________________ मेहकुमार 405 - अभिधानराजेन्द्रः - भाग 6 मेहकुमार णि। छत्तं खग्गो वाहण, मउड तह चामराओ य॥१॥ त्ति एका शाटिका | यस्मिस्तत्तथा तच तदुत्तरासङ्गकरणं व उत्तरीयस्य न्यासविशेषस्तेन, चक्षुःस्पर्श-दर्शने अञ्जलिप्रग्रहेण हस्तजोट-नेन, मनस एकत्वकरणेन एकाग्रत्वविधनेनेति भावः, क्वचिद्-'एगत्तभावेणं' ति पाठः, अभिगच्छतीति प्रक्रमः, 'महइमहालयाए' त्ति महातिमहत्याः धर्म-श्रुतचारित्रात्मकम् आख्याति, स च यथा जीवा बध्यन्ते कर्मभिः मिथ्यात्वादिहेतुभिर्यथा मुच्यन्ते तैरेव ज्ञानाद्यासेवनतः यथा संक्लिश्यन्ते अशुभपरिणामा भवन्ति तथा आख्यातीति, इहावसरे धर्मकथा उपपातिकोक्ता भणितव्या, अत्र च बहुन्थि इति न लिखितः। तते णं से मेहे कुमारे समणस्स भगवओ महावीरस्स अंतिए धम्मं सोचा णिसम्म हहतुडे समणं भगवं महावीरं तिक्खुत्तो आदाहिणं पदाहिणं करेति २त्ता वंदति नमसइ२त्ता एवं वदासीसदहामि णं भंते ! णिग्गंथं पावयणं एवं पत्तियामि णं रोएमिणं अब्मुट्ठमि णं भंते ? निग्गंथं पावयणं एवमेयं भंते ! तहमेयं अवितहमेयं इच्छितमेयं पडिच्छियमेयं कंते ! इच्छितपडिच्छियमेयं भंते ! से जहेव तं तुब्भे वदह जं नवरं देवाणुप्पिया ! अम्मापियरो आपुच्छामि तओ पच्छा मुंडे भवित्ता णं पव्वइस्सामि, अहासुहं देवाणुप्पिया! मा पडिवंधं करेह, तते णं से मेहे कुमारे समणं भगवं महावीरं वंदति नमसति २त्ता जेणामेव चाउग्घंटे आसरहे तेणामेव उवागच्छति २त्ता चाउ-घंट आसरहं दुरूहति २त्ता महया भडचडगरपहकरेणं राय-गिहस्स नगरस्स मज्झं मज्झेणंजेणामेव सए भवणे तेणामेव उवागच्छति | 2 ता चाउग्घंटाओ आसरहाओ पचोरहति 2 त्ता जेणामेव अम्मापियरोतेणामेव उवागच्छति २त्ता अम्मापिऊणं पायवडणं करेति 2 त्ता एवं वदासी-एवं खलु अम्मयाओ ! मए समणस्स भगवतो महावीरस्स अंतिए धम्मे णिसंते से वि य मे धम्मे इच्छिते पडिच्छिते अभिरुइए, तते णं तस्स मेहस्स अम्मापियरो एवं वदासी-धन्ने सि तुमं जाया ! संपुग्नो० कयत्थो० कयलक्खणोऽसि तुमं जाया ! जण्णं तुमे समणस्स भगवओ महावीरस्स अंतिए धम्मे णिसंते से वि य ते धम्मे इच्छिते पडिच्छिते अभिरुइए, तते णं से मेहे कुमारे अम्मापिन्यरो दोच्चं पितचं पि एवं वदासी-एवं खलु अम्मयातो ! मए समणस्स भगवओ महावीरस्स अंतिए धम्मे निसंते से वि य मे धम्मे० इच्छियपडिच्छिए अभिरुइए तं इच्छामिणं अम्मयाओ तुब्मेहिं अब्भणुनाए समाणे समणस्स भगवतो महावीरस्स अंतिए मुंडे भवित्ता णं आगारातो अणगारियं पव्वइत्तए, तते णं सा धारिणी फरसं गिरं सोचा णिसम्म इमेणं एतारूवेणं मणो-माणसिएणं महया पुत्तदुक्खेणं अभिभूता समाणी सेयागयरोमकूवपगलंतविलीणगाया सोयभरपवेवियंगी णित्तेया दीणविमणवयणा करयलमलिय व्व कमलमाला तक्खणओलुग्गदुम्बलसरीरा लावन्नसुन्ननिच्छायगयसिरीया पसिढिलभूसणपडतखुम्मियसंचुनियधवलवलयपब्मट्ठउत्तरिजा सुकुमालविकिनकेसहत्था मुच्छावसणट्ठचेयगरुई परसुनियत्त व्व चंपकलया निव्वत्तमहिम व्व इंदलट्ठी विमुक्कसंधिबंधणा कोट्टिमतलंसि सव्वंगेहिं धसत्ति पडिया, ततेणं साधारिणी देवी ससंभमोवत्तियाए तुरियं कंचणभिंगारमुहविणिग्गयसीयलजलविमलधाराए परिसिंचमाणा निवावियगायलट्ठी उक्खेवणतालवंटवीयणगजणियवाएणं सफुसिएणं अंतेउरपरिजणेणं आसासिया समाणी मुत्तावलिसन्निगासपवडंतअंसुधाराहिं सिंचमाणी पओहरे कलुणविमणदीणा रोयमाणी कंदमाणी तिप्पमाणी सोयमाणी विलवमाणी मेहंकुमारं एवं वयासी-(सूत्र-२६) 'सदहामी' त्यादि, श्रद्दधे-अस्तीत्येवं प्रतिपद्ये नैर्ग्रन्थं प्रवचन-जैन शासनम्, एवं 'पत्तियामि' त्ति प्रत्ययं करोम्यत्रेति भावः, रोचयामिकरणरुचिविषयीकरोमिचिकीर्षामीत्यर्थः, किमुक्तं भवति?-- अभ्युत्तिष्ठामि अभ्युपगच्छामीत्यर्थः, तथा एवमेवैतत्यद्भवद्भिः प्रतिपादितं तत्तथैवेत्यर्थः, तथैव तद्यथा वस्तु, किमुक्तं भवति?- अवितथं-सत्यमित्यर्थः, अतः 'इच्छिए' इत्यादि प्राग्वत्, 'इच्छिए' त्ति इष्टः, पडिच्छिए त्ति पुनः पुनरिष्टः भाव, तो वा प्रतिपन्नः अभिरुचितः-स्वादुभावमिवोपगतः 'आगाराओ' तिगेहात् निष्क्रम्यानगारिता-साधुतां प्रव्रजितुं मे, 'मणोमाणसिएण' ति मनसि भवं यन्मानसिक तन्मनोमानसिकं तेन अबहिर्वृत्ति नेत्यर्थः, तथा स्वेदागताः-आगतस्वेदाः रोमकूपा येषु तानि स्वेदागतरोमकूपाणि, तत एव प्रगलन्तिक्षरन्ति विलीनानि च क्लिन्नानि गात्राणि यस्याः सा तथा, शोकभरेण प्रवेपिताङ्गी कम्पितगात्रा या सा तथा, निस्तेजा, दीनस्येव-विमनस इव वदनं वचनं वा यस्याः सा तथा, तत्क्षणमेव-प्रव्रजामीति वचनश्रवण-क्षणे एव अवरुग्णं म्लानं दुर्बलं च शरीरं यस्याः सा तथा, लावण्येन शून्या लावण्यशून्या निच्छाया-- गतश्रीका च या सा तथेति, पद-चतुष्टयस्य कर्मधारयः, दुर्बलत्वात् प्रशिथिलानि भूषणानि यस्याः सा तथा, कृशीभूतबाहुत्वात्पतन्तिविगलन्ति खुम्मिय' त्ति-भूमिपतनात् प्रदेशान्तरेषु नमितानि चूर्णितानि च-भूपातात् एव भग्नानि धवलवलयानि यस्याः सा तथा, प्रभ्रष्टमुत्तरीयं चयस्याः सातथा, ततः पदत्रयस्यकर्मधारयः, सुकुमारोविकीर्णः केशहस्त:केशपासो यस्याः सा तथा, मूर्छावशान्नष्ट चेतसि सति गुवी-अलघुशरीरा या सा तथा, परशुनिकृत्तेव चम्पकलता कुट्टिमतले पतितेति सं