर चरणमिति भावः, वालुकाकवलइव निरास्वादं वैषयिकसुखास्वादनापेक्षया प्रवचनम्, गङ्गे व महानदी प्रतिश्रोतसा गमनं प्रतिश्रोतोगमनं तद्भावस्तत्ता तया, प्रतिश्रोतो-गमनेन गनेव दुस्तरं प्रवचनमनुपालयितुमिति भावः, एवं समुद्रोपमानं प्रवचनमिति तीक्ष्णं खङ्गकुन्तादिकं चङ्क्रमितव्यम्- आक्रमणीयं यदेतत्प्रवचनं तदिति, तथा खङ्गादि क्रमितुमशक्यमेवमशक्यं प्रवचनमनुपालयितुमिति भावः, गुरुकं महाशिलादिकं लम्बयितव्यम्-अवलम्बनीयं प्रवचनं गुरु, कलम्बनमिव दुष्करं तदिति भावः, असिधारायां संचरणीयमित्येवंरूपं यदवृतं-नियमस्तदसिधाराव्रतं चरितव्यम्-आसेव्यं यदेतत्प्रवचनानुपालनं तद्वदेतदुष्करमित्यर्थः, कस्मादेतस्य दुष्करत्वमत उच्यते 'नो य कप्पई त्यादि, 'रइए व' ति औद्देशिकभेदस्तच मोदकचूर्णादि-पुनर्मोदकतया रचितं भक्तमिति गम्यते, दुर्भिक्षभक्तं यद्भिक्षुकार्थ दुर्भिक्षे संस्क्रियते एवमन्यान्यपि, नवरं कान्तारम्- अरण्यं वईलिकावृष्टिः ग्लानः सन्नारोग्याय यद्ददाति तद् ग्लानभक्तम्, मूलानि पद्मसिन्नाटिकादीनां कन्दाःसूरणादयः फलानि-आम्रफलादीनि बीजानि-शाल्यादीनि हरितमधुरतृणकटुभाण्डादि भोक्तुं वा पातुं वा नालं नसमर्थः शीताद्यधिसोढुमिति योगः, रोगाः-कुष्ठादयः आतङ्का-आशुघातिनः शूलादयः उचावचान्-नाना-विधान ग्रामकण्टकान्-इन्द्रियवर्गप्रतिकूलान्, 'एवं खलु अम्म-याओ !' इत्यादि यथा लोहचर्वणाधुपमया दुरनुचरं दुःखासेव्यं नैर्ग्रन्थम् प्रवचनं भवद्भिरुक्तमेवंदुरनुचरमेव, केषां ? क्लीवाना-मन्दसंहननानां कातराणांचित्तावष्टम्भवर्जितानामत एव कापुरुषाणां कुत्सितनराणां, विशेषणद्वयं तु कण्ठ्यम्, पूर्वोक्तमेवार्थमाहदुरनुचरं-दुःखासेव्यं नैर्ग्रन्थं प्रवचनमिति प्रकृतं , कस्येत्याह-प्राकृतजनस्य, एतदेव व्यतिरेकेणाह-'नो चेव णं' नैव धीरस्यसाह सिकस्य दुरनुचरमिति प्रकृतम्, एतदेव वाक्यान्तरेणाहनिश्चितं-निश्चयवद् व्यवसितं-व्यवयासः कर्म यस्य स तथा तस्य, एत्थ' त्ति अत्र नैर्ग्रन्थे प्रवचने किं दुष्करं? न किञ्चित् दुर-नुचरमित्यर्थः, कस्यामित्याह'करणतायां' करणानां-संयम-व्यापाराणां भावः करणता तस्या, संयमयोगेषु मध्ये इत्यर्थः, तत्-तस्मादिच्छाम्यम्ब ! तात! तते णं तं मेहं कुमारं अम्मापियरो जाहे नो संचाइंति बहूहिं विसयाणुलोमाहि य विसयपडिकूलाहि य आघवणाहि य पन्नवणाहि य सन्नवणाहि य विनवणाहि य आघवित्तए वा पन्नवित्तए वा सन्नवित्तए वा विनवित्तए वा ताहे अकामए चेव महं कुमार एवं वदासी-इच्छामो ताव जाया ! एगदिवसमवि ते रायसिरिं पासित्तए, तते णं से मेहे कुमारे अम्मापितरमणुवत्तमाणे तुसिणीए संचिट्ठति तते णं से सेणिए राया कोडुंबियपुरिसे सहावेति 2 त्ता एवं वदासी-खिप्पामेव भो देवाणुप्पिया ! मेहस्स कुमारस्स महत्थं महग्धं महरिहं विउलं रायाभिसेयं उवट्ठवेह, तते णं ते कोडुबियपुरिसा०जाव ते वि तहेव उवट्ठवें ति, तते णं से सेणिए राया बहूहिं गणणायगदंडणायगेहि य०जाव संपरिवुडे मेहं कुमारं अट्ठसएणं सोवनियाणं कलसाणं एवं रुप्पमयाणं कलसाणं सुवन्नरुप्पमयाणं कलसाणं मणिमयाणं कलसाणं सुवन्नमणिमयाणं कलसाणं रुप्पमणिमयाणं कलसाणं सुवन्नरुप्पमणिमयाणं कलसाणं भोमेजाणं कलसाणं सव्वोदरहि सव्वमट्टियाहिं सव्वपुप्फेहिं सव्वगंधेहिं सव्वमल्लेहिं सय्वोसहीहिय सिद्धत्थएहिय सव्विड्डीए सव्वजुईए सव्वबलेणं जाव दुंदुभिनिग्घोसणादि तरवेणं महया महया रायाभिसेएणं अभिसिंचति २त्ता करयल०जाव कटु एवं वदासी-जयजयणंदा!जय जय भद्दा! जय णंदामद्दा ! भदंते अजियं जिणेहि जियं पालयाहि जियमज्झे वसाहि अजियं जिणेहि सत्तुपक्खं जियं च पालेहि मित्तपक्खं०जाव भरहो इव मणुयाणं रायगिहस्स नगरस्स अन्नेसिं च बहूणं गामागरनगर०जाव सन्निवेसाणं आहेवचंन्जाव विहराहि त्तिकट्टु जयजयसहं पउंजंति,ततेणं से मेहे राया जाते महया० जाव विहरति, ततेणं तस्समेहस्सरनो अम्मापितरो एवं वदासीभण जाया ! किं दलयामो किं पयच्छामो किंवा ते हियइच्छिए सामत्थे (मन्ते)? तते णं से मेहे राया अम्मापितरो एवं व