________________ मेहकुमार 387- अभिधानराजेन्द्रः - भाग 6 मेहकुमार केतुरिव केतुरद्रुतत्वात् कुलस्य केतुः कुलकेतुः, पाठान्तरेर 'कुलहे' कुलकारणम्, एवं दीप इव दीपः प्रकाशकत्वात् पर्वतोऽनभिभवनीयस्थिराश्रयसाधात् अवतंसः शेखरःउत्तमत्वात्ति-लेको-विशेषकः भूषकत्वात् कीर्तिकरः-ख्यातिकरः,क्वचिद्-वृत्तिकरमित्यपि दृश्यते, वृत्तिश्च-निर्वाह: नन्दिकरो-वृद्धिकरः यशः-सर्वदिग्गामिप्रसिद्धिविशेषस्तत्करः पादपो वृक्षः आश्रयणीयच्छायत्वात् बिवर्द्धनं विविधैः प्रकारैवृद्धिरेव तत्करं 'विण्णय-परिणयमेत्ते' त्ति विज्ञकः परिणतमात्रश्च कलादिष्विति गम्यते, तथा शूरो दानतोऽभ्युपेतनिर्वाहणतो वा वीरः संग्रामतः विक्रान्तो भूमण्डलाक्रमणतः विस्तीर्णे विपुले अतिविस्तीर्णे बलवाहने सैन्यगवादिके यस्य स तथा, राज्यपती राजा स्वतन्त्र इत्यर्थः / 'त' मिति यस्मादेवं तस्मादुदारादिविशेषणः स्वप्नः 'तुमे त्ति त्वया दृष्ट इति निगमनम्। एवमेत दिति राजवचने प्रत्ययाविष्करणम्, एतदेव स्फुटयति-'तहमे यं' ति तथैव तद्यथा भवन्तः प्रतिपादयन्ति, अनेनान्वयतस्तद्वचनसत्यतोक्ता अवितहमेयं तिअनेनव्यतिरेकभावतः 'असंदिमेय' मित्यनेन संदेहाभावतः 'इच्छियं' ति इष्टम-ईप्सितं वा 'पडिच्छिय' ति प्रतीष्टं प्रतीप्सितं वा अभ्युपगतमित्यर्थः, इष्टप्रतीष्टम् ईप्सितप्रतीप्सितं वा धर्मद्वययोगात्, अत्यन्तादरख्यापनाय चवंनिर्देशः. 'इति कटु' त्ति इति भणित्वा 'उत्तमे' त्ति स्वरूपतः 'पहाणे' त्ति फलतः एतदेवाह-'मंगल्ले' त्ति मङ्गले साधुः स्वप्न इति 'सुमिणजागरिय' ति स्वप्न संरक्षणार्थ जागरिका तां प्रतिजाग्रति प्रतिविदधती। तएणं सेणिए राया पचूसकालसमयंसिकोडंबियपुरिसे सद्दावेइ सद्दावेइत्ता एवं वदासी-खिप्पामेव भो देवाणुप्पिया ! बाहिरियं उवट्ठाणसालं अज्ज सविसेसं परमरम्मं गंधोदगसित्तसुइयसंमजिओवलित्तं पंचवन्नसरससुरभिमुक्कपुप्फपुंजोवयारकलियं कालागुरुपवरकुंदुरुक्कतुरुक्कधूवडज्झंतमघमघंतगंधुद्ध्याभिरामं सुगंधवरगंधियं गंधवट्टिभूतं करेह य कारवेह य एवमाणत्तियं पञ्चप्पिणह, तते णं ते कोडुबियपुरिसा सेणिएणं रन्ना एवं वुत्ता समाणा हद्वतुट्ठा० जाव पचप्पिणंति, तते णं सेणिए राया कल्लं पाउप्पभायाए रयणीए फुल्लुप्पलकमल-कोमलुम्मीलियम्मि अहापंडुरे पभाए रत्तासोगपगासकिंसुयसुयमुहगुंजद्धरागवंधुजीवगपारावयचलणनयणपरहुयसुरत्तलोयणजासुयणकुसुमजलियज्जलणतवणिज्जकलसहिंगुलयनिगररूवाइरंगरेहंतसस्सिरीए दिवागरे अह कमेण उदिए तस्स दिण (कर) | करपरपरावयारपारद्धम्मि अंधयारे बालातवकुंकुमेण खइयव्व जीवलोए लोयणविसआणुआसविगसंतविसददंसियम्मि लोए कमलागरसंडबोहए उट्ठियम्मि सूरे सहस्सरस्सिम्मि दिणयरे तेयसा जलंते सयणिजाओ उद्वेति रत्ताजेणेव अट्टणसाला तेणेव उवागच्छइ 2 ता अट्टणसालं अणुपविसति २त्ता अणेगवायामजोगवग्गणवामद्दणमल्लजुद्धकरणेहिं संते परिस्संते सयपागेहिं सहस्सपागेहिं सुगंधवरतेल्लमादिएहिं पीण णिज्जेहिं दीवणिजेहिं दप्पणिज्जेहिं मदणिज्जेहिं विम्हणिज्जेहिं सव्विदियगायपल्हायणिजेहिं अन्भंगएहिं अब्भगए समाणे तेल्लचम्मंसि पडिपुण्णपाणिपायसुकुमालकोमलतले हिं पुरिसेहिं छेएहिं दक्खेहिं पढ़ेहिं कुसलेहिं मेहावीहिं निउणेहिं निउणसिप्पोवगतेहिं जियपरिस्समेहिं अभंगणपरिमहणुव्वलणकरणगुणनिम्माएहिं अद्विसुहाए मंससुहाए तयासुहाएरोमसुहाए चउव्विहाए संबाहणाए संबाहिए समाणे अवगयपरिस्समे नरिंदे अट्टणसालाओ पडिनिक्खमइ पडिनिक्खमइत्ताजेणेव मज्जणघरे तेणेव उवागच्छइ उवागच्छइत्ता मजणघरं अणुपविसति अणुपविसित्ता समंत (मुत्त) जालाभिरामे विचित्तमणिरयणकोट्टिमतले रमणिज्जे ण्हाणमंडवंसि णा-णामणिरयणभत्तिचित्तंसि पहाणपीढंसि सुहनिसन्ने सुहोदगेहिं पुप्फोदएहिं गंधोदएहिं सुद्धोदएहि य पुणो पुणो कल्लाणगपवरमज्जणविहीए मजिए तत्थ कोउयसएहिं बहुविहेहिं कल्लाणगपवरमजणावसाणे पम्हलसुकुमालगंधकासाइयलूहियंगे अहतसुमहग्घदूसरयणसुसंबुए सरससुरभिगोसीसचंदणाणुलित्तगत्ते सुइमालावन्नगविलेवणे आविद्धमणिसुवन्ने कप्पियहारद्धहारतिसरयपालंबपलंबमाणकडिसुत्तसुकयसोहे पिणद्धगेविजे अंगुलेजगललियंगललियकयाभरणे णाणामणिकडगतुडियथंभियभुए अहियरूवसस्सिरीए कुंडलुजोइयाणणे मउडदित्तसिरए हारोत्थयसुकतरइयवच्छे पालंबपलंबमाणसुकयपडउत्तरिजे मुद्दियापिंगलंगुलीए णाणामणिकणगरयणविमलमहरिहनिउणोवियमिसिमिसंतविरइयसुसिलिट्ठविसिट्ठलट्ठसंठियपसत्थआविद्धवी रखलए किं बहुणा? कप्परुक्खए चेव सुअलंकियविभूसिए नरिंदे सकोरिंटमल्लदामेणं छत्तेणं धरिजमाणेणं उभओ चउचामरवालवीइयंगे मंगलजयसद्दकयालोए अणेगगणनायगदंडणायगराईसरतलवरमाडंबियकोडुंबियमंतिमहामंतिगणगदोवारियअमचचेडपीढमदनगरणिगमसेविसेणावइ सत्थवाहदूयसंधिवालसद्धिं संपरिबुडे धवलमहामेहनिग्गए विवगेहगणदिप्पंतरिक्खतारागणाण मज्झे ससि व्व पियदंसणे नरवई मज्जणघराओ पडिनिक्खमतिपडिनिक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ उवागच्छइत्ता सीहासणवरगते पुरत्थाभिमुहे सन्निसन्ने। तते णं से सेणिए राया अप्पणो अदूरसामंते उत्तरपुरच्छिमे दिसिभागे अट्ठभहासणाइंसेयवत्थपचुत्थुयाति सिद्धत्थमंगलोवयारकतसंतिकम्माइं रयावेइरया