SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ मेहकुमार ४०६-अमिधानराजेन्द्रः - भाग 6 मेहकुमार बन्धः, निवृत्तमहा इव इन्द्रयष्टि:-इन्द्रकेतुर्वियुक्तसन्धिबन्धना श्लथीकृतसन्धाना धसतीत्यनुकरणे ससंभ्रमं व्याकुलचित्ततया उवत्तियाए' त्ति अपवर्तितया क्षिप्तया त्वरितंशीघ्रं काञ्चनभृङ्गारमुखविनिर्गता या शीतलजलविमलधारातया परिषिच्यमाना निर्वापिताशीतलीकृता गात्रयष्टिर्यस्याः सा परिषिच्यमाननिर्वापितगात्रयष्टिः, उत्क्षेपको वंशदलादिमयो मुष्टिग्राह्यो डण्डमध्यभागः तालवृन्तं तालाभिधानवृक्षपत्रवृन्तं पत्रच्छोट इत्यर्थः, तदाकारं वा चर्ममयं बीजनकं तु वंशादिमयमेवान्तग्राह्यदण्डम् एतैर्जनितो यो वातस्तेन 'सफुसिएणं' सोदकबिन्दुना अन्तःपुरजनेन समाश्वसि-ता सती मुक्तावलीसन्निकाशा याः प्रपतत्योऽश्रुधारास्ताभिः सिञ्चन्ती पयोधरौ, करुणा च विमनाश्च दीना च या सा तथा, रुदन्ती-साश्रुपातं शब्दं विदधाना क्रन्दन्तीध्वनिविशेषेण तेषमाना-स्वेदलालादि क्षरन्ती शोचमाना-हृदयेन विलपन्तीआर्त्तस्वरेण। तुमं सि णं जाया ! अम्हं एगे पुत्ते इढे कंते पिए मणुन्ने मणामे थेग्जे वेसासिए सम्मए बहुमए अणुमए भंडकरंडगसमाणे रयणे रयणभूते जीवियउस्सासयहिययाणंदजणणे उंबरपुप्फं व दुल्लभे सवणयाए किमङ्ग ! पुण पासणयाए? णो खलु जाया ! अम्हे इच्छामो खणमवि विप्पओगं सहित्तते तं मुंजाहि ताव जाया ! विपुले माणुस्सए कामभोगे जाव ताव वयं जीवामो तओ पच्छा अम्हेहिं कालगतेहिं परिणयवए वड्डियकुलवंसतंतुकअम्मि निरावयक्खे समणस्स भगवओ महावीरस्स अंतिए मुंडे भवित्ता आगारातो अणगारियं पव्वइस्सति। ततेणंसे मेहे कुमार अम्मापिऊहिं एवं वुत्ते समाणे अम्मापियरो एवं वदासी-तहेव णं तं अम्मतायो ! जहेव णं तुम्हे ममं एवं वदह तुम सिणं जाया! अम्हं एगे पुत्ते तं चेव० जाव निरावयक्खे समणस्स भगवओ महावीरस्स० जाव पव्वइस्ससि,एवं खलु अम्मयाओ ! माणुस्सए भवे अधुवे अणियए असासए वसणसओवद्दवामिभूते विजुलयाचंचले अणिचे जलबुब्बुयसमाणे कुसग्गजलबिंदुसन्निभे संझब्भरागसरिसे सुविणदंसणोवमे सडणपडणविद्धंसणधम्मे पच्छा पुरं च णं अवस्सविप्पजहणिज्जे से के णं जाणति अम्मयाओ ! के पुवि गमणाए के पच्छा गमणाए ? तं इच्छामिणं अम्मयाओ ! तुब्भेहिं अब्मणुन्नाते समाणे समणस्स भगवतो०जाव पव्वतित्तए, तते णं तं मेहं कुमारं अम्मापियरो एवं वदासी-इमातो त जाया ! सरिसियाओ सरिसत्तयाओ सरिसवयाओ सरिसलावन्नरूवजोय्वणगुणोववेयाओ सरिसेहिंतो रायकुलेहितो आणियल्लिंयाओ भारियाओ, तं मुंजाहि णं जाया ! एताहिं सद्धिं विपुले माणुस्सए कामभोगे तओ पछा भुत्तभोगे समणस्स० जाव पव्वइस्ससि, तते णं से मेहे कुमारे अम्मापितरं एवं वदासी-तहेवणं अम्मायाओ! जन्नं तुम्भे मम एवं वदह इमाओ ते जाया ! सरिसियाओ०जाव समणस्स भगवओ महावीरस्स अंते पव्वइस्ससि, एवं खलु अम्मयाओ! माणुस्सगा कामभोगा असुई असासया वंतासवा पित्तासवा खेलासवा सुक्कासवा सोणियासवा दुरुस्सासनीसासा दुरूयमुत्तपुरीसपूयबहुपडिपुन्ना उचारपासवणखेलजल्लसिंघाणगवंतपित्तसुक्कसोणितसंभवा अधुवा अणित्तिया असासया सडणपडणविद्धंसणधम्मा पच्छा पुरं च णं अवस्सविप्पजहणिज्जा, से के णं अम्मयाओ ! जाणति के पुट्विं गमणाए के पच्छा गमणाए? तं इच्छामिणं अम्मयाओ !०जाव पव्वतित्तए। तते णं तं मेहं कुमारं अम्मापितरो एवं वदासी-इमे य ते जाया ! अजयपज्जयपिउपज्जयागए सुबहुहिरने य सुवण्णे य कंसे य दूसे य मणिमोत्तिए य संखसिलप्पवालरत्तरयणसंतसारसाव-तिजे य अलाहि०जाव आसत्तमाओ कुलवंसाओ पगामं दाउं पगाम भोत्तुं पगाम परिभाएउं तं अणुहोहि ताव०जाव जाया ! विपुलं माणुस्सगं इडिसक्कारसमुदयं तओ पच्छा अणुभूयक-ल्लाणे समणस्स भगवओ महावीरस्स अंतिए पटवइस्ससि, तते णं से मेहे कुमारे अम्मापियरं एवं वदासी-तहेव णं अम्मयाओ ! जं णं तं वदह इमे ते जाया! अज्जगपज्जगजाव तओ पच्छा अणुभूय कल्लाणे पव्वइस्ससि, एवं खलु अम्मयाओ ! हिरने य सुवण्णे य० जाव सावतेजे अग्गिसाहिए चोरसाहिए रायसाहिए दाइयसाहिए मचुसाहिए अग्गिसामने०जाव मचुसामने सडणपडणविद्धंसणधम्मे पच्छा पुरं च णं अवस्सपिप्पजहणिजे से के णं जाणइ अम्मयाओ ! के०जाव गमणाए, तं इच्छामि णं०जाव पव्वतित्तए। तते णं तस्स मेहस्स कुमारस्स अम्मापियरो जाहे नो संचालेइ मेहं कुमारं बहूहिं विसयाणुलो-माहिं आघवणाहि य पन्नवणाहि य सन्नवणाहि य विनवणाहि य आघवित्तए वा पन्न वित्तए वा सन्नवित्तए वा विन्नवित्तए वा ताहे विसयपडिकूलाहिं संजमभवउव्वेयकारियाहिं पन्नवणाहिं पनवेमाणा एवं वदासी-एस णं जाया ! निग्गंथे पावयणे सच्चे अणुत्तरे केवलिए पडिपुग्ने णेयाउए संसुद्धे सल्लगत्तणे सिद्धिमग्गे मुत्तिमग्गे निजाणमग्गे निवाणमग्गे सय्वदुक्खप्पहीणमग्गे अहीवएगंतदिट्ठीएखरोइवएगंतधाराएलोहमयाइवजवाचावयव्वा बालुयाकवले इव निरस्साए गंगा इव महानदी पडिसो-यगमणाए महासमुद्दो इव भुयाहिंदुत्तरे तिक्खं चंकमियव्वं गरुअं लंबेयध्वं असिधार व्व संचरियव्वं, णोय खलु कप्पतिजाया ! समणाणं नि
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy