SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ मेहकुमार 397 - अभिधानराजेन्द्रः - भाग 6 मेहकुमार - त्थगमणाए' इत्येतद्-दृश्यते, तत्र ‘पहारेत्थ' संप्रधारितवान्- शरीरबाहल्यो जीवप्रदेशकर्मपुद्गलसमूहः, तत्रच विविधपुद्गलानादरो इति विकल्पितवानित्यर्थः गमनाय-गमनार्थ-तथा 'तए णं से सेणिए राया दर्शयन्नाह-तद्यथा-रत्नानां कर्केतनादीनां संबन्धिनः 1 तथा वैराणां 2 जेणेव धारणी देवी तेणेव उवागच्छति र त्तापासइ त्ति' पश्यति सामान्येन वैडूर्याणां 3 लोहिताक्षाणां 4 मसारगल्लाणां 5 हंसगर्भाणां 6 पुलकानां ततोऽवरुग्णादिविशेषणां पश्यतीति, 'दोचं पि'त्ति द्वितीयामपि वारामिति 7 सौगन्धिकानां 8 ज्योतीरसानाम् 6 अङ्कानाम् 10 अञ्जनानां 11 गम्यते, 'सवहसाविय' त्ति शपथान्-देवगुरुद्रोहिका भविष्यसि त्वं यदि रजताना 12 जातरूपाणाम् 13 अञ्जनपुलकानां 14 स्फटिकानां 15 विकल्पं नाख्यासीत्यादिकान् वाक्यविशेषान् श्राविता श्रोत्रेणोपलम्भिता रिष्टानां 16, किमत आह-यथा बादरान् असारान्यथा सूक्ष्मान्-सारान् शपथैर्वा श्राविता शपथ-श्राविता शपथशापिता वा तां करोति, 'किण्ह' ततो वैक्रियं करोति, 'अभयकुमारमणुकंपमाणे' त्ति अनुकम्पयन् हा 'किण्ण' मिति वा पाठो देवानुप्रिये ! एतस्यार्थस्यानर्हः श्रावणतायां तस्याष्टमोपवासरूपं कष्टं वर्तते इति विकल्पयन्नित्यर्थः, पूर्वभवे'मणोमाणसिय' ति मनसि जातं मानसिक मनस्येव वद्वर्तते मानसिकं पूर्वजन्मनि जनिता-जाता या स्नेहात्प्रीतिः-प्रियत्वं न कार्यवशादिदुःखं वचने-नाप्रकाशितत्वान्मनोमानसिक रहस्यीकरोषि गोपयसी- त्यर्थः बहुमानश्वगुणानुरागस्ताभ्यां सकाशात् जातः शोकः-चित्तखेदो त्यर्थः 'तिण्ह' मित्यादि त्रिषु मासेषु 'बहुपडिपुन्ना णं' ति ईषदूनेषु विरहसद्भावेन यस्य स पूर्वजनितस्नेहप्रीतिबहुमानजातशोकः, वाचना'जत्तिहामि' त्ति यतिष्ये क्वचित्करिष्यामि-इति पाठः, 'अयमेया न्तरे-- 'पूर्वभवजनितस्नेहप्रीतिबहुमानजनितशोभस्तत्र शोभा-पुलरूवस्स' त्ति अस्यैवरूपस्य'मणोरहसंपत्ति' ति मनोरथप्रधाना प्राप्तिर्यथा कादिरूपा, तस्मात्स्वकीयात् विमानवरपुण्डरीकात् पुण्डरीकता च विमानानां मध्ये उत्तमत्वात् 'रयणुत्तमाउ' ति रत्नोत्तमाद् रचनोत्तमाना विचिन्तितेत्यर्थः, आयैः-लाभैरीप्सितार्थहेतुनामुपायैः-अप्रतिहतलाभकारणैः आयं वा उवायं वा ठियं वा'-स्थितं वा क्रमं वा स्थिरहेतु 'धरणीतलगमनाय' भूतलप्राप्तये त्वरितः शीघ्रं संजनितः उत्पादितो गमनप्रचारो-- गतिक्रियावृत्तिर्येन सतथा वाचनान्तरे- 'धरणीतलगमनदोहदानां वेप्सितार्थस्य पाठान्तरे उत्पत्तिं वा तस्यैवेत्यर्थः, अविंदमाणे' त्ति अलभमानः 'अयमेयारूवे' त्ति अयमेतद्रूपः आध्यात्मिकः आत्माश्रयः संजनितमनःप्रचारः' इति प्रतीतमेव, व्याघूर्णितानिदोलायमानानि यानि विमलानि कनकस्य प्रतरकाणि च -प्रतरवृत्तरूपाणि आभरणानि च चिन्तितः-स्मरणरूपः प्रार्थितो-लब्धुमाशंसितः मनोगतः-अबहिः कर्णपूरे मुकुटं च मौलिः तेषामुत्कटो य आटोपः-स्फारता तेन दर्शनीयःप्रकाशितः संकल्पो-विकल्पः 'संपेहेति' त्ति संप्रेक्षते पर्यालोचयति आदेयदर्शनो यः स तथा, तथा अनेकेषां मणिकनकरत्नानां पहकर' 'ताओ' त्ति हे तातेत्यामन्त्रणम् 'एयं कारणं' ति अपध्यानहेतुं दोहदा त्ति निकरस्तेन परिमण्डितो-भक्तिभिश्चित्रो विनियुक्तकः-कट्यां पूर्तिलक्षणमितिभावः, कारणमिति क्वचिन्नाधीयत इति, एवं 'अगृहमाणे' निवेशितो 'मणु' त्ति मकारस्य प्राकृतशैली-प्रभवत्वात् योऽनुरूपो गुणःत्ति अगोपायन्तः आकारसंवरेण अशङ्कमागाः-विवक्षितप्राप्तौ संदेहम कटिसूत्रं तेन जनितो हर्षो यस्य स तथा प्रेजोलमानाभ्यांदोलायमाविदधतः अनिढुवाना अनपलपन्तः, किमुक्तं भवति? अप्रच्छा-दयन्तः नाभ्यां वरललितकुण्डलाभ्यां यदुज्ज्वलितम् उज्ज्वलीकृतं वदनं-मुखं यथाभूतं-यथावृत्तम् अवितथं नत्वन्यथाभूतम् असंदिग्धम्-असंदेहम् तस्य यो गुण:-कान्ति-लक्षणः तेन जनितं सौम्यं रूपं यस्य स तथा, 'एयभट्ठ' ति प्रयोजनं दोहदपूरणलक्षणमिति भावः 'अंतगमणं गाम वाचनान्तरे पुनरेवं विशेषणत्रयं दृश्यते-"वाघुन्नियविमलकणगपयरस्सामि' त्ति पारगमनं गमिष्यामीति, 'चुल्लमाउयाए' ति लघुमातुः गवडेंसगपकंपमाणचललोलललियपरिलंबमाणनरमगरतुरगमुहसय'पुव्वसंगइय' त्ति पूर्व-पूर्वकाले संगतिः-मित्रत्वं येन सह सपूर्वसंगतिकः विणिग्गउग्गिन्नपवरमोत्तियविरायमाणमउडुक्कडाडोवदरिसणिज्जे' तत्र महर्द्धिको विमानपरिवारादिसंपदुपेतत्वाद्यावत्करणादिदं दृश्यम् व्याघूर्णितानिचञ्चलानि विमलकनकप्रतरकाणि च अवतंसके च प्रकम्पमहाद्युतिकः-शरीराभरणादिदीप्तियोगान्महानुभागोवैक्रियादिकरण माने चललोलानि अतिचपलानि ललितानि-शोभावन्ति परिलम्बमाशक्तियुक्तत्वात् महायशाः सत्कीर्त्तियोगान्महाबलः-पर्वताद्युत्पाटनसा नानि प्रलम्बमानानि नरमकरतुरगमुखशतेभ्यो-मुकुटाग्रविनिर्मिततन्मुमोपेतत्वात, महासौख्यो विशिष्टसुखयोगादिति 'पोसहसालाए' त्ति खाकृतिशतेभ्यो विनिर्गतानि-निःसृतानि उदीर्णानीव-वान्तानीवोद्गीपौषधं पर्वदिनानुष्ठानमुपवासादि तस्य शाला-गृहविशेषः पौषध-शाला नियानिप्रवरमौक्तिकानिवरमुक्ताफलानितैर्विराजमानंशोभमानंयन्मुकुट तस्यां पौषधिकस्य-कृतोपवासादेः व्यपगतमालावर्णक-विलेपनस्य, तचेति द्वन्द्वः तेषां य उत्कट आटोपस्तेन दर्शनीयो यः स तथा, तथा वर्णकं-चन्दनं, तथा निक्षिप्तं-विमुक्तं शस्त्रं-क्षुरिकादि मुशलं च येन स 'अनेगमणिकणगरयणपहकरपरिमंडियभागभत्तिचित्तविणिउत्तगमणगुणतथा तस्य एकस्य आन्तरव्यक्तरागादि-सहायवियोगात्, अद्वितीयस्य जणियखोलमाणवरललितकुंडलुजलियअहियआभरणजणियसोभे' तथाविधपदात्यादिसहायविरहात्, अट्ठमभत्त' ति समयभाषयोपवास- अनेकमणिकनकरत्ननिकरपरिमण्डितभागे भक्तिचित्रेविच्छित्तिविचित्रे त्रयमुच्यते 'अहमभत्ते परिण-ममाणे' त्ति पूर्यमाणे परिपूर्णप्राय इत्यर्थः विनियुक्तेकर्णयोर्निवेशिते गमनगुणेनगतिसामर्थ्येन जनितेकृते प्रेड्खोल'वेउव्वियसमुग्धाएण' मित्यादि, वैक्रियसमुद्घातो वैक्रियकरणार्थो मानेचञ्चले ये बरललितकुण्डले ताभ्यामुज्ज्वलितेन उद्दीपनेनाधिकाभ्याजीवव्यापारविशेषः, तेन समुपहन्यते-समुपहतो भवति समुपहन्ति वा माभरणाभ्यामुज्ज्वलिताधिकैर्वाऽऽभरणैश्चकुण्डलव्यतिरिक्तैर्जनिता शोभा क्षिपति प्रदेशा-निति गम्यते, व्यापारविशेषपरिणतो भवतीति भावः, यस्य स तथा, तथा "गयजलमलविमलदसणविरायमाणरूवे' गतज ह-'संखेजाई' इत्यादि,दण्ड इव दण्डः-ऊोध आयतः | लमलंविगतमालिन्यं विमलंदर्शनम् आकारोयस्य स तथा, अतएव विराज
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy