________________ मेहकुमार ४०४-अभिधानराजेन्द्रः - भाग 6 मेहकुमार प्ररूपयति उपपत्तितः 'इह आगए' त्ति राजगृहे 'इह संपत्ते' त्ति गुणशिलके 'इह समोसढे' ति साधूचितावग्रहे। एतदेवाह-'इहेव रायगिहे' इत्यादि | 'अहापडिरूवं' ति यथाप्रतिरूपम्-उचितमित्यर्थः 'तमिति' तस्मात् | 'महाफलं' ति महत्फलम्-अर्थो भवतीति गम्यम्, 'तहारूवाणं' ति तत्प्रकारस्वभावानां महाफल-जननस्वभावानामित्यर्थः, 'नामगोय- | स्स' ति नाम्नो यादृच्छि-कस्याभिधानकस्य गोत्रस्य गुणनिष्पन्नस्य | 'सवणयाए' त्ति श्रवणेन किमङ्ग ! पुण' त्ति किमङ्ग ! पुनरिति पूर्वोक्तार्थस्य विशेषद्योत-नार्थम्, अङ्गेत्यामन्त्रणे, अथवा परिपूर्ण एवायं शब्दो विशेषणार्थ इति, अभिगमनम्-अभिमुखगमनं वन्दनं-स्तुतिः नमस्यनं प्रणमनं प्रतिप्रच्छनं-शरीरादिवार्ताप्रश्नः पर्युपासनं-सेवा एतद्धावस्तत्ता तया, तथा एकस्याप्यार्यस्य आर्यप्रणेतृकत्वात् धार्मिकस्य-धर्मप्रतिबद्धत्वात् 'वन्दामो' त्ति-स्तुमो नमस्यामः-प्रणमामः सत्कारयामः-आदरं कुर्मो वस्त्राद्यर्चनं वा सन्मानयामः-उचितप्रतिपत्ति-भिः कल्याणं-कल्याणहेतु मङ्गलं-दुरितोपशमहेतुं दैवतं-दैवं चैत्यमिव चैत्यं पर्युपासयामः-सेवामहे, एतत् नः-अस्माकं प्रैत्य-भवे-जन्मान्तरे हिताय पथ्याऽन्नवत् सुखाय-शर्मणे क्षेमाय-संग-तत्वाय निःश्रेयसायमोक्षाय आनुगामिकत्वाय-भवपरम्परासु-खानुबन्धिसुखाय भविष्यतीति कृत्वा-इति हेतोर्बहव उग्राआदि-देवावस्थापिता रक्षवंशजाः उग्रपुत्राः-तएव कुमाराद्यवस्था-एवं भोगाः--आदिदेवेनैवावस्थापितगुरुवंशजाताः राजन्या-भगवद्वय-स्यवंशजाः क्षत्रियाः-सामान्यराजकुलीनाः भटाः-शौर्यवन्तो योधाः-तेभ्यो विशिष्टतरा मल्लकिनो लेच्छकिनश्च राजविशेषाः, यथा श्रूयन्ते चेटकराजस्थाष्टादशगणराजानो नव मल्लकिनो नव लेच्छकिन इति 'लेच्छइ त्ति क्वचिदणिजो व्याख्याताः लिप्सव इति संस्कारेणेति, राजेश्वरादयः प्राग्वद्, 'अप्पेगइय' त्ति अप्येके केचन 'वंदणवत्तियं' ति वन्दनप्रत्ययं वन्दनहेतोः शिरसा कण्ठे च कृता-धृता माला यैस्ते शिरसाकण्ठेमालाकृताः कल्पितानिहारार्द्धहारन्निसरकाणि प्रालम्बश्चप्रलम्बमानः कटिसूत्रकंच येषान्ते तथा, तथाऽन्यान्यपि सुकृतशोभान्याभरणानि येषां ते तथा, ततः कर्मधारयः, चन्दनावलिप्तानि गात्राणि यत्र तत्तथाविधं शरीरं येषां ते तथा, 'पुरिसवग्गुर' त्ति-पुरुषाणां वागुरेव वागुरापरिकरं च महयामहता उत्कृष्टिश्च आनन्दमहाध्वनिः गम्भीरध्वनिः सिंहनादश्च बोलश्चवर्णव्यक्तिवर्जितो ध्वनिरेव कलकलश्चव्यक्त-वचनः स एव एतल्लक्षणो यो रवस्तेन समुद्रवभूतमिव जलधिशब्दप्राप्तमिव तन्मयभिवेत्यर्थो नगरमिति गम्यते कुर्वाणाः 'एगदिसिं' ति एकया दिशा पूर्वोत्तरलक्षणया एकाभिमुखा-एकं भगवन्तम् अभिमुखं येषां तेएकाभिमुखा निर्गच्छन्ति, 'इमंचणं' ति इतश्च 'रायमगंच आलोएमाणे एवं चणं विहरइ, तते णं से मेहे कुमारे ते बहवे उग्गे०जाव एगदिसाभिमुहे निग्गच्छमाणे पासइ / पासित्ता' इत्यादि स्फुटम्, इन्द्रमहः-इन्द्रोत्सवः एवमन्यान्यपि पदानि, नवरं स्कन्दः कार्तिकेयः रुद्रः प्रतीतः शिवो-महादेवः वैश्रमणो-यक्षराट् नागोभवनपतिविशेषःयक्षोभूतश्च व्यन्तर-विशेषौ चैत्यं सामान्येन प्रतिमा पर्वतः-प्रतीत उद्यानयात्रा-उद्यानगमनं गिरियात्रा-गिरिगमनं 'गहियागमणपवित्तिए' ति परि-गृहीतागमनप्रवृत्तिको गृहीतवात इत्यर्थः / तते णं से मेहे कंचुइज्जपुरिसस्स अंतिए एतमुटुं सोचा णिसम्म हहतुढे कोडुंबियपुरिसे सद्दावेति २त्ता एवं वदासी-खिप्पामेव भो देवाणुप्पिया ! चाउग्घंटे आसरहं जुत्तामेव उवट्ठवेह, तह त्ति उवणे ति, तते णं से मेहे पहातेजाव सव्वाऽलंकारविभू-सिए चाउग्घंटं आसरहं दुरूढे समाणे सकोरंटमल्लदामेणं छत्तेणं धरिजमाणेणं महया भडचडगरविंदपरियालसंपरिवुडे रायगिहस्स नगरस्स मज्झं मज्झेणं णिग्गच्छति 2 त्ता जेणामेव गुणसिलए चेतिए तेणामेव उवागच्छति २त्ता समणस्स भगवओ महावीरस्स छत्तातिछत्तं पड़ागातिपडागं विजाहरचारणे जंभए य देवे ओवयमाणे उप्पयमाणे पासति पासित्ता चाउग्घंटाओ आसरहाओ पचोरुहति 2 त्ता समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छति, तं जहा-सचित्ताणं दव्वाणं विउसरणयाए अचित्ताणं दवाणं अविउसरणयाए एगसाडियउत्तरासंगकरणेणं चक्खुप्फासे अंजलिपग्गहेणं मणसो एगत्तीकरणेणं जेणामेव समणे भगवं महावीरे तेणामेव उवागच्छति २त्ता समणं भगवं महावीरं तिक्खुत्तो आदाहिणं पदाहिणं करेति २त्ता वंदति णमसंइ 2 त्ता समणस्स भगवओ महावीरस्स णचासन्ने नातिदूरे सुस्सूसमाणे नमसमाणे अंजलियउडे अभिमुहे विणएणं पञ्जुवासति, तए णं समणे भगवं महावीरे मेहकुमारस्स तीसे य महतिमहालियाए परिसाए मज्झगए विचित्तं धम्ममातिक्खति जहा जीवा वज्झंति मुचंति जह य संकिलिस्संति धम्मकहा भणियय्वाजाव परिसा पडिगया। (सूत्र-२५) 'चाउग्घंटे आसह' ति चतस्रो घण्टा अवलम्बमाना यस्मिन् स तथा, अश्वप्रधानो रथोऽश्वरथः, युक्तमेव अश्वादिभिरिति, 'दुरूढे' त्ति आरूए: 'महया' इयादि महद् यत् भटानां चटकरं वृन्दं विस्तारवत् समूहस्तल्लक्षणो यः परिवारस्तेन संपरिवृतो यः स तथा। जृम्भकदेवास्तिर्यगलोकचारिणः 'ओवयमाणे' त्ति अवपततो व्योमाङ्गणादवतरतः 'उप्पयंते 'त्ति भूतलादुत्पततो दृष्ट्वा 'सचित्ते' त्यादि सचित्तानां द्रव्याणां पुष्पताम्बूलादीनां 'विउसरणयाए' त्ति व्यवसरणेन व्युत्सर्जननाचित्तानां द्रव्याणामलङ्कारवस्त्रादीनामव्यवसरणेनअव्युत्सर्जनेन क्वचिद् 'वियोसरणयेति' पाठः, तत्र अचेत-नद्रव्याणां छत्रादीनां व्युत्सर्जनेनपरिहारणे, उक्तं च- 'अवणेइ पंचककुहाणि रायवरवरसभचिंधभूया ,