SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ मेहकुमार 388 - अभिधानराजेन्द्रः - भाग 6 मेहकुमार वित्ता णाणामणिरयणमंडियं अहियपेच्छणिज्जरूवं महग्घवरपट्टणुग्गयं सहबहुभत्तिसयचित्तद्वाणं ईहामियउसमतुरयणरमगरविहगवालगकिंनररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तं सुखचियवरकणगपवरपेरंतदेसभागं अभिंतरियं / जवणियं अंछावेइ अंछावइत्ता अच्छरगमउअमसूरगउच्छइयं धवलवत्थपञ्चत्थुयं विसिटुं अंगसुहफासयं सुमउयं धारिणीए देवीए भद्दासणं रयावेइ रयावेइत्ता कोडु बियपुरिसे सद्दावेइ सहावेत्ता एवं वदासी-खिप्पामेव भो देवाणुप्पिया ! अटुंगमहानिमित्तसुत्तत्थपाढए विविहसत्थकुसले सुमिणपाढए सद्दावेइ सद्दावेइत्ता एयमाणत्तियं खिप्पामेव पचप्पिणह, तते णं ते कोडुंबियपुरिसा सेणिएणं रन्ना एवं वुत्ता समाणा हट्ठ०जाव हियया करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्ट एवं देवो तह त्ति आणाए विणएणं वयणं पडिसुणेति २त्ता सेणियस्स रनो अंतियाओ पडिनिक्खमंति पडिणिक्खमित्ता रायगिहस्स नगरस्स मज्झं मज्झेणं जेणेव सुमिणपाढग-गिहाणि तेणेव उवागच्छंति उवागच्छित्ता सुमिणपाढए सद्दावेति / तते णं ते सुमिणपाढगा सेणियस्स रनो कोडुबिय-पुरिसेहिं सद्दाविया समाणा हद्वतुट्ठा०जाव हियया बहाया कयवलिकम्मा०जाव पायच्छित्ता अप्पमहग्याभरणालंकियसरीरा हरियालियसिद्धत्थयकयमुद्धाणा सरहिं सरहिं गिहेहिंतो पडिनिक्खमंति २त्ता रायगिहस्स मज्झं मज्झेणं जेणेब सेणियस्स रनो भवणवडेंसगदुवारे तेणेव उवागच्छंति 2 ता एगतओ मिलयंति 2 त्ता सेणियस्स रनो भवणवडेंसगदुवारेणं अणुपवि-संति अणुपविसित्ताजेणेव बाहिरिया उवट्ठाणसाला जेणेव सेणिए राया तेणेव उवागच्छंति उवागच्छित्तासेणियं रायंजएणं विजएणं वद्धा ति, सेणिएणं रना अघियवंदियपूतियमाणि-यसकारिया सम्माणिया समाणा पत्तेयंर पुटवन्नत्थेसु भद्दासणेसु निसीयंति, ततेणं सेणिए राया जवणियंतरियं धारणीं देवीं ठवेइ ठवेइत्ता पुप्फफलपडिपुण्णहत्थे परेणं विणएणं ते सुमिणपाढए एवं वदासी-एवं खलु देवाणुप्पिया!धारिणी देवी अजतंसितारिसयंसिसयणिज्जंसि० / जाव महासुमिणं पासित्ता णं पडिबुद्धा,तं एयस्सणं देवाणुप्पिया! उरालस्स०जाव सस्सिरीयस्स महासुमिणस्स के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सति। तते णं ते सुमिणपाढगा सेणियस्स रनो अंतिए एयमढे सोचा णिसम्म हट्ठ०जाव हियया तं सुमिणं सम्म ओगिण्हंति २त्ता इहं अणुपविसंति रत्ता अन्नमन्नेणं सद्धिं संचालेंति संचालित्ता तस्स सुमिणस्स लद्धऽट्ठा गहियऽट्ठा पुच्छियऽट्ठा विणिच्छियऽट्ठा अभिगयऽट्ठा सेणियस्स रन्नो पुरओ सुमिण-सत्थाई उच्चारेमाणा 2 एवं वदासी-एवं खलु अम्हं सामी ! सुमिणसत्थंसि वायालीसं सुमिणा तीसं महासुमिणा वावत्तरि सव्वसुमिणा दिट्ठा, तत्थणं सामी! अरिहंतमायरो वा चकव-ट्टिमातरो वा अरहंतंसि वा चक्कवट्टिसिं वा गब्भं वकममाणंसि एएसिंतीसाए महासुमिणाणं इमे चोदस महासुमिणे पासित्ता णं पडिबुज्झंति, तं जहा- "गयउसभसीहअभिसेयदामससिदिणयरं झयं कुंभं / पउमसरसागरविमाणभवणरयणुचयसिहिं च / / 1 / / " वासुदेवमातरो वा वासुदेवंसि गब्मं वकममाणंसि एएसिंचोहसण्हं महासुमिणाणं अन्नतरे चत्तारि महासुमिणे पासित्ताणपडिबुज्झंति, बलदेवमातरो वा बलदेवंसि गन्मं वक्कममाणंसि एएसिं चोइसण्हं महासुमिणाणं अण्णतरे चत्तारि महासुविणे पासित्ता णं पडिबुज्झंति, मंडलियमायरो वा मंडलियंसि गब्भं वक्कममाणंसि एएसिंचोहसण्हं महासुमिणाणं अम्नतरं एग महासुमिणं पासित्ता णं पडिबुज्झंति, इमे य णं सामी? घारणीए देवीए एगे महासुमिणे दिढे तं उराले णं सामी ! धारणीए देवीए सुमिणे दिवे,०जाव आरोग्गतुट्टिदीहाउकल्ला–णमंगल्लकारए णं सामी ! धारिणीए देवीए सुमिणे दिहे, अत्थ-लाभो सामी ! सोक्खलाभो सामी ! भोगलाभो सामी ! पुत्तलाभो रज्जलाभो एवं खलु सामी! धारिणीदेवी णवण्हं मासाणं बहु-पडिपुन्नाणं०जाव दारगं पयाहिसि, से वि य णं दारए उम्मुक-बालभावे विन्नायपरिणयमित्ते जोव्वणगमणुपत्ते सूरे वीरे विक्कं-ते विच्छिन्नविउलबलवाहणे रजवती राया भविस्सइ अणगारे वा भावियप्पा तं उराले णं सामी ! धारणीए देवीए सुमिणे दिढे, जाव आरोग्गतुहि०जाव दि8 त्तिक भुञ्जोर अणुबूहेति। ततेणंसेणिए राया तेसिं सुमिणपाढगाणं अंतिए एयमढे सोचा णिसम्म हट्ठजाव हियएकरयल०जाव एवं वदासीएवमेयं देवाणुप्पिया ! ०जाव जन्नं तुम्भे वदह त्तिकट्ट तं सुमिणं सम्म पडिच्छति २त्ता ते सुमिणपाढए विपुलेणं असणपाणखाइमसाइमेणं वत्थगंधमल्लालंकारेण य सकारेति सम्माणेति २त्ता विपुलं जीवियारिहं पीतिदाणं दलयति 2 ता पडिविसेजइ। ततेणं से सेणिए राया सीहासणाओ अन्भुट्टेति २त्ता जेणेव धारिणी देवी तेणेव उवागच्छद उवागच्छइत्ता धारिणीदेवीं एवं वदासी एवं खलु देवाणुप्पिए ! सुमिणसत्थंसि वायालीसं सुमिणाजाव ए
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy