SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ मेहकुमार 385 - अमिधानराजेन्द्रः - भाग 6 मेहकुमार तविशेषप्रभवं श्रीखण्ड कालागुरुश्च-कृष्णागुरुःप्रवरकुन्दुरुक्कं च- स्येव विमलफेनस्येव रजनीकरस्येव प्रकाशः-पभा यस्य स तथा तम्, चीडाभिधानो गन्धद्रव्यविशेषः तुरुष्कं च-सिङ्घकं धूपश्चगन्धद्रव्य- अथवा-'हाररजतखीरसागरदगरयमहासेलपंडुरतरोरुरमणिजदरिसंयोगज इति द्वन्द्वः, एतेषां वा संबन्धी योधूपः तस्य दह्यमानस्य सणिज्ज' हारादिभ्यः पाण्डुरतरो यः स तथा, इह च महाशैलोमहासुरभिर्यो मघमघायमानः-अतिशयवान् गन्ध उद्भूतः--उद्भूतः तेनाभि- हिमवान् तथा ऊरु:-विस्तीर्णः रमणीयो-रम्योऽत एव दर्शणीय इति रामम्- अभिरमणीयं यत्तत्तथा तस्मिन्, तथा सुष्ठ गन्धवराणां- पदचतुष्टयस्य कर्मधारयोऽतस्तम्, तथा 'थिरलट्ठपउट्ठपीवरसुसिलिप्रधानचूर्णानां गन्धो यस्मिन् अस्ति तत् सुगन्धवरगन्धिकं तस्मिन्, यथा द्वविसिट्ठतिक्खदाढाविडवियमुहं' स्थितौ-अप्रकम्पौ लष्टौ-मनोज्ञौ गन्धवर्तिः गन्धद्रव्यगुटिका कस्तूरिका वा गन्धस्तद्गुटिका गन्धवर्ति- प्रकोष्ठौ कूर्पराग्रेतनभागौ यस्य स तथा, पीवराः-स्थूलाः सुश्लिष्टाःस्तद्भूते सौरभ्यातिशयात्तत्कल्पे, तथा मणिकिरणप्रणाशितान्धकारे, किं अविसर्वरा विशिष्टामनोहरास्तीक्ष्णा या दंष्ट्रास्ताभिः कृत्वा-'विडंबियं बहुना वर्णकन? वर्णकसर्वस्वमिदंद्युत्या गुणैश्च सुरवरविमानं विडम्बयति- ति' विलुतं मुखं यस्य स तथा ततः कर्मधारयस्तम्, तथा परिकम्मियजयति, यद्वरगृहकं तत्तथा तत्र तथा तस्मिन्तादृशे शयनीये सहालिङ्ग- जचकमलकोमलमाईयसोहंतलठ्ठजुलु' परिकर्मितं-कृत-परिकर्मा नवा-शरीरप्रमाणोपधानेन यत्तत्सालिङ्गनवर्तिकं तत्र, 'उभओ 'माझ्य' त्ति मात्रावान् परिमित इत्यर्थः, शेषं प्रतीतम्, तथा 'रत्तुप्पलपत्तविव्योयणे त्ति' उभयतः उभौ शिरोऽन्तपादान्तावाश्रित्य 'विव्वोयणे' त्ति मउयसुकुमालतालुनिल्लालियग्गजीह' रक्तोत्पलपत्रमिव मृदृकेभ्यः उपधाने यत्र तत्तथा तस्मिन्, 'दुहओ' त्ति उभयतः उन्नते मध्ये नतं च सुकुमारमतिकोमलं तालु च निलालिताग्राप्रसारिताग्रा जिला च यस्य तन्निम्नत्वाद्गभीरं च महत्त्वान्नतगम्भीरम्, अथवा-मध्येन च भागेन तु सतम्, तथा 'महुगुलियभिसंतपिंगलच्छं' मधुगुटिकेव-क्षौद्रवतिरिव गम्भीरे-अवनते गङ्गापुलिनवालुकायाः अवदातः-अवदलनं पादादि- 'भिसंत' त्ति दीप्यमाने पिङ्गले कपिले अक्षिणी यस्य स तथा तम्, तथा न्यासेऽधोगमनमित्यर्थः तेन 'सालिसए' तिसदृशकमतिनम्रत्वाद्यत्तत्तथा 'मूसागयपवरकणयतावि-यआवत्तायंतवट्टतडियविमलसरिसनयणं' तत्र, दृश्यते च हंसतूल्यादिष्वयं न्याय इति / तथा 'उयचिय' त्ति मूषागतं-मृन्मयभाजनविशेषस्थं यत्प्रवरकनकं तापितमग्निधमनात् परिकर्मितं यत् क्षौमंदुकूल-कासिकमतसीमयं वा वस्त्रं तस्य 'आवत्तायंत' त्ति आवर्तं कुर्वत् तद्वत्तथा वृत्ते च तर्हिते-विवृत्ते विमले युगलापेक्षया यः पट्टः-एकः शाटकः स प्रतिच्छादनम्-आच्छादनं यस्य चसदृशे च-समाने नयने यस्य स तथा तम्, अत्रच वट्टतट्ट' इत्येतावदेव तत्तथा तत्र, तथा आस्तरको मलको नवतः कुशक्तो लिम्बः सिंहकेसरश्चैते पुस्तके दृष्ट संभावनया तु वृत्ततदित इति व्याख्यातमिति, पाठन्तरेण आस्तरणविशेषास्तैः प्रत्यवस्तृतम्-आच्छादितं यत्तत्तथा, इह तु-'वट्टपडिपुण्णपसत्थनिद्धमहुगुलियपिंगलच्छं' स्फुटश्वायं पाठः, तथा चास्तरको लोकप्रतीत एव मलककुशक्तौ तु रूढि-गम्यौ नवतस्तु 'विसालपीवरभमरोरुपडिपुण्णविमलखं,' विशालोविस्तीर्णः पीवरो-- ऊर्णाविशेषमयो जीनमिति लोके यदुच्यते, लिम्बो-बालोरभ्रस्योर्णा- मांसलः 'भ्रमरोरुः' भ्रमरा-रोमावर्ता उरवो--विस्तीर्णा यत्र स तथा युक्ता कृतिः सिंहकेसरो-जटिलकम्बलः, तथा सुष्टु विरचितं सुचि वा परिपूर्णो विमलश्च स्कन्धो यस्य स तथा तम्, अथवा-'पडिपुण्णरचितं रजस्त्राणम्-आच्छादनविशेषो-परिभोगावस्थायां यस्मिँस्तत्तथा सुजायखंध' तथा 'मिदुविसदसुहुमलक्खणसत्थविच्छिन्नकेसरसडं' तत्र, रक्तांशुकसंवृते-मशकगृहाभिधानवस्त्रावृते सुरम्ये तथा आजिनकं- मृठ्यो विशदा अविमूढाः सूक्ष्मा लक्षणप्रशस्ताः-प्रशस्तलक्षणा चर्ममयो वस्त्रविशेषः रा च स्वभावादतिकोमलो भवति, तथा रूतं- विस्तीर्णाः केसरसटाः-स्कन्ध केसरजटा यस्य स तथा तम्, अथवाकर्पासपक्ष्म, बूरो-वनस्पतिविशेषः नवनीतं-भक्षणम् एभिस्तुल्यः स्पर्शी 'निम्मलवरकेसरधरं' तथा ऊसियसुनिम्मियसुजायअप्फोडियलंगूलं' यस्य, तूलं वा-अर्कतूलं तत्र पक्षे एतेषामिव स्पर्शो यस्य तत्तथा तत्र, उच्छ्रितम्-ऊर्दू, नीतं सुनिर्मितं सुष्टु भङ्गुरतया न्यस्तं सुजातं पूर्वरात्रश्वासावपररात्रश्च पूर्वरात्रापरपात्रः स एव काललक्षणः समवः नतु सद्गुणोपपेततया आस्फोटितं भुवि लागृलं-पुच्छं येन स तथा तं सामाचारादिलक्षणः पूर्वरात्रापररात्रकालसमयस्तत्र, मध्य-रात्रे इत्यर्थः, सौम्यम् उपशान्तं सौम्याकारं-शान्ताकृति, 'लीलायंतं' ति लीलां इह चार्षत्वादेकरेफलोपेन 'पुव्वरत्तावरत्ते' त्युक्तम्, अपररात्रशब्दो कुर्वन्तं 'जभायंत' विजृम्भभाणं शरीरचेष्टाविशेषं विदधानं 'गगणतलाओ वाऽयमिति सुप्तजागरा-नातिसुप्ता नातिजाग्रती,अत एवाह 'ओहीरमाणी ओवयमाणं सीहं अभिमुहं मुहे पविसमाणं पासित्ता पडिबुद्ध' त्ति 'अयमे२' तिवारंवारमीषन्निद्रांगच्छन्तीत्यर्थः, एकंमहान्तंसप्तोत्सेधमित्यादि- यारूवं' ति इममहास्वप्नमिति संबन्धः, एतदेव-वर्णितस्वरूपं रूपं यस्य विशेषणं मुखमति-पतंगजं दृष्ट्वा प्रतिबुद्धेतियोगः, तत्र सप्तोत्सेधं सप्तसु- स्वतस्य न कविकृतभूनमधिकं वा स तथा तम्,'उरालं ति उदारं प्रधानं कुम्भादिषु स्थानेषून्नतं सप्तहस्तोच्छ्रितं वा 'रययं ति' रूप्यं नहयलंसि' कल्याणं-कल्याणानां शुभसमृद्धिविशेषाणां कारणत्वात् कल्ये वात्ति नभस्तलान्मुखमतिगतमिति योगः, वाचनान्तरे त्वेवं दृश्यते-'जाव नीरोगत्वमणति-गमयति कल्याणं तद्धेतुत्वात्, शिवम्-उपद्रवोपशमसीहं सुविणे पासित्ताणं पडिबुद्धा' तत्र यावत्करणादिदं द्रष्टव्यम्-'एक्कं च हेतुत्वात् धन्यं धनावहत्वात् 'मंगल्यं' मङ्गले दुरितोपशमे साधुत्वात्सणं महंत पंडुरं धवलयं सेयं' एकार्थशब्दत्रयोपादानं चात्यन्तशुक्लता- श्रीकं-सशोभनमिति 'समाणि' त्तिसती हृष्टतुष्टा-अस्यर्थं तुष्टा, अथवाख्यापनार्थम्, एतदेवोपमानेनाह-- 'संखउलविमलदहिघणगोखीर हृष्टा विस्मिता तुष्टा-तोषवती, 'चित्तमाणंदिय' ति चित्तेनानन्दिता आनन्दितं (विमल) फेणरयणिकरपगासं' शङ्खकुलस्येव विमलदघ्न इयघनगोक्षीर- | __वा चित्तं यस्याः सा चित्तानन्दिता, मकारः प्राकृतत्वात्, प्रीतिर्मनसि य
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy