________________ मेहकुमार ३९८-अभिधानराजेन्द्रः - भाग 6 मेहकुमार मानं रूपं यस्य स तथा ततः कर्मधारयः, अयमेवोपमीयतेउदित इव कौमुदीनिशायां-कार्तिकपौर्णिमास्यां शनैश्चराङ्गारकयोःप्रतीतयोरुज्ज्वलितः-दीप्यमानः सन् यो मध्यभागे तिष्ठति स तथा नयनानन्दोलोचनाहादकः शरश्चन्द्र इति, शनैश्चराङ्गारकवत्कुण्डले चन्द्रवच तस्य रूपमिति, तथाऽयमेव मेरुणोपमीयते-दिव्यौषधीनां प्रज्वलनेनेव मुकुटादितेजसा उज्ज्वलितं यद्दर्शनरूपं तेनाभिरामोरम्यो यः स तथा, ऋतुलक्ष्म्येव-सर्वर्तुककुसुमसंपदा समस्ता-सर्वा समस्तस्य वा जाता शोभा यस्य स तथा, प्रकृष्टेन गन्धेनोद्भूतेन उद्गतेनाभिरामो यः स तथा मेरुरिव नगवर इव विकुर्वितविचित्रवेषः सन्नसौ वर्तते इति,'दीवसमुद्दाणं' ति द्वीपसमुद्राणाम् 'असंखपरिमाणनामधेज्जाणं' ति असंख्यं परिमाणं नामधेयानिच येषां तेतथा तेषां मध्यकारेण-मध्यभागेन वीइवयमाणे' त्तिव्यतिव्रजन् गच्छन् उद्योतयन् विमलया प्रभया जीवलोकम् 'ओपयइ' त्ति अवपतति, अवतरति,अन्तरिक्षप्रतिपन्नः-आकाशस्थः दशार्द्धव नि सकिङ्किणिकानि-क्षुद्रघण्टिकोपेतानि एकस्तावदेष गमः पाठः, अन्योऽपि-द्वितीयो गमो-वाचनाविशेषः पुस्तकान्तरेषु दृश्यते, 'ताए' तया उत्कृष्टया गत्या त्वरितया-आकुलया न स्वाभाविक्या आन्तराकूततोऽप्येषा भवत्यत आह-चपलयाकायतोऽपि चण्डया-रौद्रयाऽत्युत्कर्षयोगेन सिंहया-तघायस्थैर्येण उद्धतया-दतिशयेन जयिन्याविपक्षजेतृत्वेन छेकया-निपुणया दिव्यया-देवगत्या, अयं च द्वितीयो गमो जीवा-भिगमसूत्रवृत्त्यनुसारेण लिखितः, किं करेमि' त्ति किमहं करोमि भवदभिप्रेतं कार्य किं वा 'दलयामि' त्ति तुभ्यं ददामि, किंवा प्रयच्छामि भवत्संगतायान्यस्मै, किंवा ते हृदयेप्सितं-मनोवाञ्छितं वर्तत इति प्रश्नः, 'सुनिव्व्यवीसत्थे' ति सुष्टु निर्वृतः स्वस्थात्मा विश्वस्तोविश्वासवान् निरुत्सुको वायः सतथा, 'तातो' ति हे तात! 'परिकप्पेह' त्ति सन्नाहवन्तं कुरुत अंतो अंतेउरंसि' त्ति अन्तरन्तः पुरस्य "महया भडचडगरवंदपरिक्खित्त'' ति महाभटानां यचटकरप्रधानंविच्छईप्रधानं वृन्दं तेन संपरिक्षिप्ता, वैभारगिरेः कटतटानितदेकदेशतटानि | पादाश्च-तदासन्नलघुपर्वतास्तेषां यन्मूलं तत्र, तथा आरामेषु च आरमन्ति येषु माधवीलतागृहादिषु दम्पत्यादीनि ते आरामास्तेषु पुष्पादिमवृक्षसंकुलानि उत्सवादौ बहुजनभोग्यानि उद्यानानि तेषु च तथा सामान्यवृक्षवृन्दयुक्तानि नगरासन्नानि काननानि तेषु च नगरविप्रकृष्टानि वनानि तेषु चतथा वनखण्डेषु च–एकजातीयवृक्षसमूहेषु वृक्षेषु चैकैकेषु गुच्छेषुच वृन्ताकीप्रभृतिषु गुल्मेषु च-वंशजालीप्रभृतिषुलतासु च सहकारलतादिषु वल्लीषु च नागवल्ल्यादिषु च कन्दरासु-च गुहासु दरीषु-च शृगालाद्युत्कीर्णभूमिविशेषेषु 'चुंढीसुय' नि अखाताल्पोदकाविदरिकासु यूथेषु च वानरादिसम्बन्धिषु, पाठान्तरेण-हृदेषु च कक्षेषु च गहनेषु च | सरित्सु संगमेषु च-नदीमीलकेषु च विदरेषु च जलस्थानविशेषेषु 'अच्छमाणी य' त्ति तिष्ठन्ती प्रेक्षमाणा च पश्यन्ती दृश्यवस्तूनि मज्जन्ती च स्नान्ती 'पल्लवाणि य' ति पल्लवान् किशलयानि 'माणेमाणी य' त्ति मानयन्ती स्पर्श-नद्वारेण 'विणेमाण' त्ति दोहलं विनयन्ती 'तंसि अकालदोहलंसि विणीयंसि' त्ति अकालमेघदोहदे विनीते सति सम्मानितदोहदा पूर्णदोहदेत्यर्थः 'जय चिट्ठइ' त्ति यतनया यथा गर्भबाधा न भवति तथा तिष्ठति ऊर्द्धस्थानेन 'आसयइति आस्ते आश्रयति वा आसनं स्वपिति चेति हितंमेधायुरादिवृद्धिकारणत्वान्मितमिन्द्रियानुकूलत्वात् पथ्यमरोगकारणत्वात् 'नाइचिंतं' ति अतीव चिन्ता यस्मिंस्तदतिचिन्तं तथा यथा न भवतीत्येवं गर्भ परिवहतीति सम्बन्धः, नातिशोकं नातिदैन्यं नातिमोहं-नातिकामासक्तिं नातिभयमेतदेवं संग्रहवचनेनाह-'व्यपगते' त्यादि, तत्र भयम्-भीतिमात्रं परित्रासोऽकस्मात्, ऋतुषु यथायथं भज्यमानाः सुखा येते ऋतुभज्यमानसुखाः तैः। तते णं सा धारिणी देवी नवण्हं मासाणं बहुपडिपुन्नाणं अद्धट्ठमाणरातिंदियाणं वीतिकंताणं अद्धरत्तकालसमयंसि सुकुमालपाणिपादं०जाव सव्वंगसुंदरंगं दारगं पयाया।तएणं ताओ अंगपडियारिआओ धारिणीं देवीं नवण्हं मासाणं०जाव दारगं पयायं पासन्ति २त्ता सिग्धं तुरियं चवलं वेतियं जेणेव सेणि-ए राया तेणेव उवागच्छंति 2 त्ता सेणियं रायं जएणं विजएणं वद्धावेंति 2 त्ता करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्ठ एवं वदासी-एवं खलु देवाणुप्पिया ! धारिणी देवी णवण्हं मासाणं०जाव दारगं पयाया, तण्णं अम्हे देवाणुप्पियाणं पियं णिवेदेमो पियं भेभवउ, तते णं से सेणिए राया तासिं अंगपडियारियाणं अंतिए एयमढे सोचा णिसम्म हट्ठतुट्ठ०ताओ अंगपडियारियाओ महुरेहिं वयणेहिं विपुलेण य पुप्फगंधमल्लालंकारेण सक्कारेति सम्माणेति 2 त्ता मत्थयधो-याओ करेतिपुत्ताणुपुत्तियं वित्तिं कप्पेति २त्ता पडिविसज्जेति। ततेणं से सेणिए राया कोडुं वियपुरिसे सहावेति 2 त्ता एवं वदासीखिप्पामेव मो देवाणुप्पिया ! रायगिहं नगरं आसि य जाव परिगयं करेह २त्ता चारगपरिसोहणं करेह 2 त्ता माणुम्माणबद्धणं करेह 2 त्ता एतमाणत्तियं पचप्पिणह०जाव पचप्पिणंति। ततेणंसे सेणिएराया अट्ठारससेणिप्पसेणीओ सद्दावेति 2 त्ता एवं वदासी-गच्छह णं तुब्भे देवाणुप्पिया ! रायगिहे नगरे अभिंतरवाहिरिए उस्सुक्कं उक्करं अभडप्पवेसं अदंडिमकुदंडिमं अधरिमं अधारणिशं अणुद्धयमुइंगं अमिला-यमल्लदामं गणियावरणाडइजकलियं अणेगतालायराणुचरितं पमुइयपक्कीलियाभिरामं जहारिहं ठिइवडियं दसदिवसियं करेह 2 त्ता एयमाणत्तियं पच्चप्पिणह ते वि करेंति 2 त्ता तहेव पञ्चप्पिणंति, तए णंसेसेणिएराया बाहिरियाएउवट्ठाणसालाएसीहासणवरगए पुरत्थाभिमुहे सन्निसन्ने सइएहि य साहस्सिएहि य सयसाहस्सिएहि य