________________ मेती 382- अमिधानराजेन्द्रः - भाग 6 मेरुतुंगसूरि - रित्राणेच्छा छद्मस्थानां या स्वभावतः प्रवर्तते सा तृतीया / अन्य- कुशाग्रपुरसंज्ञं च, क्रमाद्राजगृहाऽऽहयम्।।१४।। हितयुता सामान्येनैव प्रीतिमत्तासम्बन्धविकलेष्वपि सर्वेष्वेवान्येषु सत्त्वेषु अत्र चासीद् गुणशिलं, चैत्यं शैत्यकसंनिभम्। केवलिनामिव भगवतां महामुनीनां सानुग्रहपरायणा हित-बुद्ध्या श्रीवीरो यत्र समवा-सरच गणनायकः / / 15 / / चतुर्थी करुणा / / / / षो० 13 विव०। कायोपशमे, आ०चू० 4 अ०॥ प्राकारं यत्र मेतार्यः, शातकौम्भमचीकरत्। मेत्तीवंदन-न०(मैत्रीवन्दन) वन्दनकदोषभेदे, मेत्तीए समन्वितोत्ति। अहवा सुरेण प्राप्य सुहृदा, मणिं स्वाजहियत्स्वकम्॥१६॥" मेत्ती तेण समं कातुं मग्गति। आ० चू० ३अ०। मैत्रीमाश्रित्य कश्चिद्वन्दते, ती०१० कल्प। वीरजिनस्य दशमगणधरे, कल्प०१ अधि०६ क्षण। आचार्येण सह मैत्री प्रीतिमिच्छन्वन्दते इत्यर्थः। तदिद मैत्रीवन्दनक आ०म०। ('मेअज्ज'शब्देऽस्मिन्नेव भागे कथा गता) मुच्यते। प्रव०२ द्वार। मेरग-पुं०(मेरक) वनस्पतिविशेषे, आचा०२ श्रु०१ चू०१ अ०८ उ०। मेत्तुंडक-न०(मेत्तुण्डक) स्वनामख्याते तीर्थकरे स्थाने, यत्र वीरतीर्थ मद्यविशेषे, प्रज्ञा०१७ पद: उ० जी०। दश०। मेरको लोकाकरप्रतिमा पूज्यते। ती० 43 कल्प। दवसातव्यः। जी०३ प्रति०४अधि०। सरकाभिधानमद्ये, उत्त०३४ अ०। मेद-न०(मेदस्) वशायाम, स० प्रज्ञा०। तृतीयवासुदेवप्रतिशत्रौ, आव०१अ० प्रव०। मेद-त्रिका वन्यमनुष्यजातिभेदे, ती० 31 कल्प० / मेरा-स्त्री०(मर्यादा) मर्यादायाम, नं0 "सीमा मेरा" पाइन्ना० 227 मेदपल्ली-स्त्री० (मेदपल्ली) मेदानां पल्ली मेदपल्ली / मेदानामा- गाथा। दे०ना०। मजायं ति वा ओह ति वा मेरं ति वा एगट्ठा। आ००१ वासमूतायां मालवदेशान्तर्वतिमङ्गलपुरप्रत्यासन्नायां महाटव्याम्, ती० अ०। सीमा मेरा मर्यादा इत्येकार्थाः। पं०चू०२ कल्प०। मेरा--मर्यादा, 31 कल्प०। (तत्रत्याभिनन्दनदेवस्य प्रतिमाभङ्गोऽदर्शि 'अहिनंदण' समाचारीत्यर्थः। बृ०३ उ०ाव्या मर्यादा-विधि-रित्यर्थः / व्य०३उ०। शब्दे प्रथमभागे 886 पृष्ठे) स्था०। स्थितिमर्यादा व्यवस्थेत्यनर्थान्तरम्। व्य० 40 दशमचक्रिणो मेधुणिया-स्त्री०(मैधुनिकी) मातुलदुहितरि, तत्थ मेधुणिया माउल मातरि,आव०१अ०। मयदिति देशीशब्दः| ग०२अधि० मुञ्जसिरिदुहिया। नि०यू० १उ०। कायाम्,प्रश्न०१ आश्र०द्वारा मेय-न०(मेदस्) अस्थिकृति शरीरस्य चतुर्थधातौ, उत्त०७ अ०॥ तं०। / मेराकहण-न०(मर्यादाकथन) सामाचारीप्रतिपादने मर्यादायाःप्रश्न०। ज्ञा०ाम्लेच्छभेदे, प्रश्न०१आश्र द्वारा स्था०। समाचार्याः कथनं, यथा साधनामावश्यके आलोचनायां प्रायश्चित्तं दीयते नमस्कारपौरुष्यादिकं च प्रत्याख्यानं यद्यस्मै दातव्यमित्येवमादि सर्वं मेयप्पमाण-न०(मेयप्रमाण) कुडवादिमाने, ज्यो। कथ्यत इति भावः / व्य०१उ०। संप्रति मेयप्रमाणमाह मेराकारि-त्रि०(मर्यादाकारिन्) मर्यादाकारिणि, स्था० 10 ठा०३उ०। तिन्नि उपलाणि कुलवो, करिसऽद्धं चेव होइ बोधव्वो। मेरु-पुं०(मेरु) सकलतिर्यग्लोकमध्यभागस्य मर्यादाकारित्वान् मेरुः। चत्तारि चेव कुलवा, पत्थो पुण मागहो होइ॥२५॥ मेरुदेवयोगाद्वा मेरुः। जम्बूद्वीपमध्यगेमन्दरपर्वते, सू०प्र०५ पाहु०। जं०। चउपत्थमाढगं पुण, चत्तारि य आढगाणि दोणो उ। जे मंदरस्स पुवेण, मणुस्सा दाहिणेण अवरेणं / सोलसदोणा खारी, खारीओ वीसई बाहो // 26 // जे याऽवि उत्तरेणं, सव्वेसिं उत्तरो मेरू ||4|| इह कुलवो मागधदेशप्रसिद्धो या धरिमप्रमाणेन मातुमिष्यते तदा स आचा०१ श्रु०१ अ० उ०। (अस्या गाथाया व्याख्या 'दिसा' शब्दे 4 त्रीणि पलानिएकस्य चकर्षस्य पलचतुर्भागरूपस्यार्द्ध बोद्धव्यः। चत्वारश्च भागे गता। (अस्य षोडश नामानि 'गिरि- राय' कुडवा एकत्र पिण्डिता एकः प्रस्थो मागधो भवति। सोऽपि च धरिमप्र शब्दे तृतीयभागे 876 पृष्ठे गतानि) (अस्य सर्वावमाणचिन्तायां साद्धीनि द्वादश पलान्यवगन्तव्यः।।२५।। (चउपत्थमि वक्तव्यता' मन्दर' शब्दे अस्मिन्नेव भागे उक्ता) त्यादि) चत्वारः प्रस्थाः समाहृताश्चतुःप्रस्थसमुदाय-मेकमाढकंगणितज्ञा मेरो- र्मेखलास्वरूपं केनाकारेण विद्यत इति प्रश्ने, उत्तरम्-अनेन वदन्ति / तत्रापि तोल्यत्वचिन्तायां पञ्चाशत्पलान्यवसेयानि चत्वारः स्थापिताकारेण मेरोर्मव्ये, न तु वहिस्तान्मेखला वर्तते इति / / 141 // पुनराढकाः समुदिता एको द्रोणः तत्रा-पिच द्रोणे पलपरिमाणचिन्तायां सेन०३ उल्ला० द्वे पलशते वेदितव्ये षोडश च द्रोणा एकत्र समुदिता एका खारी, तस्यांच मेरुकंत-पुं०(मेरुकान्त) महोरगभेदे, प्रज्ञा०१पद। खार्या पलानिद्वात्रिंशत् शतानि भवन्ति। विंशतिश्च खार्य एकत्र पिण्डिता | मेरुगिरि-पुं०(मेरुगिरि) मन्दरपर्वते, आव०४अ०स०॥ एको वाह-स्तस्मिश्च वाहे धरिमप्रमाणचिन्तायां चतुःषष्टिः पलानां मेरुतुंगसूरि-पुं०(मेरुतुङ्गसूरि) स्वनामख्याते चन्द्रप्रभसूरिशिष्ये, तेन सहस्राणां संख्या // 26|| ज्यो०२पाहुन च महापुरुषचरित्रं स्थविरावली षड्दर्शनविचारः प्रबन्धचिन्तामणिश्चेति मेयारिय-पुं०(मेतार्य) राजृहे गुणशिलकचैत्यप्राकारकारके, ती०। ग्रन्था विरचिताः / अथमाचार्यः विक्रमसंवत् 1363 वर्षे विद्यमान "क्षितिप्रतिष्ठचणक-परर्षभपुराभिधम्। आसीत्, अञ्चलगच्छे श्रीमहेन्द्रसूरिशिष्योऽप्येतन्नामा आसीत्। ते