SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ मेहकुमार 396 - अभिधानराजेन्द्रः - भाग 6 मेहकुमार जाएहिं दाएहिं भागेहिं दलयमाणे 2 पडिच्छेमाणे 2 एवं च णं विहरति, तते णं तस्स अस्मापियरो पढमे दिवसे जातकम्म करेंति 2 त्ता बितिए दिवसे जागरियं करेति २त्ता ततिए दिवसे चंदसूरदसणियं करेंति 2 त्ता एवामेव निव्वत्ते सुइजातकम्मकरणे संपत्ते बारसाहदिवसे विपुलं असणं पाणं खातिमं सातिमं उवक्खडावेंति २त्ता मित्तणातिणियगसयणसंबंधिपरिजणं बलं च बहवे गणणायगदंडणायग ०जाव आमन्तेति, ततो पच्छा हाता कयबलिकम्मा कयकोउय०जाव सव्वालंकारविभूसिया महति महालयंसि भोयणमंडवंसि तं विपुलं असणं पाणं खाइम सातिमं मित्तनातिगणणायग जाव सद्धिं आसाएमाणा विसाएमाणा परिभाएमाणा परिभुजेमाणा एवं च णं विहरति, जिमितभुत्तुत्तरागताऽविय णं समाणा आयंता चोक्खा परम-सुइभूया तं मित्तनातिनियगसयणसंबंधिपरिजणगणणायग० जाव विपुलेणं पुप्फवत्थगंधमल्लालंकारेणं सक्कारेति सम्भाणेति 2 त्ता एवं वदासी-जम्हा णं अम्हं इमस्स दारगस्स गब्भत्थस्स चेव समाणस्स अकालमेहेसु डोहले पाउन्भूते तं होउणं अम्हं दारए मेहे नामेणं मेहकुमारे तस्सदारगस्स अम्मापियरो अयमेयारूवं गोण्णं गुणनिप्फन्नं नामधेज करेंति, तएणं से मेहकुमारे पंचधातीपरिग्गहिए, तं जहा-खीरधातीए मंडणधातीए मजणधातीए कीलावणधातीए अंकधातीए अन्नाहि य बहूहिं खुजाहिं चिलाइयाहिं वामणिवडभिबब्बरिवउसिजोणियपल्हवियइसिणियधोरुगिणिलासियललउसियद्दविलिसिंहलिआरविपुलिंदिपकणिबहलिमुरुंडिसबरिपारसीहिं णाणादेसीहिं विदेसपरिमंडियाहिं इंगितचिंतियपत्थियवियाणियाहिं सदेसणेवत्थगहितवेसाहिं निउणकुसलाहिं विणीयाहिं चेडियाचकवालवरिसधरकंचुइअमहयरगवंदपरिक्खित्ते हत्थाओ हत्थं संहरिजमाणे अंकाओ अंकं परिभुञ्जमाणे परिगिञ्जमाणे चालिज्जमाणे उवलालिजमाणे रम्मंसि मणिकोट्टिमतलंसि परिमिजमाणे 2 णिव्वायणिव्वाधायंसि गिरिकंदरमल्लीणेव चंपगपायवे सुहं सुहेणं वड्डइ, तते णं तस्स मेहस्स कुमारस्स अम्मापियरो आणुपुव्वेणं नामकरणं च पजेमणं च एवं चंकम्मणगं च चोलोवणयं च महया महया इड्डीसक्कारसमुदएणं करिंसु। तते णं तं मेहकुमारं अम्मापियरो सातिरेगट्ठवासजातगं चेव गब्मट्ठमे वासे सोहणंसि तिहिकरणमुहुत्तंसि कलायरियस्स उवणे ति, तते णं से कलायरिए मेहं कुमारं लेहाइयाओ गणितप्पहाणाओ सउणरुत पज्जवसाणाओ बावत्तरि कलाओ सुत्तओ य अत्थओ य करणओ य सेहावेति सिक्खावेति, तं जहा-लेहं गणियं रूवं नटुं गीयं वाइयं सरगयं पोक्खरगयं समतालं जूयं 10 जणवायं पासयं अट्ठावयं पोरकचं दगमट्टियं अन्नविहिं पाणविहिं वत्थविहिं विलेबणविहिं सयणविहिं 20 अजं पहेलियं मागहियं गाहंगीइयं सिलोयं हिरण्णजुत्तिं चुन्नजुत्तिं सुवण्णजुत्तिं आभरणविहिं 30 तरुणीपडिकम्मं इत्थिलक्खणं पुरिसलक्खणं हयलक्खणं गयलक्खणं गोणलक्खणं कुक्कुलक्खणं छत्तलक्खणं डंडलक्खणं असिलक्खणं 40 मणिलक्खणं कागणिलक्खणं वत्थुविजं खंधारमाणं णगरमाणं वूह परिहं चारं परिचारं चक्कवूह 50 गरुलवूहं सगडवूहं जुद्धं निजुद्धं जुद्धातिजुद्धं अच्छिजुद्धं मुट्ठिजुद्धं वाहुजुद्धं गयाजुद्धं ईसत्थं 60 छरुप्पवायं धणुव्वेयं हिरन्नपागं सुवन्नपागं सुत्तसेडं वट्टनालियाखेडं पत्तच्छेज्जं कडच्छेजं सज्जीवं 70 निजीवं 71 सउणरुयमिति७२। (सूत्र२०) तते णं से कलायरिए मेहं कुमारं लेहादियाओ गणियप्पहाणाओ सउणरुयपज्जव-साणाओबाघत्तरि कलाओ सुत्तओय अत्थओ य करणओ य सिहावेति सिक्खावेइ सिहावेत्ता सिक्खावेत्ता अम्मापिऊणं उवणेति, तते णं मेहस्स कुमारस्स अम्मापितरो तं कलायरियं मधुरेहिं वयणे हिं विपुलेणं वत्थगंधमल्लालंकारेणं सक्कारेंति सम्माणेति 2 ता विपुलं जीवियारिहं पीइदाणं दलयंति 2 ता पडिविसर्जेति / (सूत्र२१) तते णं से मेहे कुमारे वावत्तरिकलापंडिए णवंगसुत्तपडिबोहिए अट्ठारसविहिप्पगारदेसीभासाविसारए गीइरइगंधव्वनट्टकुसले हयजोही गयजोही रहजोही बाहुजोही बाहुप्पमद्दी अलं भोगसमत्थे साहस्सिए वियालचारी जाते यावि होत्था, तते णं से तस्स मेहकुमारस्स अम्मापियरो मेहं कुमारं वावत्तरिकलापण्डितंजाव वियालचारीजायं पासंति २त्ता अट्ठपासायवडिंसए करेंति अब्भुग्गयमूसियपहसिए विव, मणिकणगरयणभत्तिचित्ते वाउद्भूतविजयवेजयंतीपडागाछत्ताइच्छत्तकलिए तुंगे गगणतलमभिलंघमाणसिहरे जालंतररयणपंजरुम्मिलिय व्व मणिकणगथूमियाए वियसितसयपत्तपुंडरीए तिलयरयणद्धयचंदच्चिए नानामणिमयदामालंकिते अंतो बहिं च सण्हे तवणिज्जरुइलवालुयापत्थरे सुहफासे सस्सिरीयरूवे पासादीए०जाव पडिरूवे एणंच णं महं भवणं करेंति, अणेगखंभसयसन्निविट्ठ लीलट्ठियसालभंजियागं अब्भुग्गयसुकयवइरवेतियातोरणवररइयसालभंजियासुसिलिट्ठविसिट्ठलट्ठसंठितपसत्थवेरुलिय
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy