________________ मेहकुमार 400- अभिधानराजेन्द्रः - भाग 6 मेहकुमार खंभनाणामणिकणगरयणखचितउज्जलं बहुसमसुविभत्तनिचियरभणिज्जभूमिभागं ईहामिय०जाव भत्तिचित्तं खमुग्गयवइरवेइयापरिगयाभिरामं, विजाहरजमलजुयलजुत्तं पिव अचीसहस्समालणीयं रूवगसहस्सकलियं मिसमाणं मिब्भिसमाणं चक्खुल्लोयणलेसं सुहफासं सस्सिरीयरूवं कंचणमणिरयणथूमियागं नाणाविहपंचवन्नघंटापडागपरिमंडियग्गसिरं धवलमरीचिकवयं विणिम्मुयंतं लाउल्लोइयमहियं०जाव गंधवट्टिभूयं पासादीयं दरिसणिज्ज अभिरूवं पडिरूवं / (सूत्र-२२) तते णं तस्स मेहकुमारस्स अम्मापियरो मेहं कुमार सोहणंसि तिहिकरणनक्खत्तमुहुत्तंसि सरिसियाणं सरिसवयाणं (सरिसव्वयाणं) सरिसलावन्नरूवजोव्वणगुणोववेयाणं सरिसरहिंतो रायकुलेहिंतो आणिअल्लियाणं पसाहणटुंगअ-विहवबहुओवयणमंगलसुजंपियाहिं अट्ठहिं रायवरकण्णाहिं सद्धिं एगदिवसेणं पाणिं गिण्हाविंसु / तते णं तस्स मेहस्स अम्मापितरो इम एतारूवं पीतिदाणं दलयइ अह हिरण्णकोडीओ अट्ठ सुवण्णकोडीओ गाहाणुसारेण भावियव्वं०जावपेसणकारियाओ, अनं च विपुलं धणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणसंतसारसावतेज्जं अलाहि जाव आसत्तमाओ कुलवंसाओ पकामं दाउं पकामं भोत्तुं पकामं परिभाएउं, तते णं से मेहे कुमारे एगमेगाए भारियाए एगमेगं हिरण्णकोडिं दलयति, एगमेगं सुवन्नकोडिं दलयतिजाव एगमेगं पेसणकारिं दलयति, अन्नं च विपुलं घणकणग०जाव परिभाएउं दलयति , तते णं से मेहकुमारे उप्पिं पासा (य) तवरगते फुट्टमाणेहिं मुइंगमत्थएहिं वरतरुणिसंपउत्तेहिं वत्ती-सइबद्धएहिं नाडएहिं उवगिज्जमाणे२ उवलालिज्जमाणे 2 सद्दफरिसरसरूवगंधविउले माणुस्सए कामभोगे पचणुब्भवमाणे विहरति / (सूत्र-२३) तेणं कालेणं तेणं समएणं समणे भगवं महावीरे पुटवाणुपुट्विं चरमाणे गामाणुगामं दूइज्जमाणे सुहं सुहेणं विहरमाणे जेणामेव रायगिहे नगरे गुणसिलए चेतिए०जाव विहरति, तते णं से रायगिहे नगरे सिंघाडग०महया बहुजण-सद्देति, वा जाव०बहवे उग्गाभोगा० जाव रायगिहस्स नगरस्स मज्झं मज्झेणं एणदिसिं एगाभिमुहा निग्गच्छंति, इमं च णं मेहे कुमारे उप्पिं पासा (य) तवरगते फुट्टभाणेहिं मुयंगमत्थरहिं० जाव माणुस्सए कामभोगे भुंजमाणे रायमग्गं च ओलोयमाणे 2 एवं च णं विहरति / तए णं से मेहे कुमारे ते बहवे उग्गे भोगे०जाव एगदिसाभिमुहे निग्गच्छमाणे पासति पासित्ता कंचुइज्जपुरिसं सहावेति २त्ता एवं वदासी-किं णं भो देवाणुप्पिया! अज्ज रायगिहे नगरे इंदमहेति वा खंदमहेति वा एवं रुद्दसिववेसमणनागजक्खभूयनईतलायरुक्खचेतियप- व्वयउजाणगिरिजत्ताइ वा जओ णं बहवे उग्गा भोगाजाव एगदिसिं एगाभिमुहा णिग्गच्छंति, तते णं से कंचुइज्जपुरिसे समणस्स भगवओ महावीरस्स गहिया गमणपवत्तीए मेहं कुमारं एवं वदासी-नोखलु देवाणुप्पिया! अजरायगिहे नयरे इंदमहेति वाजाव गिरि-जत्ताओ वा, जंणं एए उग्गा जाव एगदिसिं एगाभिमुहा निग्गच्छन्ति एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे आइकरे तित्थकरे इहमागते इह संपत्ते इह समोसढे इह चेव रायगिहे नगरे गुणसिलए चेइए अहापडिजाव विहरति। (सूत्र-२४) 'मत्थयधोयाओ त्ति-धौतमस्तकाः करोति अपनीतदासत्था इत्यर्थः पौत्रानुपुत्रिका पुत्रपौत्रादियोग्यामित्यर्थः, वृत्तिजीविकां कल्पयतीति / 'रायगिह नगरं आसिय' इह यावत्करणादेवं दृश्यम्-'आसियसंमजिओवलित्तं' आसिक्तमुदकच्छण्टेन संमार्जितं कचवरशोधनेन उपलिप्त गोमयादिना, केषु? 'सिंघाडगतिगचउक्कच-चरचउम्मुहमहापहपहेसु' तथा-सित्तसुइयसंमट्ठरत्यंतरावणवीहियं सिक्तानिजलेनातएव शुचीनिपवित्राणि संमृष्टानि कचवरापनय-नेन रथ्यान्तराणि आपणवीथयश्च हट्टमार्गा यस्मिन् तत्तथा 'मंचा-तिमंचकलितं' मचा-मालकाः प्रेक्षणकद्रष्टजनोपवेशननि-मित्तम् / अतिमञ्चा:- तेषामप्युपरि ये तैः कलितं 'णाणाविहराग-भूसियज्झयपडागमेडियं' नानाविधरागैः कुसुम्भादिभिर्भूषिता ये ध्वजाः सिंहगरुडादिरूपकोपलाक्षितबृहत्पटरूपाः पताकाश्च तदितरास्ताभिर्मण्डितं 'लाइयउल्लोइयमहियं' 'लाइयं'-छगणादिना भूमौ लेपनम्, 'उल्लोइयं' सेटिकादिना कुड्यादिषु धवलनं ताभ्यां महितं पूजितं ते एव वा महितं-पूजनं यत्र तत्तथा 'गोसीससरसरत्तचंदणदद्दरदिन्नपंचंगुलितलं' गोशीर्षस्य-चन्दनविशेषस्य सरसस्य च-रक्तचन्दनविशेषस्यैव ददरण-चपेटारूपेण दत्तान्यस्ताः पञ्चाङ्गुलयस्तलाहस्तका यस्मिन् कुड्यादिषु तत्तथा 'उवचियचंदणकलसं' उपचिता-उपनिहिता गृहान्तः कृत-चतुष्केषु चन्दनकलशामङ्गण्यघटाः यत्र तत्तथा 'चंदणघडसुकय-तोरणपडिदुवारदेसभाग' चन्दनघटाः सुष्ठ कृताः तोरणानिच प्रतिद्वारं द्वारस्य 2 देशभागेषु यत्र तत्तथा आसत्तोसत्तविपुलवट्टवग्घारियमल्लदामकलावं' आसक्तोभूमिलग्नः उत्सतश्चउपरिलग्नो विपुलो वृत्तो 'वग्घारिय' ति प्रलम्बो माल्यदाम्नांपुष्पमालानां कलापः-समूहोयत्र तत्तथा पंचवन्नसरससुरभिमुक्क-पुप्फपुंजोवयारकलियं' पञ्चवर्णाः सरसाः सुरभयो ये मुक्ताःकरप्रेरिताः पुष्पपुजास्तैर्य उपचारः-पूजा भूमेः तेन कलितं 'काला(गु) गरुपवरकुदुरुक्कतुरुक्कधुवडज्झंतमघमघंतगंधुद्धयाभिराम' कुंदुरुकचीडा तुरुवं सिल्हकं 'सुगंधवरगन्धियं गन्धवट्टिभूयं नडनट्टगजल्लमल्लगमुट्ठियवेलगकहकहगपवगलासग-अक्खायगलंखमंखतूणइल्लतुंबवीणियअणेगतालायरपरिगीयं' तत्र नटा-नाटकानां नाट