________________ मेहकुमार 366 - अमिधानराजेन्द्रः - भाग 6 मेहकुमार गजिता सविज्जुता पंचपन्नमेहनिनाओवसोभिता दिव्वा पाउससिरी विउव्विया, तं विणेउणं मम चुल्लमाउया धारिणी देवी अकालदोहलं / तते णं से सेणिए राया अभयस्स कुमारस्स अंतिए एतमटुं सोचा णिसम्म हट्ठतुट्ठ० कोडुंबियपुरिसे सद्धावेति सद्दावेइत्ता एवं वदासी-खिप्पामेव भो देवाणुप्पिया ! रायगिहं नयरं सिंगाडगतियचउक्कचच्चर०आसित्तसित्त०जाव सुगंधवरगंधियं गंधवट्टिभूयं करेह य कारावेह य मम एतमाणित्तियं पञ्चप्पिणह, तते णं से कोडुबियपुरिसा०जाव पञ्चप्पिणंति, तते णं से सेणिए राया दोचं पि कोडु बियपुरिसे एवं वदासीखिप्पामेव भो देवाणुप्पिया! हयगयरहजोहपवरकलितं चाउरंगिणी सेन्नं सन्नाह सेयणयं च गंधहत्थिं परिकप्पेह, ते वि तहेव०जाव पचप्पिणंति, तते णं से सेणिए राया जेणेव धारिणी देवी तेणामेव उवागच्छतिरत्ता धारिणीं देवीं एवं वदासी-एवं खलु देवाणुप्पिए! सगजिया०जाव पाउससिरी पाउन्भूता तण्णं तुमं देवाणुप्पिए! एवं अकालदोहलं विणेहि। तते णं सा धारणी देवी सेणिएणं रन्ना एवं वुत्ता समाणी हट्ठत ट्ठा जेणामेव मजणघरे तेणेव उवागच्छति 2 त्ता मजणघरं अणुपविसति 2 त्ता अंतो अंतेउरंसि पहाता कतबलिकम्मा कत-कोउयमंगलपायच्छित्ता किं ते वरपायपत्तणेउर०जाव आगा-सफालियसमप्पभं अंसुयं नियत्था सेयणयं गंधहत्थि दुरूढा समाणी अमयमहियफेणपुंजसण्णिगासाहिं सेयचामरबाल-वीयणीहिं वीइज्जमाणी 2 संपत्थिता, तते णं से सेणिए राया ण्हाए कयबलिकम्मे०जाव सस्सिरीए हत्थिखंधवरगए सकोरंटमल्लदामेणं छत्तेणं धरिजमाणेणं चउचामराहिं वीइजमाणेणं धारिणी देवी पिट्ठतो अणुगच्छति, तते णं सा धारिणी देवी सेणिएणं रम्ना हत्थिखंधवरगएणं पिट्ठतो पिट्ठतो समणुगम्म-माणमग्गा हयगयरहजोहकलियाए चाउरंगिणीए सेणाए सद्धिं संपरिवुडे महता भडचडगखंदपरिक्खित्ता सव्विड्डीए सव्वजुइए जावदुंदुमिनिग्घोसनादितरवेणं रायगिहे नगरे सिंगाडगति-गचउक्क चचर०जाव महापहेसु नागरजणेणं अभिनंदिज्जमाणारजेणामेव वेभारगिरिपव्वए तेणामेव उवागच्छति 2 त्तावे-भारगिरिकडगतडपायमूले आरामेसु य उजाणेसु य काणणेसु य वणेसु य वणसंडेसु य रुक्खेसु य गुच्छेसु य गुम्मेसु य लयासु य वल्लीसु य कंदरासु यदरीसुय चुण्डीसुय दहेसु य कच्छेसु य नदीसु य संगमेसु य विवरतेसु य अच्छमाणी य पेच्छमाणी य मजमाणी य पत्ताणि य पुप्फाणि य फलाणि य पल्लवाणिय गिण्हमाणी य माणेमाणीय अग्घायमाणीय परिभुंजमाणीय परिभाएमाणीय वेभारगिरिपाय- | मूले दोहलं विणेमाणी सव्वतो समंता आहिंडति, तते णं धारिणी देवी विणीतदोहला संपुग्नदोहला संपन्नदोहला जाया याऽवि होत्था, तते णं से धारिणी देवी सेयणयगंधहत्थिं दुरूढा समाणी सेणिएणं हत्थिखंधवरगएणं पिट्ठओ 2 सम्मणुगम्ममाणमग्गा हयगय जाव रहेणं जेणेव रायगिहे नगरे तेणेव उवागच्छति 2 त्ता रायगिहं नगरं मज्झं मज्झेणं जेणामेव सए भवणे तेणामेव उवागच्छति 2 त्ता विउलाई माणुस्साई भोगभोगाईन्जाव विहरति / (सूत्र-१७) तते णं से अभए कुमारे जेणामेव पोसहसाला तेणामेव उवागच्छइ 2 त्ता पुथ्वसंगतियं देवं सक्कारेइ सम्माणेइ २त्ता पडिविसज्जेति २त्ता तते णं से देवे सगजिय पंचवन्नं मेहोवसोहियं दिव्वं पाउससिरिं पडिसाहरति 2 त्ता जामेव दिसिं पाउन्भूए तामेव दिसिंपडिगते। (सूत्र-१८) तते णं सा धारिणी देवी तंसि अकालदोहलंसि विणीयंसि सम्माणियडोहला तस्स गब्भस्स अणुकंपणट्ठाए जयं चिट्ठति जयं आसयति जयं सुवति आहारं पि य णं आहारेमाणी णाइतित्तं णातिकडुयं णातिअंबिलंणातिमहुरंजं तस्स गन्भस्स हियं मियं पत्थयं देसे य काले य आहारं आहारेमाणी णाइचिंतं णाइसोगं णाइदेण्णं णाइमोहंणाइमयंणाइपरित्तासं भोयणच्छायणगंधमल्लालंकारेहिं गडभं तं सुहं सुहेणं परिवहति / (सूत्र-१९) 'तए ण' मित्यादि, अविणिजमाणंसि' त्ति दोहदे अविनीयमानेअनपनीयमाने सति असंप्राप्तदोहदा मेघादीनामजातत्वात्-असंपूर्णदोहदा तेषामजातत्वेनैवासंपूर्णत्वात् अत एव असन्मानितदोहदा तेषामननुभवनादिति,ततः शुष्का मनस्तापेन शोणितशोषात्, 'भुक्ख' त्ति बुभुक्षाक्रान्तेव अत एव निर्मासा 'ओलुग्ग' ति अवरुग्णाजीणेव, कथमित्याह- 'ओलुग्गं' ति अवरुग्णमिव-जीर्णमिव शरीरं यस्याः सा तथा, अथवा अवरुग्णा चेतसा अवरुग्णशरीरा तथैव प्रमलितदुर्यलास्नानभोजनत्यागात् क्लान्ताग्लानीभूता ओमंथिय' त्ति अधोमुखीकृतं वदनं च नयनकमले च यया सा तथा, पाण्डुकितमुखीदीनान्येय विवर्ण वदनं यस्याः सा तथा, क्रीडाजलक्रीडादिका रमणमक्षादिभिः तक्रियां च परिहापयन्ती दीना दुःस्था दुःस्थं मनो यस्याः सा तथा,यतो निरानन्दा उपहतो मनसः संकल्पः-युक्तायुक्तविवेचनं यस्याः सा तथा, यावत्करणात्, 'करतलपल्हत्थमुही अट्टज्झा-गोवगया झियायइ' त्ति आर्त्तध्यानं ध्यायतीति, नो आढाइ'त्ति नाद्रियते-नादरं करोति नो परिजानाति-न प्रत्यभिजानाति विचित्तत्वात्, 'संभताउ' ति आकुलीभूताः शीघ्रमित्यादीनि चत्वार्यकार्थिकानि अतिसंभ्रमोपदर्शनार्थं जेणेवे' त्यादि, यत्र धारिणी देवी तत्रोपागच्छति समागत्य चावरुग्णादिविशेषणां धारणी देवी पश्यति, वाचनान्तरेतु-'जेणेवधारणी देवी तेणेव' इत्यतः पहारे