________________ मेहकुमार 403 - अभिधानराजेन्द्रः - भाग 6 मेहकुमार क्तावली-मुक्ताफलमयी, कनकावली-कनकमाणिकमयी, कटकानि कलाचिकाभरणानियोगो-युगलं तुटिका-बाहुरक्षिका क्षौम-कासिक वटकं–त्रिसरीमयं पट्ट-पट्टसूत्रमयं दुकूलं-दुकू-लाभिधानवृक्षनिष्पन्न वल्क-वृक्षवल्कनिष्पन्नं, श्रीप्रभृतयः षट् देवताप्रतिमाः संभाव्यन्ते, नन्दादीनां लोकतोऽर्थोऽवसेयः, अन्ये त्वाः -नन्दं-वृत्तं लोहासनं भद्रं-- शरासनं, मूढक इति यत्प्रसिद्धं, 'तल' त्ति-अस्येवं पाठः 'अकृतले तलप्पवरे सव्वरयणामए नियगवरभवणकेऊ" ते च तालवृक्षाः संभाव्यन्ते, ध्वजाः-केतवः, 'वए त्ति' गोकुलानि दशसाहसिकेण गोव्रजेनेत्येवं दृश्यम् 'नाडय'त्ति 'बत्तीसइबद्धेणं नाडगेण' मिति दृश्यम्, द्वात्रिंशद्वद्धं-द्वात्रिंशत्पा-त्रबद्धमिति व्याख्यातारः, 'आसे' त्ति 'आसे आसप्पवरे सव्वरय–णामए सिरिघरपडिरूवे'-श्रीगृह-भाण्डागारम्, एवं हस्तिनोऽपि, यानानि-शकटादीनि-युग्यानि-गोल्लविषये प्रसिद्धानि जम्पानानि द्विहस्तप्रमाणानि चतुरस्राणि वेदिकोपशोभितानि शिबिकाः कूटाकारणाच्छादिताः-स्यन्दमानिकाः-पुरुषप्रमाणा-यामा जम्पानविशेषाः,गिल्लयः-हस्तिन उपरिकोल्लररूपा मानुषं गिलन्तीवेति गिल्लयः, लाटानां यानि अड्डपल्यानानि तान्यन्यविषयेषु 'थिल्लीओ' अभिधीयन्ते, 'वियडजाणं' ति अनाच्छादितानि बाहनानि, 'रह' त्तिसंग्रामिका परियानिकाश्चाष्टाष्ट, तत्र संग्रामरथानां कटीप्रमाणाफलकवेदिका भवन्ति वाचनान्तरे-रथानन्तरमश्वा हस्तिनश्वाभिधीयन्ते तत्र ते वाहन-भूताः ज्ञेयाः, 'गाम' त्ति दशकुलसाहनिको ग्रामः ‘तिविहदीव' ति त्रिविधा दीपा अवलम्बनदीपाः शृङ्ग( ख) लाबद्धा इत्यर्थः, उत्कम्पनदीपाः ऊर्ध्वदण्उवन्तः पञ्जरदीपा अभ्रपटलादिपञ्जर-युक्ताः त्रयोऽप्येते त्रिविधाः सुवर्णरूप्यतदुभयमयत्वादिति, एवं स्थालादीनि सौवर्णादिभेदात् त्रिविधानि वाच्यानि, 'कइविका' कलाचिका अवएज' इति तापिकाहस्तकः अवपक्क त्ति अवपाक्या तापिकेति संभाव्यते, 'मिसियाओ' आसनविशेषाः करोटिकाधारिकाः-स्थगिकाधारिकाः द्रवकारिकाः-परिहासकारिकाः, शेष रूढितोऽवसेयम्, 'अन्नंचे त्यादि, विपुलं-प्रभूतं धनं-गणिमधरिममेयपरिच्छेद्यभेदेन चतुर्विधं, कनकंचसुवर्ण-रत्नानि च कर्केत नादीनि स्वस्वजातिप्रधानवस्तूनि वा मणयः-चन्द्रकान्तद्या मौक्तिकानि च शङ्खाश्च प्रतीता एव शिलाप्रवालानि च-विद्रुमाणि, अथवा-शिलाश्च-राजपट्टा गन्धपेषणशिलाश्च प्र-यालानि च-विद्रुमाणि रक्तरत्नानि च-पद्मरागादीनि एतान्येव 'संत' ति सत् विद्यमानं यत् सारं-प्रधानं स्वापतेयं-द्रव्यं तद्दत्त-वन्ताविति प्रक्रमः, किंभूतम्?-'अलाहि' त्ति अलं-पर्याप्तं परिपूर्णं भवति 'याव' त्ति यावत्परिमाणम् आसप्तमात् कुललक्षणे वंशे भवः कुलवंश्यस्तस्मात् सप्तमं पुरुषं यावदित्यर्थः, प्रकामम्-अत्यर्थं दातुं-दीनादिभ्यो दाने एवं भोक्तुं स्वयं भोगे परिभाजयितुं-दाया दादीनां परिभाजने तत्परिमाणं दत्तवन्ताविति प्रकृतम्, 'उप्पि' ति उपरि 'फुट्टमाणेहिं' मुयंगमत्थएहिं स्फुटद्भिरिवातिरभसाऽऽस्फालनात् मृदङ्गमस्तकै:-मर्दलमुखपुटैः 'रायगिहे नगरे सिंघाडग' इत्यनेनालापकाशेनेदं द्रष्टव्यम्-'सिंघाडगतिगचउक्क-चचरचउम्मुहमहापहपहेसु''महया जणसद्देइवा' इह यावत्करणादिदं दृश्यम्- 'जणसमूहेइ वा जणबोलेइ वा जणकलकलेइ वा जणुम्मीइवाजणुक्कलियाइवा जणसन्निवाएइ वा बहुजनो अन्न-मन्नस्स एवमाइक्खइ एवं पन्नवेइ एवं भासइ एवं परूवेइ-एवं खलु देवाणुप्पिया! समणे भगवं महावीरे आइगरे तित्थगरे०जाव संपाविउकामे पुव्वाणुपुट्विं चरमाणे गामाणुगामं दूइज्जमाणे इहमागए इह संपत्ते इह समोसढे इहेव रायगिहे नगरे गुणसिलए चेइए अहा-पडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावमाणे विहरइ-तं महाफलं खलु भो देवाणुप्पिया ! तहारूवाणं अरहंताणं भगवंताणं नामगोयस्स विसवणयाए किमंग ! पुण अभिगमणवंद-णणमंसणपडिपुच्छणपज्जुवासणयाए, एगस्स वि आयरियस्स धम्मियस्स सुवयणस्स सवणयाए किमंग! पुण विउलस्स अट्ठस्स गहणयाए? तं गच्छामो णं देवाणुप्पिया ! समणं भगवं महावीर वंदामोणमंसामो सक्कारेमो सम्माणेमो कल्लाणं मंगलं देवयं चेइयं पजुवासामो एवं नो पेच भवे हियाए सुहाएखमाए निस्सेसाए अणुगा-मित्ताए भविस्सइ' त्ति कटु त्ति 'बहवे उग्गा' इह यावत्करणादिदं द्रष्टव्यम्'उग्गपुत्ता भोगा भोगापुत्ता एवं राइन्ना खत्तिया माहणा भडा जोहा मल्लई लेच्छई अन्नेय बहवेराईसरतलवरमाडंबिय-कोडुबियइब्भसेट्ठिसेणावइसत्थवाहप्पभियिओ अप्पेगइया वंदण-वत्तियं अप्पेगइया पूयणवत्तिय एवं सकारवत्तियं सम्माणवत्तियं कोउहल्लवत्तियं असुयाई सुणिस्सामो सुयाई निस्संकियाइं करिस्सामो अप्पेगइया मुंडे भवित्ता आगाराओ अणगारियं पव्वइस्सामो अप्पेगइया पंचाणुव्वइयं सत्त सिक्खावइयं दुवालसविहं गिहिधम्म पडिवजिस्सामो, अप्पेगइया जिणभत्तिरागेणं अप्पेगइया जीयमेयं ति कटु व्हाया कयवलिकम्मा कयकोउयमंगलपायच्छित्ता सिरसा कंठेमालकडा आविद्धमणिसुवन्ना कप्पियहारद्धहारतिसरयपालंबपलंबमाणकडिसुत्तयसुकयसोभाभरणा पवरवत्थपरिहिया चंदणोवलित्तगायसरीरा अप्पेगइया हयगया एवं गयरहसिवियासंदमाणिगया अप्पेगइया पायविहारचारिणो पुरिसवग्गुरापरिक्खित्ता महया उक्किद्विसीहणायबोलकलकलरवेणं समुद्दरवभूयं पिव करेमाणा रायगिहस्स नगरस्स मज्झं मज्झेणं ति' अस्यायमर्थः-शृङ्गाटिकादिषु यत्र महाजनशब्दादयः तत्र बहुजनोऽन्योऽन्यमेवमाख्यातीति वाक्यार्थः 'महया जणसर्वेइ वति महान् जनशब्दः-परस्परालापादिरूपः इकारो वाक्यालङ्कारार्थः, वाशब्दः पदान्तरापेक्षया समुच्चयार्थः / अथवा-'सइइव' त्ति-इह संधिप्रयोगात् इतिशब्दो द्रष्टव्यः, स चोपप्रदर्शने, यत्र महान् जनशब्द इति वा, यत्र जनव्यूह इति वा, तत्समुदाय इत्यर्थः, जनबोलःअव्यक्तवर्णो ध्वनिः कलकलः स एवोपलभ्यमानवचनविभागः ऊर्मि:संबाधः एवमुत्कलिकालघुतरः समुदाय एवं सन्निपातः- अपरापर-स्थानेभ्यो जनानामेकत्रमीलनंतत्र, बहुजनोऽन्योऽन्यस्याख्याति-सामान्येन, प्रज्ञापयति विशेषेण, एतदेवार्थद्वयंपदद्वयेनाह-भाषतेप्ररूपयतिचेति, अथवा-आख्याति सामान्यतः प्रज्ञापयति विशेषतो बोधयति वा भाषते व्यक्तपर्यायवचनतः