________________ मेहकुमार 401 - अमिधानराजेन्द्रः - भाग 6 मेहकुमार यितारः नर्तकाः ये नृत्यन्ति अकिला इत्येके जल्ला-वरवाखिलका राज्ञः स्वजनाः-पितृव्यादयः संबन्धिनः-श्वशुरपुत्रश्वशुरादयः परिजनोस्तोत्रपाठका इत्यन्ये मल्लाः-प्रतीताः मौष्टिका-मल्ला एव ये मुष्टिभिः दासीदासादिः बलं च--सैन्यं च गणनायकादयस्तु प्रागभिहिताः, 'महइप्रहरन्ति विडम्बकाः-विदूषकाः कथाकथकाः- प्रतीताः प्लवका ये महालइ'त्ति अति-महति, आस्वादयन्तौ आस्वादनीय, परिभाजयन्तौ उत्प्लवन्तेनद्यादिकंवा तरन्तिलासकाः ये रासकान्गायन्तिजयशब्द- अन्येभ्यो यच्छन्तौ मातापितराविति प्रकमः, 'जेमिय' त्ति जेमितौ भुक्तप्रयोक्तारो वा भाण्डा इत्यर्थः, आख्यायका-ये शुभाशुभमाख्यान्ति वन्तौ 'भुत्तुत्तर' त्ति भुक्तोत्तरं-भुक्तोत्तरकालम् 'आगय' त्ति आगतावुपलङ्घार्यशखेलकाः मङ्घाः-चित्रफलकहस्ता भिक्षाटाः तृणइल्लाः- वेशनस्थाने इति गम्यते, 'समााणे' त्ति सन्तौ, किंभूतौ भूत्वेत्याह? तूणाभिधानवाद्य-विशेषवन्तः, तुम्बवीणका-वीणावादका अनेके ये आचान्तौ शुद्धोदकयोगेन चोक्षौ लेपसिक्थाद्यपनय-नेन अत एव तालाचराः-तालाप्रदानेन प्रेक्षाकारिणः तेषां परिसमन्तागीतं ध्वनितं परमशुचिभूताविति, 'अयमेयारूवे' ति इदमेतद्रूपं गौणं कोऽर्थो ?यत्र तत्तथा कुरुतस्वयं, कारयतान्यैस्तथा चारगशोधनं कुरुत कृत्वा च गुणनिष्पन्नं नामधेयं-प्रशस्तं नाम मेघ इति। क्षीरधात्र्यास्तन्यदायिन्या मानोन्मानबर्द्धनं कुरुत, तत्र मान-धान्यमानं से (ति) टिकादि उन्मानं- मण्डनधात्र्या-मण्डिकाया मजन-धात्र्या स्नापिकाया क्रीडनधात्र्यातुलामानं कर्षादिकं श्रेणयः-कुम्भकारादिजातयः प्रश्रेणयः-तत्प्र क्रीडनकारिण्या अङ्कधात्र्या उत्सङ्गस्थापिकया कुब्जिकाभिः-वक्रजभेदरूपाः। 'उत्सुक्क मित्यादि, उच्छुल्काम्-उन्मुक्तशुल्का स्थिति डाभिः चिलातीभिः- अनार्यदेशोत्पन्नाभिर्वामनाभिः-हस्वशरीराभिः पतितां कुरुतेति संबन्धः, शुल्कं तु विक्रेतव्यं भाण्डं प्रति राजदेयं द्रव्यम्, वटभाभिः महत्कोष्ठाभिः वर्बरीभिः-वर्बरदेशसंभवाभिः वकुसिकाभिउत्कराम्-उन्मुक्तकरां, करस्तु गवादीनां प्रतिवर्ष राजदेयं द्रव्यम्, र्योनकाभिः पलविकाभिः ईसिनिकाभिः धोरुकिनिकाभिः लासिकाभिः अविद्यमानो भटानां-राजपुरुषाणाम् आज्ञादायिनां प्रवेशः कुटुम्बि लकुसिकाभिर्द्राविडीभिः सिंहलीभिः आरवीभिः पुलिन्द्रीभिः पक्वणीभिः मन्दिरेषु यस्यां सा तथा तामभटप्रवेशां, दण्डेन निर्वृत्तं दण्डिमं कुदण्डेन बहलीभिः मुरुण्डीभिः शबरीभिः पारसीभिः 'नानादेशीभिः' बहुविधाभिः निर्वृत्तं कुदण्डिमं राजद्रव्यं तन्नास्ति यस्यां सा तथा तामदण्डिम अनार्यप्रायदेशोत्पन्नाभिरित्यर्थः, विदेशः स्वकीयदेशापेक्षया राजगृहनकुदण्डिमां,तत्र दण्डोऽपराधानुसारेण राजग्राह्यं द्रव्यम्, कुदण्डस्तु गरदेशस्तस्य परिमण्डिकाभिः इङ्गितेन-नयनादिचेष्टाविशेषेण चिन्तित च-अपरेण हृदि स्थापितं प्रार्थितं च-अभिलषितं विजानन्ति यास्ताः कारणिकानां प्रज्ञाद्यपराधान्महत्यप्यपराधिनोऽपराधे अल्पं राजग्राह्य द्रव्यम्, अविद्यमानं धरिमं' ति ऋणद्रव्यं यस्यां सा तथा ताम्, अविद्य तथा ताभिः, स्वदेशे यन्नेपथ्यं परिधानादिरचना तद्वद् गृहीतो वेषो मानो धारणीयः-- अधमर्णो यस्यां सा तथा ताम्, 'अणु यमुइंग' त्ति यकाभिस्तास्तथा ताभिः, निपुणानां मध्ये कुशला यास्तास्तथा ताभिः, अत एव विनीताभिर्युक्त इति गम्यते, तथा चेटिकाचक्रवालेन अर्थात् अलुद्भूता अनुरूप्येण वादनार्थमुत्क्षिप्ता अनुद्ध(द्ध)ता वा-वादनार्थमेव स्वदेशसंभवेन वर्षधराणांवर्धितकरिन्थनरुन्धनप्रयोगेण नपुंस-कीकृतावादकैरत्यक्ता मृदङ्गामर्दला यस्यां सा तथा ताम्, 'अ(म्मा) यमिलायम नामन्तःपुरमहल्लकानां 'कंचुइज्ज' ति कञ्चुकिनामन्तः पुरप्रयोजनल्लदाम' त्ति अम्लानपुष्पमालां गणिकावरैः विलासिनीप्रधानैर्नाट निवेदकानां प्रतीहाराणां वा महत्तरकाणांच-अन्तः पुरकार्यचिन्तकानां कीयैः-नाटकप्रतिबद्धपात्रैः कलिता या सा तथा ताम्, अनेकतालाच वृन्देन परिक्षिप्तो यः स तथा, हस्ताद्धस्तंहस्तान्तरं संहियमाणः अङ्कारानुचरितां प्रेक्षाकारिविशेषैः सेवितां प्रमुदितैः-हृष्टः प्रक्रीडितैश्चक्रीडि दङ्कम्-उत्सङ्गादुत्सङ्गान्तरं, परिभोज्यमानः परिगीयमानः तथाविधतुमारब्धैर्जनैरभिरामा या सा तथा ता 'यथाम्'ि यथोचितां स्थिति वालोचितगीतविशेषैः उपलाल्यमानः क्रीडादिलालनया, पाठान्तरे तुपतितां स्थितौ–कुलमर्यादायां पतिता-अन्तर्भूता या प्रक्रिया पुत्रजन्मो 'उवणचिजमाणे 2 उवगाइजमाणे 2 उवलालिज्जमाणे 2 अवगूहिज्जमाणे त्सवसंबन्धिनी सा स्थितिपतिता ताम्, वाचनान्तरे 'दसदिवसियं 2' आलिङ्ग्यमान इत्यर्थः, 'अवयासिज्जमाणे' 2 कथञ्चिदालिङ्गयमान ठियपडिय' ति दशाहिकमहिमानमित्यर्थः कुरुत कारयत था, 'सएहिं' एव, 'परिवंदिज्जमाणे' 2 स्तूयमान इत्यर्थः, 'परिचुंबिजमाणे' 2 इति ति शतपरि-माणैः, 'दाएहिं' ति दानैः याचनान्तरे शतिकांश्चेत्यादि, प्रचुम्ब्यमानः 2 चक्रम्यमाणः, निर्वाते-नियाघाते 'गिरिकन्दरे' त्ति यागान्-देवपूजाः दायान्-दानानि भागान-लब्धद्रव्यविभागानि ति, गिरिनिकुञ्ज आलीन इव चम्पकपादपः सुखं सुखेनवर्द्धते स्मेति, प्रचङ् प्रथमे दिवसे जातकर्म-प्रसवकर्म नालच्छेदननिखननादिकं द्वितीय क्रमणकंभ्रमणं चूडोपनयनं मुण्डनं, 'महया-इड्डी-सक्कारसमुदएणं' ति दिने जागरिकां-रात्रिजागरणं तृतीये दिवसे चन्द्रसूर्यदर्शनम् उत्स महत्या ऋद्ध्या एवं सत्कारेण पूजया समुदयेन च जनानामित्यर्थः, वविशेष एत इति, पाठान्तरे तु-प्रथमदिवसे स्थितिपतितां तृतीये 'अर्थत' इति व्याख्यानतः करणतः-प्रयोगतः 'सेहावएं' ति सेधयति चन्द्रसूर्यदर्शनिकां षष्ठे जागरिकां 'निवत्ते असुइजायकम्मकरणे' त्ति निष्पादयति शिक्षयतिअभ्यास कारयति 'नवंगसुत्तपडिबोहिए' ति निवृत्ते-अतिक्रान्ते अशुचीनां जातकर्मणां करणे 'निव्वत्ते सुइजाय- नवाङ्गानि द्वे द्वे श्रोत्रे नयने नासिके जिह्नका त्वगेका मनश्चैकं सुप्तानीव कम्मकरणे ति' वा पाठान्तरं, तत्र निर्वृत्ते कृते शुचीनांजातकर्मणां करणे सुप्तानि-बाल्यादव्यक्तचेतानि प्रतिबोधितानि-यौवनेन व्यक्तचेतनावन्ति 'बारसाहे दिवसे' ति द्वादशाख्ये दिवसे इत्यर्थः, अथवा-द्वादशानामहां कृतानि यस्य स तथा, आह च व्यवहारभाष्ये-'सोत्ताई नव सुत्ता' समाहारो द्वादशाहं तस्य दिवसोयेन द्वादशाहः पूर्यते तत्र तथा, मित्राणि- इत्यादि, अष्टादश विधिप्रकाराः--प्रवृत्तिप्रकाराः अष्टादशभिर्वा सुहृदः ज्ञातयो-मातापितृभ्रा-वादयः निजकाः-स्वकीयाः पुत्रादयः- / विधिभि:-भेदैः प्रचारः-प्रवृत्तिर्यस्याःसा तथातस्यां, देशीभाषयां-देशभे