________________ मेहकुमार 407- अमिधानराजेन्द्रः - भाग 6 मेहकुमार ग्गंथाणं आहाकम्मिए वा उद्देसिए वा कीयगडे वा ठवियए वा भिमूतोव्याप्तः, शटनं-कुष्ठादिना अङ्गुल्यादेः पतनं-बाहादेः खगच्छेरइयए वा दुब्भिक्खभत्ते वा कंतारभत्ते वा वद्दलियाभत्ते वा दादिना विध्वंसनं-क्षयः एते एव धर्मा यस्य सतथा, पश्चात्-विवक्षितगिलाणभत्ते वा मूलभोयणे वा कंदभोयणे वा फलभोयणे वा कालात्परतः 'पुरं च' त्ति पूर्वतश्च णमलंकृतौ 'अवस्सविप्पजहणिज्जे' बीयभोयणे वा हरियभोयणे वा भोत्तए वा पायए वा, तुमं च णं अवश्यं त्याज्यः। 'से के णं' 'जाणइत्ति अथ को जानाति ? न जाया ! सुहसमुचिए णो चेव णं दुहसमुचिए णालं सीयं णालं कोऽपीत्यर्थः, अम्ब तातक! पूर्व-पित्रोः पुत्रस्य चान्योऽन्यतः गमनाय उण्हणालं खुहणालं पिवासंणालं वाइयपित्तियसिंभियसन्नि- परलोके उत्सहते कः पश्चाद्गमनाय तत्रैवोत्सहते इति, कः पूर्वं को वा वाइयविविहे रोगायंके उच्चावए गामकंटए वावीसं परीसहोवसग्गे पश्चान्मियते इत्यर्थः वाचनान्तरे-मेघकुमारभार्यावर्णक एवमुपलभ्यते उदिने सम्म अहियासित्तए, मुंजाहि ताव जाया ! माणुस्सए 'इमाओ ते जायाओ विपुलकुलबालियाओ कलाकुसलसव्वकाल-- कामभोगे ततो पच्छा भुत्तभोगी समणस्स भगवओ महावीरस्स लालिय- सुहोइयाओ मद्दवगुणजुत्तनिउणविणओवयारपंडियवियजाव पव्वतिस्ससि, तते णं से मेहे कुमारे अम्मापिऊहिं एवं क्खणाओ' पण्डितानां मध्ये विचणाः पण्डितविचक्षणाः अतिपण्डिताः वुत्ते समाणे अम्मापितरं एवं वदासी-तहेव णं तं अम्मयाओ! इत्यर्थः। 'मंजुलमियमहुरभणियहसियविप्पेक्खियगइविलासवट्ठियविजन्नं तुम्भे ममं एवं वदह एस णं जाया ! निग्गंथे पावयणे सचे सारयाओ' मञ्जुलं-कोमलं शब्दतःमितं-परिमितं मधुरम्-अकअणुत्तरे०पुणरवितं चेव०जाव तओ पच्छा भुत्तभोगी समणस्स ठोरमर्थतो यगणितं तत्तथा अवस्थितं-विशिष्टस्थिति शेषं कण्ठ्यम् भगवओ महावीरस्स०जाव पव्वइस्ससि, एवं खलु अम्मयाओ! 'अविकलकुलसीलसालिणीओ विसुद्धकुलवंससंताणतंतुवद्धणपगिग्गंथे पावयणे कीवाणं कायराणं कापुरिसाणं इहलोगपडि गब्भुभवप्पभाविणीओ' विशुद्धकुलवंश एव सन्तानतन्तुः विस्तारबद्धाणं परलोगनिप्पिवासाणं दुरणुचरे पाययजणस्स णो चेवणं वत्तन्तुः तद्वर्द्धना ये प्रकृष्टा गर्भाः-पुत्रवरगर्भास्तेषां य उद्भवःसंभवस्तधीरस्स निच्छियस्स ववसियस्स एत्थं किं दुक्करं करणयाए? ल्लक्षणो यः प्रभावो-माहात्म्यं स विद्यते यासांताः तथा 'मणोणुकूल हिययइच्छियायो' मनोऽनुकूलाश्च ताहृदयेनेप्सिताश्चेति कर्मधारयः, तं इच्छामि णं अम्मयाओ ! तुब्भेहिं अब्भणुनाए समाणे समणस्स भगवओ०जाव पव्वइत्तए। (सूत्र-२७) 'अट्ठतुज्झगुणवल्लहाओ' गुणैर्वल्लभा यास्तास्तथा भजाओ उत्तमाओ निचं भावाणुरत्ता सव्वंगसुंदरीओ' त्ति 'माणुस्सगा कामभोग' त्ति इह 'जाय' ति हे पुत्र ! इष्टः इच्छाविषयत्वात् कान्तः कमनीयत्वात् प्रियः कामभोगग्रहणेन तदाधारभूतानि स्त्रीपुरुषशरीरण्यभिप्रेतानि अशुचयः प्रेमनिबन्धनत्वात् मनसा ज्ञायते उपादेयतयेति मनोज्ञः मनसा अभ्यसे अशुचिकारणत्वात् वान्तंवमनं तदाश्रवन्तीतिवान्ताश्रवाः एवमन्यान्यपि, गम्यसे इति मनोऽमः, स्थैर्यगुणयोगात् स्थैर्यो वैश्वासि-को-विश्वास नवरंपित्तं प्रतीतं खेलो निष्ठीवनं शुक्र-सप्तमो धातुः शोभितरक्तं स्थानं संमतः कार्यकरणे बहुमतः बहुष्वपि कार्येषु बहुर्वाऽनल्पतयाs दुरूपाणि-विरूपाणि यानि मूत्रपुरीषपूयानि तैर्बहुप्रतिपूर्णाः उच्चारः-पुरीषं स्तोकतया मतो बहुमतः, कार्यविधानस्य पश्चादपि मतोऽनुमतः, प्रसवणं-मूत्र खेलः-प्रतीतः सिधाणो-नासि-कामलः वान्तादिकानि 'भाण्डकरण्डकसमानो' भाण्डम् आभरणं, रत्नमिवरत्नं मनुष्यजाता प्रतीतान्येतेभ्यः संभवः-उत्पत्तिर्येषां ते तथा इमे यते' इत्यादि, इदं च वुत्कृष्टत्वात् रजनो वा रञ्जक इत्यर्थः, रत्नभूतः चिन्तामणिरत्नादि ते आर्यकः पितामहः प्रार्यकः दितुः पितामहः पितृप्रार्यकः-पितु: कल्पो जीवितमस्माकमुच्छ्वासयसि--वर्द्धयसीतिजीवितोच्छासः स एव प्रपितामहः तेभ्यः सकाशादागतं यत्तत्तथा, अथवा-आर्यकप्रार्यकपितृणां जीवितोच्छासिकः, वाचनान्तरे तु- 'जीविउस्सइए' त्ति-जीवित यः पर्यायः परिपाटिरित्यनर्थान्तरं तेनागतं यत्तत्तथा, 'अग्गिसाहिए' स्योत्सव इव जीवतोत्सवः स एव जीवितोत्सविकः, हृदयानन्दजननः इत्यादि, अग्नेः स्वामिनश्च साधारणं 'दाइय'त्ति दायदाः पुत्रादयः, एतदेव उदुम्बर-पुष्पं ह्यलभ्यं भवति अतस्तेनोपमान, 'जाव ताव अम्हेहिं द्रव्य-स्यातिपारवश्यप्रतिपादनार्थं पर्यायान्तरेणाह-'अग्गिसामण्णे' जीवामो' त्ति इह भुव तावद्भोगान् यावद्वयं जीवाम इत्येताव तैव इत्यादि, शटनं वस्त्रादेरतिस्थगितस्य पतनंवर्णादिविनाशः विध्वंसनं चविवक्षितसिद्धौ यत्पुनः तावत् शब्दस्योचारणं तद्भाषामात्रमेवेति, परिण- प्रकृतेरुच्छेदः धर्मो यस्य तत्तथा, 'जाहे नोसंचा-एति त्ति' यदा न तवया ' वड्डियकुलवंसतंतुकज्जम्मि' वर्द्धित वृद्धिमुपागते पुत्रपौत्रादिभिः शक्नुवन्तौ 'बहूहि विसए' त्यादि, बहीभिः विषयाणां शब्दादीनामनुलोमाः कुलवंश एव-सन्तान एवतन्तुः दीर्घत्वसाधात् कुलवंश-तन्तुः स एव तेषु प्रवृत्तिजनकत्वेन अनुकूला विषयानुलोमास्ताभिः आख्यापनाभिश्चकार्य-कृत्यंतस्मिन्, ततः 'निरवेक्खे' त्ति निरपेक्षः सकलप्रयोजनानाम् सामान्यतः प्रतिपादनैः प्रज्ञापनाभिश्च-विशेषतः कथनैः संज्ञापनाभिश्च'अधुवे' त्ति न ध्रुवः सूर्योदयवत् न प्रति-नियतकाले अवश्यंभावी, संबोधनाभिर्विज्ञापनाभिश्चविज्ञप्तिकाभिश्वसप्रणयप्रार्थनःचकाराः समुचयार्थाः अनियतः ईश्वरादेरपि दरिद्रादिभावात्, अशाश्वतः क्षणविनश्वरत्वाद् आख्यातुंवाप्रज्ञापयितुंबासंज्ञापयितुंवा विज्ञापयितुंवानशक्नुत इति प्रक्रमः व्यसनानिधूतचौर्यादीनि तच्छतैरु-पद्रवैः स्वपरसंभवैः सदोपद्रवैर्वाऽ- | 'ताहे' त्ति तदा विषयप्रतिकूलाभिः शब्दादिविषयाणां परिभोगनिषेध