SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ मेहकुमार 394 - अभिधानराजेन्द्रः - भाग 6 मेहकुमार तस्स उरालस्स०जाव महासुमिणस्स तिण्हं मासाणं बहुपडिपुन्नाणं अयमेयारूवे अकालमेहेसु दोहले पाउब्भूए धन्नाओ णं ताओ अम्मयाओ कयत्थाओ णं ताओ अम्मयाओ जाव बेभारगिरिपायमूलं आहिंडमाणीओ दोहणं विणिंति, तं जइणं अहमवि०जाव डोहलं विणिज्जामि, तते णं हं सामी ! अयमेयारूवंसि अकालदोहलंसि अविणिजमाणंसि ओलुग्गा०जाव अट्टज्झाणोवगया झियायामि, एएणं अहं कारणेणं सामी ! ओलुग्गाजाव अट्टज्झाणोवगया झियायामि, तते णं से सेणिए राया (पुस्तकान्तरे धारणी इत्यपि पाठः।) धारिणीए देवीए अंतिए एयमढे सोचाणिसम्म धारिणीं देवि एवं वदासी-मा णं तुम देवाणुप्पिए ! ओलुग्गा० जाव झियायाहि, अहं णं तहा करिस्सामि जहा णं तुम्भं अय-मेयारूवस्स अकालदोहलस्स मणोरहसंपत्ती भविस्सइ त्ति कट्ट धारिणी देवी इट्ठाहिं कंताहिं पियाहिं मणुन्नाहिं मणामाहिं वग्गूहिं समासासेइ 2 त्ता जेणेव बाहिरिया उवट्ठाणसाला तेणामेव उवागच्छइ उवागच्छइत्ता सीहासणवरगते पुरत्थाभिमुहे सन्नि-सन्ने धारिणीए देवी एवं अकालदोहलं बहूहिं आएहि य उवाएहि य उप्पत्तियाहि य वेणइयाहि य कम्मियाहि य परिणामियाहि च चउविहाहिं बुद्धीहि अणुचिंतेमाणे 2 तस्स दोहलस्स आयं वा उवायं वा ठिई वा उत्पत्तिं वा अविदमाणे ओहयमणसंकप्पे० जाव झियायति / (सूत्र०-१४) तदाणंतरं अभए कुमारे पहाते कयवलिकम्मे० जाव सव्वालंकारविभूसिए पाए वंदते पहारेत्थ-गमणाए, तते णं से अभयकुमारे जेणेव सेणिए राया तेणेव उवागच्छइ उवागच्छइत्ता सेणियं रायं ओहयमणसंकप्पं०जाव पासइ 2 त्ता अयमेयारूवे अब्भत्थिए चिंतिए मणोगते संकप्पे समुप्पज्जित्थाअन्नया य ममं सेणिए राया एज्जमाणं पासति पासइत्ता आढाति परिजाणति सक्कारेइ सम्माणेइ आलवति संलवति अद्धासणेणं उवणिमंतेति मत्थयंसि अग्घाति, इयाणिं ममं सेणिए राया णो आढाति णो परियाणइ णो सक्कारेइ णो सम्माणेइ णो इट्ठाहिं कंताहिं पियाहिं मणुन्नाहिं ओरालाहिं वग्गूहिं आलवति संलवति नो अद्धासणेणं उवणिमंतेति णो मत्थयंसि अग्घाति य किं पि ओहयमणसंकप्पे झियायति, तं भवियध्वं णं एत्थ कारणेणं, तं सेयं खलु मे सेणियं रायं एयमट्ठ पुच्छित्तए,एवं संपेहेइ 2 त्ता जेणामेव सेणिए राया तेणामेव उवागच्छइ २त्ता करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्टजएणं विजएणं वद्धावेइ वद्धावइत्ता एवं वयासी-तुब्भे णं ताओ ! अन्नया ममं एजमाणं पासित्ता आढाह परिजाणह० जाव मत्थयंसि अग्धायह आसणेणं उवणिमंतेह, इयाणिं ताओ! तुब्भे ममं णो आढाह, जाव नो आसणेणं उवणिमंतेह किं पिओहयमणसंकप्पाजाव झियायह तं भवियव्वं ताओ ! एत्थ कारणेणं,तओ तुब्भे ममताओ ! एयं कारणं अगूहेमाणा असंकेमाणा अनिण्हवेमाणा अप्पच्छाएमाणा जहाभूतमवित-हमसंदिद्धं एयमट्ठमाइक्खह, तते णं हं तस्स कारणस्स अंतगमणं गमिस्सामि, ततेणं से सेणिए राया अभएणं कुमारेणं एवं वुत्ते समाणे अभयकुमार एवं वदासी-एवं खलु पुत्ता! तव चुल्ल-माउयाए धारिणीए देवीए तस्स गब्भस्स दोसु मासेसु अइक तेसु तइयमाणे वट्टमाणे दोहलकालसमयंसि अयमेयारूवेदोहले पाउन्भवित्था-धन्नाओणं ताओ अम्मयाओ तहेव निरवसेसं भाणियव्वंजाव विणिंति, तते णं अहं पुत्ता! धारिणीए देवीए तस्स अकालदोहलस्स बहूहिं आएहि य उवाएहिं०जाव उप्पत्तिं अविंदमाणे ओहयमणसंकप्पे०जाव झियायामि, तुमं आगयं पि न याणामि, तं एतेणं कारणेणं अहं पुत्ता ! ओहय०जाव झियायामि, तते णं से अभयकुमारे सेणियस्स रनो अंतिए एयमढे सोचा णिसम्म हट्ठ०जाव हियए सेणियं रायं एवं वदासीमाणं तुम्भे ताओ! ओहयमणसंकप्पा० जाव झियायह, अहण्णं तहा करिस्सामि जहा णं मम चुल्लमाउयाए धारिणीए देवीए अयमेयारूवस्स अकालडोहलस्स मणोरहसं-पत्ती भविस्सइ त्ति कट्ट सेणियं रायं ताहिं इट्ठाहिं कंताहिंजाव समासासेइ, तते णं सेणिए राया अभयेणं कुमारेणं एवं वुत्ते समाणे हद्वतुट्टे०जाव अभयकुमारं सक्कारेति संमाणेति रत्ता पडिविसजेति। (सूत्र-१५) तते णं से अभयकुमारे सक्कारियसम्माणिए पडिविसजिए समाणे सेणियस्स रन्नो अंतियाओ पडिनिक्खमइ २त्ता जेणामेव सए भवणे तेणामेव उवागच्छति रत्तासीहासणे निसन्ने, तते णं तस्स अभयकुमारस्स अयमे-यारूवे अब्मथिएन्जाव समुप्पञ्जित्था, णो खलु सक्का माणुस्सएणं उवाएणं मम चुल्लमाउयाए धारिणीए देवीए अकालडोहलमणोरहसंपत्तिं करेत्तए णन्नत्थ दिवेणं उवाएणं, अत्थि णं मज्झ सोहम्मकप्पवासी पुष्वसंगतिए देवे महिड्डीएक जाव महासोक्खे, तं सेयं खलु मम पोसहसालाए पोसहियस्स बंभचारियस्स उम्मुक्कमणिसुवनस्स ववगयमालावन्नगविलेवणस्स निक्खित्तसत्थमुसलस्स एगस्स अबीयस्स दब्भसंथारोवगयस्स अट्ठमभत्तं परिगिण्हित्ता पुव्वसंगतियं देवं मणसि करेमाणस्स विहरित्तए, तते णं पुटवसंगतिए देवे मम चुल्लमा
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy