________________ मेहकुमार 361 - अभिधानराजेन्द्रः - भाग 6 मेहकुमार मानभवनयोरेकतरदर्शनादिति। 'विण्णायपरिणयमेत्ते' विज्ञातं-विज्ञानं परिणतमात्रं यस्य स तथा क्वचिद् ‘विण्णय' त्ति पाठः स च व्याख्यात एव, जीवियारिहं, ति आजन्म निर्वाहयोग्यम् / तते णं तीसे धारिणीए देवीए दोसु मासेसु वीतिकंतेसु ततिए मासे वट्टमाणे तस्स गन्मस्स दोहलकालसमयंसि अयमेयारूवे अकालमेहेसु दोहले पाउन्भवित्थाधन्नाओ णं ताओ अम्मयाओ सपुन्नाओ णं ताओ अम्मयाओ कयत्थओणं ताओ कयपुन्नाओ कयलक्खणाओ कयविहवाओ सुलद्धे णं तासि माणुस्सए जम्मजीवियफले जाओ णं मेहेसु अब्भुग्गतेसु अब्भुजुएसु अब्मुन्नतेसु अब्मुट्ठिएसु सगजिएसु सविजुएसु सफुसिएसु सथणिएसु धंतधोतरुप्पपट्टअंकसंखचंदकुंदसालिपिट्ठरासिसमप्पभेसु चिउरहरियालमेयचंपगसणकोरंटसारिसयपउमरयसमप्पभेसुलक्खारससरसरत्तर्किसुयजासुमणरत्तबंधुजीवगजातिहिंगुलयसरसकुंकुमउरब्भससरुहिरइंदगोवगसमप्पभेसु बरहिणनीलगुलियसुगचासपिच्छमिंगपत्तसासगनीलुप्पलनियरनवसिरीसकुसुमणवसहलसमप्पभेसु जच्चंजणमिंगभेयरिट्ठगभमरावलिगवलगुलियकञ्जलसमप्पभेसु फुरंतविजुतसगजिएसु वायवसविपुलगगणचवलपरिसकिरेसु निम्मलवरवारिधारापगलियपयंडमारुयसमाहयसमोत्थरंत-उवरिउवरितुरियवासं पवासिएसु धारापहकरणिवायनिव्वावियमेइणितले हरियगणकं चुए पल्लवियपायवगणेसु वल्लि-वियाणेसु पसरिएसु उन्नएसु सोभग्गमुवागएसु नगेसु नएसु वा वेभारगिरिप्पवायतडकडगविमुक्केसु उज्झरेसु तुरियपहावियपलोट्टफेणाउलं सकलुसंजलं वहंतीसु गिरिनदीसु सज्जजुणनीवकुडयकंदलसिलिंधकलिएसु | उववणेसु मेहरसियहद्वतुट्ठचिट्ठियहरिसवसपमुक्तकंठकेकारवं मुयंतेसु वरहिणेसु उउवसमयजणियतरुणसहयरिपणचितेसु नवसुरभिसिलिंधकुडयकंदलकलंबगंधद्धणिं मुयंतेसु उववणेसु परहुयरुयरिमितसंकुलेसु उद्दायंतरत्तइंदगोवयथोवयकारुनविलवितेसु ओणयतणमंडिएसु दद्दुरपयंपिएसु संपिडियदरियभमरमहुकरिपहकरपरिलिंतमत्तछप्पयकुसुमासवलोलमधुर- | गुंजंतदेसभाएसु उववणेसु परिसामियचंदसूरगहगणपणद्वनक्खत्ततारगपहे इंदा-उहबद्धचिंधपट्टसि अंबरतले उड्डीणबलागपंतिसोभंतमेहविंदे कारंडगचक्कवाय कलहंसउस्सुयकरे संपत्ते पाउसम्मि काले ण्हाया कयवलिकम्मा कयकोउयमंगलपायच्छित्ताओ किं ते वरपायपत्तणे उरमणिमेहलहाररइयकडगखुडुयविचित्तवरवलयथंभियभुयाओ कुंडलउज्जोवियाणणाओ रयणभूसियंगाओ नासानीसासवायबोज्झं चक्खुहरं वण्णफरिससंजुत्तं हथलालापेलवाइरेयं धवलकणयखचियंतकम्मं / आगासफलिहसरिसप्पभं अंसुयं पवरपरिहियाओ दुगुल्लसुकुमालउत्तरिजाओ सव्वोउयसुरभिकुसुमपवरमल्लसोमितसिराओ कालाग(गु) रुधूवधूवियाओ सिरिसमाणवेसाओ सेयणयगंधहत्थिरयणं दुरूढाओ समाणीओ सकोरिंटमल्लदारेणं छत्तेणं धरिजमाणेणं चंदप्पभवइरवेरुलियविमलदंडसंखकुंददगरयअमयमहियफेणपुंजसन्निगासचउचामरब लवीजितंगीओ सेणिएणं रन्ना सद्धिं हत्थिखंधवरगएणं पिट्टओ समणुगच्छमाणीओ चाउरंगिणीए सेणाए महता हयाणीएणं गयाणीएणं रहाणीएणं पायत्ताणीएणं सव्वड्डीए सय्वजुइए०जाव निग्घोसणादियरवेणं रायगिहं नगरं सिंघाडगतियचउक्कचबरचउम्मुहमहापहपहेसु आसित्तसित्त-सुचियसंमजिओवलित्तंजाव सुगंधवरगंधियं गंधबट्टीभूयं अवलोएमाणीओ नागरजणेणं अमिणंदिजमाणीओ गुच्छलयारुक्खगुम्मबल्लिगुच्छओच्छाइयं सुरम्मं वेभारगिरिकडगपायमूलं सवओ समंता आहिंडेमाणीओ 2 दोहलं विणियंति, तंजइणं अहमवि महेसु अब्भुवगएसुजाव दोहलं विणिज्जामि। (सूत्र-१३) 'दोहलो पाउब्भवित्थ' त्ति दोहदो-मनोरथः प्रादुर्भूतवान्, तथाहिधनलब्धारो धन्यास्ता या अकालमेघदोहदं विनयन्तीति योगः 'अम्मयाओ' त्ति अम्बाः-पुत्रमातरः, स्त्रिय इत्यर्थः, संपूर्णाः परिपूर्णाः आदेयवस्तुभिः (सपुण्याः) कृतार्थाः-कृतप्रयोजनाः कृतपुण्याःजन्मान्तरोपातसुकृताः कृतलक्षणाः-कृतफलवच्छरीरलक्षणाः कृतविभवाः-कृतसफलसंपदः सुलब्धं तासांमानुष्यक-मनुष्यसबन्धि जन्मनिभवेजीवितफलंजीवितव्यप्रयोजनं जन्मजीवितफलं, सापेक्षत्वेऽपि च समासः छान्दसत्वात्, या मेघेषु अभ्युद्गतेषु-अकुरवदुत्पन्नेषु सत्सु, एव सर्वत्र सप्तमी योज्या, अभ्युद्यतेषुवर्द्धितु, प्रवृत्तेषु अभ्युन्नतेषुगग-नमण्डलव्यापनेनोन्नतिमत्सु अभ्युत्थितेषु-प्रवर्षणाय कृतोद्योगेषु सगर्जितेषुमुक्तमहाध्वनिषु सविद्युत्केषु प्रतीतं 'सफुसिएसु' त्ति प्रवृत्तप्रवर्षणविन्दुषु सस्तनितेषु-कृतमन्दमन्दध्वनिषु ध्मातेन-अग्नियोगेन यो धौत:-शोधितो रूप्यपट्ठो-रजतपत्रकं स तथा अङ्को-रलविशेषः शङ्खचन्दौ-प्रतीतौ कुन्दः-पुष्पविशेषः शालिपिष्टराशिःब्रीहिविशेषचूर्णपुञ्ज एतात्समा प्रभा येषां ते तथा तेषु, शुक्लेष्वित्यर्थः, तथा चिकुरो रागद्रव्यविशेष एव हरितालो-वर्ण-कद्रव्यं भेदस्तद्गुटिकाखण्ड चम्पकसनकारण्टकसर्षपग्रहणात्तत्पुष्पाणि गृह्यन्ते, पद्मराजः:प्रतीतं तत्समप्रभेषु, वाचनान्तरे-सनस्थाने काञ्चनं सर्षपस्थाने 'सरिसगो त्ति' पठ्यते, तत्र चिकुरादिभिः सदृशाश्च ते पद्मरजः समप्रभाश्चेति विग्रहोऽतस्तेषु पीतेष्वित्यर्थः, तथा लाक्षारसेन सरसेन सरसरक्तर्किशुकेन जपासुमनोभिः रक्तबन्धुजीवकेन, रक्तबन्धुजीवकंहिपञ्चवर्ण भवतीतिरक्तत्वेन विशिष्यते जातिहिङ्गुलकेनवर्णकद्रव्येण, स कृत्रिमोऽपि भवतीति जात्या