________________ मेरुतुंगसूरि 383 - अभिधानराजेन्द्रः - भाग 6 मेहकुमार न सूरिमन्त्रोद्धारः शतपदीसारोद्धारः मेघदूतकाव्यटीका चेति ग्रन्था आव०१ अ० आ०चू० विरचिताः। विक्रमसंवत्सरे 1403 अयंजातः संवत्सरे 1415 दीक्षितः, | मेहकुमार-पुं०(मेघकुमार) पाश्चात्यभवे हस्तिरूपे श्रेणिकपुत्रे, ही०३ संवत्सरे 1426 आचार्यः, संवत्सरे १४४६गच्छनायकः,संवत्सरे 1471 प्रका। स्वर्गतः। जै०० ___ मेघकुमारवक्तव्यतामेरुदेव-पुं०(मेरुदेव) मन्दरस्वामिनि देवे, दर्श०१ तत्त्व। सेणियस्स रन्नो धारणी नामं देवी होत्था, जाव सेणियस्स मेरुपवडण-न०(मेरुप्रपतन) मेरोःपर्वतविशेषान् मुमूर्षुणामनशनेनाधः रन्नो इट्टा०जाव विहरइ / (सूत्र-८) तए णं सा धारिणी देवी पतने, आचा०२ श्रु०२ चू०३ अण अन्नया कयाइ तंसि तारिसगंसि छक्कट्ठकलट्ठमट्ठसंठियखंभुमेरुप्पमुह-न०(मेरुप्रमुख) मेरुजम्बूद्वीपलवणोदधिप्रभृतिषु, पञ्चा० 5 ग्गयपवरवरसालभंजियउज्जलमणिकणगरतणथूवियविडंकविव० जालद्धचंदणिजूहकंतरकणयालिचंदसालियाविभत्तिकलिते मेरेई-स्वी०(मैरेयी) पिष्टोद्भवायां शाटितोत्पन्नान्नरसायां सुरायाम, उत्त० सरसच्छधाऊवलवण्णरइए बाहिरओ दूमियघट्टमटे अमित१६अ रओ पत्तसुविलिहियचित्तकम्मे जाणाविहपंचवण्णमणिरयणमेरेयग-पुं०(मैरेयक) मद्यविशेषे, जं०२ वक्ष। कुटिलतले पउमलयाफुल्लवल्लिवरपुप्फजाति-उल्लोयचित्तिमेल-पुं०(मेल) सङ्गमे, व्य०५ उ०। "संगमो मेलो" पाइ० ना० 241 यतले वंदणवरकणगकलससुविणिम्मियपडिपुंजियसरसपउगाथा। मसोहंतदारमाए पयरगालंवंतमणिमुत्तदामसुविरइयदारसोहे मेलणा-स्त्री०(मेलना) संबन्धे, व्य० 1030 / सुगंधवरकुसुममउयपम्हलसयणोवयारे मणहिययनिव्वुइयरे मेलय-पुं०(मेलक) सन्निपाते, स्था०६ ठा०३ उ०। (मेलकाः 'करण' कप्पूरलवंगमलयचंदनकालागुरुपवरकुंदुरुक्कतुरुक्कधूवडज्झंत सुरभिमघमघंतगंधुद्धयाभिरामे सुगंधवरगंधिए गंधवट्टिभूते शब्दे तृतीयभागे 366 पृष्ठे गताः) मणिकिरणपणासियंधकारे किं बहुणा? जुइगुणेहिं सुरवरविमेलव-धा०(मिश्र) सम्मेलने, मिश्रेर्वीसाल-मेलवौ // 14 // 28 // माणवेलंबियवरघरए तंसि तारिसगंसि सयणिशंसि सालिंगणमिश्रयतेय॑न्तस्य वीसाल-मेलव इत्यादेशौ वा भवतः / वीसालवइ / वट्टिए उमओ बिव्वोयणे दुहओ उन्नए मज्झेण य गंभीरे गंगामेलवइ। मिस्सइ। प्रा०४ पाद। पुलिणवालुयाउद्दालसालिसए उयचियखोमदुगुल्लपट्टपडिमेलिय-त्रि०(मेलित) प्रापिते, मेलियं सो तं न खाइन पिवति। आ०म० च्छयणे अत्थरयमलयनवयकुसत्तलिंवसीहके सरपञ्चुत्थए १अ० सुविरइयरयत्ताणे रत्तंसुयसंबुए सुरम्मे आइणगरूयबूरणवणीयमेली-(देशी) संहतो, देवना०६ वर्ग 138 गाथा। तुल्लफासे पुव्वरत्तावरत्तकालसमयंसि सुत्तजागरा ओहीरमाणी मेल्ल-धा०(मुच) सोचने, मुचेश्छड्डावहेड-मेल्लोसिक-रेअवणि 2 एगं महं सत्तुस्से हं रययकूडसन्निहं नहयलंसि सोम्म ल्लुञ्छ-धंसाडाः ||RVIE1|| मुञ्चतेरेते सप्तादेशां वा भवन्ति / सोम्मागारं लीलायंतं जंभायमाणं मुहमतिगयं गयं पासित्ता छड्डइ / मेल्लइ। मुञ्चति / प्रा०४ पाद। णं पडिबुद्धा। तते णं सा धारिणी देवी अयमेया-रूवं उरालं मेस-पुं०(मेष) उरणके, विशे०। आ०म० दशला "गोःपदेऽपि पिवेन्मेषः, कल्लाणं सिवं धनं मंगल्लं सस्सिरीयं महासुभिणं पासित्ता पयः सूक्ष्ममुखो यथा / कलुषीकुरुते नैव, सुशिष्योऽपि श्रुतं तथा णं पडिबुद्धा समाणी हट्ठतुट्ठा चित्तमाणंदिया पीइमणा परम||१||" आ०क० 10 // यथा मेषोऽल्पेऽप्यम्भसि अनाघोलयन्नेवा- सोम्मणस्सिया हरिसवसविसप्पमाणहिययाधाराहयकऽम्भः पिवत्येवं साधुनाऽपि भिक्षाप्रविष्टेन वीजाक्रमणादिषु अनाकुलेन लंबपुप्फगं पिव समूससियरोमकूवा तं सुमिणं ओगिण्हइ २त्ता भिक्षा ग्राह्येत्येवंविधार्थसूचकत्वाद् द्रमपुष्पिकाऽध्ययनमपि मेषः। सयणिज्जाओ उद्वेति 2 त्ता पायपीढातो पचोरुहइ पचोरुहइत्ता दशवैकालिकस्य प्रथमेऽध्ययने, दश०१ अ० अतुरियमचवलमसंभंताए अविलंबियाए रायहंससरिसीए गतीए मेसर-पुं०(मेसर) पक्षिविशेषे, प्रश्न०१ आश्र० द्वार। जी०। जेणामेव सेणिए राया तेणामेव उवागच्छइ उवागच्छइत्तासेणियं मेह-पुं०(मेघ) पयोदे, स्था०४ ठा०४उ०ज्ञाता पिं० आ० म० ज०। रायं ताहिं इट्ठाहिं कंताहिं पियाहिं मणुनाहिं उरालाहिं ओघ०। ति० दश० प्रश्न०। सेचने, सूत्र०१ श्रु०४ अ०२उ०। कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं सस्सिरियाहिं हिययचतुःसप्ततितमे ऋषभपुत्रे, कल्प०१ अधि०७क्षण। सुरभेदे, आ०क० गमणिज्जाहिं हिययपल्हायणिज्जाहिं मियमहुररिभियगंभीरस१अ०। राजगृहे नगरे स्वनामख्याते गृहपतौ, 'मेहो रायगिहे णयरे बहूई स्सिरीयाहिं गिराहिं संलवमाणी 2 पडिबोहेइ, पडिबोहेत्ता वासाई पयातो सिद्धो' मेघो राजगृहे वीरान्तिके प्रव्रज्य सिद्ध इति / सेणिएणं रन्ना अब्भणुनाया समाणी णाणामणिकणगरयणअन्त०४ वर्ग 5 अ० कलम्बुंकायां सन्निवेशे द्वौ भ्रातरौ मेघः', कालहस्ती भत्तिचित्तंसि भद्दासणंसि निसीयति २त्ता आसत्था वीसत्था च, आ०म०१ अ०। (वीरशब्दे विहारावसरे कथां वक्ष्यामि) सुमतिपितरि, | सुहासणवरगया करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं