SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ मेहकुमार 365 - अभिधानराजेन्द्रः - भाग 6 मेहकुमार उयाए धारिणीए देवीए अयमेयारूवे अकालमेहेसु डोहलं दसद्धवन्नाईसखिंखिणियाईपवरवत्थाइंपरिहिए एक्को ताव एसो विणेहिति, एवं संपेहेतिर त्ता जेणेव पोसहसाला तेणामेव गमो, अण्णोऽवि गमो-ताए उक्किट्ठाए तुरियाए चवलाए चंडाए उवागच्छति २त्ता पोसहसालं पमञ्जति २त्ता उच्चारपासवण- सीहाए उद्धयाए जतिणाए छेयाए दिवाए देवगतीए जेणमेव भूमि पडिलेहेइ २त्ता डब्मसंथारगं पडिलेहेइ २त्ता डब्भसंथा- जंबुद्दीवे दीवे भारहे वासे जेणामेव दाहिणद्धभरहे रायगिहे नगरे रगं दुरूहइ 2 त्ता अट्ठमभत्तं परिगिण्हइ 2 त्ता पोसहसालाए पोसहसालाए अभए कु मारे ते णामेव उवागच्छ इ२ त्ता पोसहिए बंभयारी०जाव पुव्वसंगतियं देवं मणसि करेमाणे 2 अंतरिक्खपडिवन्ने दसद्धवनाई सखिंखिणियाइं पवरवत्थाई चिट्ठइ, तते णं तस्स अभयकुमारस्स अट्ठमभत्ते परिणममाणे परिहिए अभयं कुमारं एवं वयासी-अहण्णं देवाणुप्पिया ! पुव्वसंगतिअस्स देवस्स आसणं चलति, तते णं पुव्वसंगतिए पुत्वसंगतिए सोहम्मकप्पवासी देवे महड्डिए जण्णं तुम सोहम्मकप्पवासी देवे आसणं चलियं पासति 2 त्ता ओहिं पोसहसालाए अट्ठमभत्तं परिगिण्हित्ता णं ममं मणसि करेमाणे पउजति, तते णं तस्स पुव्वसंगतियस्स देवस्स अयमेयारूवे चिट्ठसितं एसणं देवाणुप्पिया! अहं इह हव्वमागए,संदिसाहि अब्भत्थिए ०जाव समुप्पज्जित्था-एवं खलु मम पुव्वसंगतिए णं देवाणुप्पिया ! किं करेमि किं दलामि किं पयच्छामि किंवा जंबूदीवे दीवे मारहे वासे दाहिणड्डभरहे वासे रायगिहे नयरे ते हियइच्छितं? तते णं से अभए कुमारे तं पुव्वसंगतियं देवं पोसहसालाए पोसहिए अभए नाम कुमारे अट्ठमभत्तं परिगिण्हित्ता अंतलिक्खपडिवन्नं पासइ पासित्ता हट्टतुट्टे पोसहं पारेइ 2 त्ता णं मम मणसि करेमाणे 2 चिट्ठति, तं सेयं खलु मम अभयस्स करयल०अंजलि कट्ट एवं वयासी-एवं खलु देवाणुप्पिया ! मम कुमारस्स अंतिएपाउन्भवित्तए, एवं संपेहेइ 2 ता उत्तरपुरच्छिमं चुट्ठमाउयाए धारिणीए देवीए अयमेयारूवे अकालडोहले दिसीमागं अवक्कमति 2 त्ता वेउव्दियसमुग्धाएणं समोहणति 2 पाउन्भूतेधन्नाओ णं ताओ अम्मयाओ तहेव पुव्वगमेणंजाव विणिज्जामि, तण्णं तुमं देवाणुप्पिया ! मम चुल्लमाउयाए त्ता संखेज्जाई जोयणाई दंडं णिसिरति, तं जहा-रयणाणं 1 धारिणीए देवीए अयमेयारूवं अकालडोहलं विणेहि, तते णं से वइराणं 2 वेरुलियाणं 3 लोहियक्खाणं 5 मसारगल्लाणं 5 देवे अभएणं कुमारेणं एवं वुत्ते समाणे हद्वतुढे अभयकुमारं एवं हंसगम्भाणं 6 पुलगाणं 7 सोगंधियाणं जोइसाणं अंकाणं वदासी-तुमण्णं देहाणुप्पिया ! सुणिव्वुयविसत्थे अच्छाहि, 10 अंजणाणं 11 रयणाणं 12 जायसवाणं 13 अंजणपुलगाणं अहण्णं तव चुल्लामाउयाए धारिणीए देवीए अयमेयारूवं डोहलं 14 फलिहाणं 15 रिट्ठाणं 16, अहाबायरे पोग्गले परिसाडेइ विणेमीति कटु अभयस्स कुमारस्स अंतियाओ पडिणिक्खमति २त्ता अहासुहमे पोग्गले परिगिण्हइरत्ता अभयकुमारम २त्ता उत्तरपुरच्छिमे णं वेभारपव्वए वेउव्वियसमुग्घाएणं समोणुकंपमाणे देवे पुव्वभवजणियनेहपीइबहुमाणजायसोगे तओ हणति 2 त्ता संखेज्जाई जोयणाई दण्डं निस्सरति०जाव दोचं विमाणवरपुंडरियाओ रयणुत्तमाओ धरणियलगमणतुरित पि वेउव्वियसमुग्धाएणं समोहणति 2 ता खिप्पामेव सगजियं संजणितगमणप्पयारो वाघुण्णितविमलकणगपयरगवडिंस सविजुयं सफुसियं तं पंचवन्नमेहणिणाओवसीहियं दिव्व पाउगमउडुक्कडाडोवदंसणिज्जो अणेगमणिकणगरतणपहकरपरि ससिरिं विउव्वेइ २त्ता जेणेव अभए कुमारे तेणामेव उवागच्छह मंडितभत्तिचित्तविणिउत्तगमणगजणियहरिसे पंखोलमाणवर २त्ता अभयं कुमारं एवं वदासी-एवं खलु देवाणुप्पिया !मए ललितकुंडलुजलियवयणगुणजनितसोमरूवे उदितो विव तव पियट्ठयाए सगजिया सफुसिया सविजुया दिव्वा पाउससिरी कोमुदीनिसाए सणिच्छरंगारउज्जलियमज्झमागत्थे णयणाणंदो विउव्विया,तं विणेउणं देवाणुप्पिया! तव चुल्लमाउया धारिणी सरयचंदो दिव्वोसहिपज्जलुजलियदंसणाभिरामो उउलच्छि देवी अयमेयारूवं अकालडोहलं, तते णं से अभयकुमारे समत्तजायसोहे पइट्ठगंधुद्धयाभिरामो मेरुरिव नगवरो विगुट्वि तस्स पुथ्वसंगतियस्स देवस्स सोहम्मकप्पवासिस्स अंतिए यविचित्तवेसे दीवसमुद्दाणं असंखप-रिमाणनामधेज्जाणं मज्झं एयमढे सोचा णिसम्म हट्टतुटे सयातो भवणाओ पडिणिकारेणं वीइवयमाणो उज्जोयंतो पभाए विमलाते जीवलोगं क्खमति २त्ता जेणामेव सेणिए राया तेणामेव उवागच्छति रायगिहं पुरवरं च अभयस्स य तस्स पासं उवयाति दिव्वरूव- २त्ता करयल०अंजलिं कट्ट एवं वदासी-एवं खलु ताओ ! धारी। (सूत्र-१६) तते णं से देवे अंतलिक्खपडिवन्ने | मम पुथ्वसंगतिएणं सोहम्मकप्पवासिणा देवेणं खिप्पामेव स
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy