________________ मेहकुमार 402 - अभिधानराजेन्द्रः - भाग 6 मेहकुमार देन वर्णावलीरूपायां विशारदः पण्डितो यः स तथा, गीतिरति-न्धर्वेगीते नाट्ये च कुशलः, हयेन युध्यत इति हययोधी एवं रथयोधी बाहुयोधी बाहुभ्यां प्रमृगातीति बाहुप्रमी साहसिकत्वाद्विकाले चरतीति विकालचारी। पासायवडिसए त्ति अवतंसका इवावतंसकाः शेखराः, प्रासादाश्च तेऽवतंसकाश्च प्रासादावतंसकाः प्रधानप्रासादा इत्यर्थः 'अब्भुग्गयमूसिय 'त्ति अभ्युद्गतोच्छ्रितान् अत्युचानित्यर्थः, अत्र च द्वितीयाबहुवचनलोपो दृश्यः, 'पहसिए विव' त्ति प्रहसितानिव श्वेतप्रभाप्रबलपटलतया हसन्त इवेत्यर्थः, तथा मणिकनकरत्नानां भक्तिभिः-विच्छित्तिभिश्चित्रा ये ते तथा वातोद्भूता याः विजयशूचिका वैजयन्त्यभिधानाः पताकाः छात्रातिच्छत्राणि च तैः कलिता येते तथा ततः कर्मधारयस्ततस्तान्, तुङ्गान् कथमिव? गगनतलमभिल यच्छिखरान् 'जालंतररयणपंजरुम्मिल्लिय व्व' तिजालान्तेषु मत्तालम्बपर्यन्तेषु जालान्तरेषु वा जालकमध्येषु रत्नानि येषां ते तथा ततो द्वितीयाबहुवचनलोपो दृश्यः, पञ्जरोन्मीलितानि च-पृथक्कृतपञ्जराणि च प्रत्यग्रच्छाया नित्यर्थः, अथवा-जालान्तररत्नपञ्जरै:-तत्समुदायविशेषैरुन्मीलितानीवोन्मीलितानि चोन्मीलितलोचनानि चेत्यर्थः, मणिकनकस्तूपिकानिति प्रतीतं विकसितानि शतपत्राणि पुण्डरीकाणि च प्रतिरूपापेक्षया साक्षाद्वा येषु ते तथा तान्, तिलकैः-पुण्ड्रैः रत्नैः-कर्केतनादिभिः अर्द्धचन्द्रैः सोपानविशेषैः भित्तिषु वाचन्दनादिमयैरालेख्यैः अर्चिता ये ते तथा तान्, पाठान्तरेण–'तिलकरत्नार्द्धचन्द्रचित्रान्' नानामणिमयदामालंकृतान् अन्तर्बहिश्च श्लक्ष्णान्-मसृणान् तपनीयस्य या रुचिरा वालुका तस्याः प्रस्तरः-प्रतरः प्राङ्गणेषु येषां तेतथा तान्, सुखस्पर्शान् सश्रीकाणि सशोभनानि रूपाणि-रूपकाणियेषु ते तथा तान्, प्रसादीयान् चित्ताहादकान् दर्शनीयान्-यान् पश्यच्चक्षुर्न श्राम्यति, अभिरूपान्मनोज्ञरूपान् द्रष्टारं द्रष्टारं प्रति रूपं येषां ते तथा तान्, एकं महद्भवनमिति, अथ भवनप्रासादयोः को विशेषः? उच्यते-भवनमायामापेक्षया किञ्चित् न्यूनोच्छ्रायमानं भवति, प्रासादस्तु आयामद्विगुणोच्छ्राय इति, अनेकेषु स्तम्भशतेषु संनिविष्ट यत्तत्तथा, लीलया स्थिताः शालभञ्जिकाःपुत्रिका यस्मिन् तत्तथा, अभ्युद्गता-सुकृता वज्रस्य वेदिकाद्वारमुण्डिकोपरि वेदिका तोरणं च यत्र तत्तथा, वराभिः रचिताभिः रतिदाभिर्वा शालभञ्जिकाभिः सुश्लिष्टा संबद्धाः विशिष्टा लष्टाः संस्थिताः प्रशस्ताः वैडूर्यस्य स्तम्भा यत्र तत्तथा, नानामणिकनकरत्नैःखचितंच उज्ज्वलं च यत्तत्तथा, ततः पदत्रयस्य कर्मधारयः, 'बहुसम' त्ति अतिसमः सुविभक्तो निचितो-निविडो रमणीयश्च भूभागो यत्र तत्तथा, ईहामृगवृषभतुरगनरमकरविहगव्यालकिन्नररुरुसरभचमरकुञ्जरवनलतापद्मलताभक्तिचित्रमिति यावत् करणात् दृश्यम्, तथा स्तम्भोगतया स्तम्भोपरिवर्तिन्या वज्रस्य वेदिकया परिगृहीतं-परिवेष्टितमभिरामं च यत्तत्तथा 'विज्जाहरजमलजुयलजंतजुत्तं ति विद्याधरयोर्यत् यमलं समश्रेणीकं युगलं-द्वयं तेनैव यन्त्रेण-संचरिष्णुपुरुषप्रतिमाद्वयरूपेण युक्तं यत्तत्तथा आर्षत्त्वाच्चैवंविधः समास इति, तथा अर्चिषां किरणानां सहस्रैर्मालनीयं-परिवारणीयं 'भिसमाणं' ति दीप्यमानं 'भिडिभसमाणं' ति अतिशयेन दीप्यमानं चक्षुःकर्तृ लोकनेअवलोकने दर्शने सति लिशतीव-दर्शनीयत्वातिशयात श्लिष्यतीवयत्र तत्तथा, नानाविधाभिः पञ्चवर्णाभिर्घण्टाप्रधान-पताकाभिः परिमण्डितमनशिखरंयस्य तत्तथा, धवलमरीचिलक्षणं कवचंकण्टकं तत्समूह | मित्यर्थः विनिमुञ्चन्—विक्षिपन् सदृशीनां शरीरप्रमाणतो मेघकुमारापेक्षया परस्परतो वा सदृग्वयसां समानकालकृतावस्थाविशेषाणा सदृक्त्वचा सदृशच्छवीनां सदृशैलावण्यरूपयौवनगुणैरुपपेतानां, तत्र लावण्यं मनोज्ञता रूपम् आकृतिविनं-युवता गुणाः-प्रियभाषित्वादयः,तथा प्रसाधनानि चमण्डनानि अष्टासुचाङ्गेषु अविधववधूभिःजीव-त्पतिकनारीभिर्यदवपदन-प्रोड्खनकं तच्च मङ्गलानिच दध्यक्ष-- तादीनि गानविशेषो वा सुजल्पितानि च-आशीर्वचनानीति द्वन्द्वस्तैः करणभूतैरिति, इदं चास्मै प्रीतिदानंदते स्म, तद्यथा-अष्टौ हिरण्यकोटी: हिरण्यं च रूप्यम्, एवं सुवर्णकोटीः, शेषं च प्रीतिदानं गाथानुसारेण भणितव्यं यावत्प्रेक्षणकारिकाः। गाथाश्चेह नोपलभ्यन्ते, केवलं ग्रन्थान्तरानुसारेण लिख्यन्ते"अट्ठहिरण्णसुवन्नय, कोडीओ मउडकुंडला हारा। अट्ठऽहहार एका-बली उ मुत्तावली अट्ठ।।१।। कणगावलिरयणावली-कडगजुगा तुडियजोयखोमजुगा। वडजुगपट्टजुगाई, दुकूलजुगलाई अट्ठ (वग्ग)ऽट्ठ२|| सिरिहिरिधिइकित्तीउ, बुद्धी लच्छी य होति अट्ठट्ठ। नंदा भद्दा य तला, झयवयनाडाइं आसेव // 3 // हत्थी जाणा जुग्गा, सीया तह संदमाणि गिल्लीओ। थिल्लीइ वियडजाणा, रहगामा दासदासीओ // 4 // किंकर कंचुइ मयहर-वरिसधरे तिविहदीयथाले य। पाई थासग पल्लग, कति विय अवएड अवपक्का / / 5 / / पावीड भिसिय करोडि-याओ पल्लंकए य पडिसिजा। हंसाईहिँ विसिट्ठा, आसणभेया उ अट्ठट्ठ॥६|| हंसे 1 कंचे 2 गरुडे 3, ओण य 4 पणए५ यदीह 6 भद्दे 7 य। पक्खे 8 मयरेह पउमे 10, होइ दिसासोस्थिए ११क्कारे।।७।। तेल्ले कोट्ठसमुग्गा, पत्तेचोए य तगर एलाय। हरियाले हिंगुलए, मणोसिला सासव समुग्गे।।८।। खुज्जा चिलाइ वामणि, वडभीओ बब्बरी उ वसियाओ। जोणियपल्हवियाओ, ईसणिया धोरुइणिया य !|| लासियलउसिय दमिणी, सिंहलि तह आरबी पुलिंदीय। .पक्कणि वहणि मुरंढी, सबरीओ पारसीओ य॥१०॥ छत्तधरी चेडीओ, चामरधरतालियंटयधरीओ। सकरोडियाधरीओ, खीराती पंच धायीओ।।११।। अटुंगमदियाओ, उम्मद्दिगविमंडियाओय। वण्णयचुण्णय पीसिय, कीलाकारी य दवगारी / / 12 / / उच्छाविया उ तह ना-डइल्ल कोडुबिणी महाणसिणी। भंडारि अज्जधारी, पुप्फधरी पाणियधरी य / / 13 / / बलकारिय सेज्जाका-रियाओं अभंतरी उ बाहिरिया। पडिहारी मालारी, पेसणकारीउ अट्ठऽट्ठ॥१४॥" अत्र चायं पाठक्रमः स्वरूपं च- 'अट्ठ मउडे मउडपवरे अट्ठ, कुंडले कुंडलजोयप्पवरे' एवमौचित्येनाध्ये यम्, हारार्द्धहारौ अष्टादशन-वशरिको एकावली-विचित्रमणिका, मु