________________ मेहकुमार 393 - अभिधानराजेन्द्रः - भाग 6 मेहकुमार इत्थमधीतः- 'सेयवरचामराहिं उखुव्यमाणीहिं 2 सव्विड्डीए' त्ति छत्रादिराजचिह्नरूपया, इह यावत्करणादेवं द्रष्टव्यम्-'सव्वज्जुइए' सर्वद्युत्याआभरणादिसंबन्धिन्या सर्वयुक्त्या वा उचितेष्टवस्तु-घटनालक्षणया 'सर्वबलेन' सर्वसैन्येन 'सर्वसमुदायेन' पौरादिमी-लनेन 'सर्वादरेण' सर्वोचितकृत्यकरणरूपेण सर्वविभूत्या सर्वसंपदा सर्वविभूषयासमस्तशोभया सर्वसंभ्रमेण-प्रमोदकृतौत्सुक्येन सर्वपुष्पगन्धमाल्यालङ्कारेण 'सर्वतूर्यशब्दसंनिनादेन' तूर्यशब्दानां मीलनेन यः संगतो नितरांनादोमहान् घोषस्तेनेत्यर्थः, अल्वेष्वपि ऋद्ध्यादिषु सर्वशब्दप्रवृत्तिर्दृष्टा अत आह-'महया इड्डीए महया जुईए जुत्तीए वा महया बलेणं महया स मुदएणं महया वरतुडियजमगसमगप्पवाइएणं' 'यमकसमक' युगपत्, एतदेव विशेषणेनाह- 'संखपणवपडहभेरिझल्लरिखरमुहिहुडुक्कमुर-वमुईगढुंदुहिनिग्घोसनाइयरवेणं, तत्र शङ् खादीनां नितरां घोषो निर्घोषोमहाप्रयत्नोत्पादितः शब्दो नादितं--ध्वनिमात्रमेतद्-द्वयलक्षणो यो रवः स तथा तेन, 'सिंघाडे' त्याति, सिङ्घाटकादीनामयं विशेषः, सिङ्घाटकंजलजबीजं (शृगाटक इति वाचस्पत्यभिधान / ) फलविशेषः तदाकृतिपथयुक्तं स्थानं सिङ्घाटकं, त्रिपथयुक्तं स्थानं त्रिकं चतुष्पथयुक्तं चतुष्कं त्रिपर्थभेदि चत्वरं चतुर्मुखंदेवकुलादि महापथो-राजमार्गः पन्थाःपथिमात्रम्, तथा आसक्तिंगन्धोदकेनेषत्सितं सकृदा सिक्तं,सिक्तं त्वन्यथा शुचिकंपवित्रं संमार्जितम्-अपहृतकचवरम् / उपलिप्तं च गोमयादिना यत्तत्तथा यावत्करणादुपस्थानशालावर्णकः पूर्वोक्त एव वाच्यः, एवंभूतं नगरमवलोकयन्त्यो गुच्छा वृन्ताकीप्रभृतीनां लताः सहकारादिलता वृक्षाः सहकारादयः गुल्सा वंशीप्रभृतयः वल्ल्य: त्रपुष्यादिकाः एतासां ये गुच्छाः पल्लवसमूहास्तैर्यत् 'ओच्छवियं' ति अवच्छादितं वैभारगिरेर्ये कटकाः-देशास्तेषां ये पादाः अधोभागास्तेषां यन्मूलं-समीपंतत्तथा तत्सर्वतः समन्तात् 'आहिंडन्ति' त्ति आहिण्डन्ते, अनेन चैवमुक्तव्यतिकरभाजां सामान्येन स्त्रीणां प्रशंसाद्वारेणात्मविषयोऽका-लमेघदोहदो धारियाः प्रादुरभूदित्युक्तं, याचनान्तरे तु--ओलाए माणीओ 2 आहिँडेमाणीओ 2 दोहलं विणिंति' विनयन्त्यपनयन्तीत्यर्थः, तंजति णं अहमवि मेहेसु अब्भुग्गएसुजाव दोहलं विणेजामि' विनयेयमित्यर्थः, संगतश्चायं पाठ इति। उक्तदोहदाप्राप्तौ यत्तस्याः संपन्नं तदाहतए णं सा धारणो देवी तंसि दोहलंसि अविणिज्जमाणंसि असंपन्नदोहला असंपुन्नदोहला असंमाणियदोहला सुक्का भुक्खा णिम्मंसा ओलग्गा ओलुग्गसरीरा पमइलदुव्वला किलंता ओमंथियवयणनयणकमला पंडुइयमुही करयलमलिय व्व चंपगमालाणित्तेया दीणविवण्णवयणा जहोचियपुप्फगंधमल्लालंकारहारं अणामिलसमाणी कीडारमणकिरियं च परिहा- | वेमाणी दीणा दुम्मणा निराणंदा भूमिगयदिट्ठीया ओहयमणसंकप्पा०जाव झियायइ, तते णं तीसे धारिणीए देवीए अंगपडियारियाओ अभिंतरियाओ दासचेडियाओ धारिणी देवी ओलुग्गं०जाव झियायमाणीपासंति पासित्ता एवं वदासी-किण्णं तुमे देवाणुप्पिए !ओलुग्गा ओलुग्गसरीराजाव झियायसि? तते णं सा धारिणी देवी ताहिं अंगपडियारियाहिं अभिंतारियाहिं दासचेडियाहिं एवं वुत्ता समाणीनो आढाति णो य परियाणाति अढायमाणी अपरियाणमाणी तुसिणीया संचिट्ठति, ततेणं ताओ अंगपडियारियाओ अभिंतरियाओदासचेडियाओधारिणी देवी दोचं पितचं पि एवं वयासी-किं णं तुमे देवाणुप्पिए ! ओलुग्गा ओलुग्गसरीराजाव झियायसि? तते णं साधारिणी देवी ताहिं अंगपडियारियाहिं अन्भितरियाहिं दासचेडियाहिं दोचं पितचं पिएवं वुत्ता समाणी णो आढातिणो परियाणाति अणाढायमाणा अपरियाणमाणा तुसिणीया संचिट्ठति, तते णं ताओ अंगपडियारियाओ दास-चेडियाओ धारिणीए देवीए अणाढातिज्जमाणीओ अपरिजाणिजमाणिओ तहेव संभंताओ समाणीओ धारिणीए देवीए अंतियाओपडिनिक्खमंतिरत्ताजेणेव सेणिए राया तेणेव उवागच्छंति 2 त्ता करतलपरिग्गहियं०जाव कट्ट जएणं विजएणं वद्धातिवद्धावइत्ता एवं वयासी-एवं खलु सामी ! किं पि अन्ज धारिणी देवी ओलुग्गा ओलुग्गसरीरा० जाव अट्टज्झाणोवगया झियायति, तते णं से सेणिए राया तासिं अंगपाडियारियाणं अंतिए एयमढे सोचा णिसम्म तहेव संभंते समाणे सिग्धं तुरियं चवलं वेइयं जेणेव धारिणी देवी तेणेव उवागच्छद उवागच्छइत्ता धारिणी देवी ओलुग्गं ओलुग्गसरीरं० जाव अट्टज्झाणोवगयं झियायमाणी पासइ पासित्ता एवं वदासीकिन्नं तुमे देवाणुप्पिए! ओलुग्गा ओलुग्गसरीरा जाव अट्टज्झाणोवगया झियायसि? तते णं सा धारिणी देवी सेणिएणं रना एवं वुत्ता समाणी नो आढाइ०जाव तुसिणीया संचिट्ठति, तते णं से सेणिए राया धारिणीं देवीं दोच्चं पितचं पि एवं वदासीकिन्नं तुमे देवाणुप्पिए ! ओलुग्गा० जाव झियायसि? तते णं साधारिणी देवी सेणिएणं रण्णा दोच्चं पितचं पि एवं वुत्ता समाणी णो आढाति णो परिजाणाति तुसिणीया संचिट्ठइ, तते णं से सेणिए राया धारिणीं देवीं सवहसावियं करेइ २त्ता एवं वयासीकिण्णं तुमं देवाणुप्पिए ! अहमेयस्स अट्ठस्स अणरिहे सवणयाए? ताणं तुमं ममं अयमेयारूवं मणोमाणसियं दुक्खं रहस्सीकरेसि, तते णं सा धारिणी देवी सेणिएणं रना सवहसाविया समाणी सेणियं रायं एवं वदासी-एवं खलु सामी ! मम