________________ मूलारिह 376 - अमिधानराजेन्द्रः - भाग 6 मे अज्ज मूलं-मूलार्हप्रायश्चित्तं भणितम् / / 83184 / 8186 // जीत०। स्था० | मेअज्ज-पुं०(मेतार्य) श्रीवीरजिनस्य दशमगणधरे, विशे० आव०॥ औ०। व्य०। आ०म०ासका विशे० कल्प०। अस्य कथानकम्--साएते णगरे मूलाहार-पुं०(मूलाहार) मूलमात्राहारे वनस्पती, ति० औ० चंडवंडसओ राया तस्स, दुवे पत्तोओ-सुदंसणा पियदंसणा य / तत्थ मूलिय-न०(मौलिक) मूले भवं मौलिकम् / मूलद्रव्ये, उत्त०७ अ० सुदंसणाए दुवे पुत्ता-सागरचंदो, मुणिचंदो य। पियदंसणाए वि दो पुत्तामूलधने,उत्त०७ अ० गुणचंदो, बालचंदो या सागरचंदो जुवराया, मुणिचंदस्स उज्जेणी दिण्णा कुमारमुत्तीए। इओ च चंडवडंसओ राया माहमासे पडिमं ठिओवासघरे मूलुत्तरगुणब्मट्ठ-त्रि०(मूलोत्तरगुणभ्रष्ट) मूलगुणाः-प्राणातिपात जाव दीवगो जलइ त्ति, तस्स सेज्जावाली चिंतेइ दुक्खं सामी अंधतमसे विरमणादयः,उत्तरगुणाः-पिण्डविशुद्धयादयस्तेभ्यो भ्रष्टः। मूलोतरगुणाभ्यां पतिते, ग०१ अधि०। अच्छिहिति ताए बितिए जामे विज्झायते दीवगे तेल्लं छूढं, सो ताव जलिओ जाव अद्धरत्तो, ताहे पुणो वि तेल्लं छूढं ताव जलिओ जाव मूलुप्पत्ति-स्त्री०(मूलोत्पत्ति) आद्योत्पत्तौ, नि०यू०१उ०। पच्छिमपहरो, तत्थ वि छूट, ततो राया सुकुमारो विहायंतीए रयणीए मूसअ-पुं०(मूषिक) पथि-पृथिवी-प्रतिश्रुन्मूषिक-हरिद्राविभीत वेयणाभिभूओ कालगओ। पच्छा सागरचंदो राया जाओ। अण्णया सो केष्वत् // 81/88|| इत्यनादेरिकारस्याकारः। मूसओ। प्रा०। आ० माइसवत्तिं भणइ-गेण्ह रज पुत्ताण ते भवउ त्ति, अहं पव्वयामि, सा म०। आ००। उन्दुरौ, उत्त०३२ अ० स्था०। कल्पा उन्दुरुविशेषे, णेच्छइएएण रज्जं आयत्तं ति। तेओ सो अतिजाणनिजाणेसुरायलच्छीए ज्ञा०१ श्रु०८अ०। प्रज्ञा दिप्पंतं पासिऊण चिंतेइ-मए पुत्ताण रजं दिजंतं ण इच्छियं, ते वि एवं मूसगविजा-स्त्री०(मूषिकविद्या) मूषिकप्रधाना विद्या मूषिक-विद्या / सोभन्ता, इयाणिं विणं मारेमि / छिद्दाणि मग्गइ। सो य छुहालू, तेण परिव्राजकविकुर्वितमूषिकसहस्रकारिणि विद्याभेदे, आ०म०१अ०। सूतस्स संदेसओ दिण्णो / एत्तो चेव पुव्वण्हियं पट्टवि-जासि, जइ विशे०। कल्पका आका विरामि / सूएण सीहकेसरओ मोदओ चेडीए हत्थेण विसज्जिओ। मूसरी-(देशी) भग्ने, दे०ना०६ वर्ग 137 गाथा। पियदंसणाए दिट्ठो, भणइ-पेच्छामि णं ति, तीए अप्पितो, पुव्वं णाए मूसल-(देशी) पीने,दे०ना०६ वर्ग 137 गाथा। विसमक्खिया हत्था कया। तेहिं सो विसेण मक्खिओ। पच्छा भणइमूसा-स्त्री०(मूषा) स्वर्णादितापनभाजनविशेषे, ज्ञा०१ श्रु०६अ। मृण्य अहो सुरभी मोयगो त्ति पडिअप्पिओ। चेडीएताए गंतूण रण्णो समप्पिओ। मयभाजने, यत्र सुवर्णकारेण सुवर्ण प्रक्षिप्य गाल्यते। कल्प०१ अधि०२ ते य दो वि कुमारा रायसगासे अच्छंति, तेण चिंतियं-किह अहं एतेहिं क्षण। ज्ञा० भ०ा लघुद्वारे, दे०ना०६ वर्ग 137 गाथा। छुहाइएहिं खाइस्सं? तेण दुहा काऊण तेसिं दोण्हं वि सो दिण्णो। ते मूसाअ-(देशी) लघुद्वारे, देवना०६ वर्ग 137 गाथा। खाइउमारद्धा,जाव विसवेगा आगंतुं पवत्ता, राइणा संभंतेण वेज्जा सहाविता, सुवण्णं पाइया, सज्जा जाया। पच्छा दासी सद्दाविया, पुच्छ्यिा मूसागय-त्रि०(मूसागत) मृण्मयभाजनविशेषगते, ज्ञा०१ श्रु०१ अ० भणइ-ण केण वि दिट्ठो, णवरं एयाणं मायाए परामुट्ठो। सा सद्दाविया "मूसागयपवरकणगतावियं" मूसा-स्वर्णादितापनभाजनं तद्गतं भणिया-पावे! तदाणेच्छसिरजं दिजतं, इयाणिमिमणाऽहं ते अकयपरयत्प्रवरकनकं तापितं कृताग्नितापम् यत्तत्तथा / भ०११ श०११ उ०। लोयसंबलो संसारे छूढो होतो त्ति, तेसिंरचंदाऊण पव्वइओ। अण्णया कल्प संघाडओ साहूण उज्जेणीओ आगओ। सो पुच्छिओ-तत्थ णिरुवसग्गं? मूसिया-स्त्री०(मूषिका) मूषिकजातिस्त्रियाम्, जी०२प्रतिका ते भणंति-णवरं रायपुत्तो पुरोहियपुत्तो य बाहिन्ति पासंडत्थे साहुणोय मूसियार-पुं०(मूषिकार) पोट्टिलापत्युः कलादस्य पितरि, ज्ञा०१ श्रु० | सो गओ अमरिसेणं तत्थ, विस्सामिओ साहूहि, ते य संभोइया साहू, 13 अग भिक्खावेलाए भणिओ--आणिज्जउ, भणइ अत्तलाभिओ अहं, णवरं मूसियारि-पुं०(मूषिकारी) माजरि, आचा० ठवणकुलाणि साहह / तेहिं से चेल्लओ दिण्णो, सो तं पुरोहियघरं मे-अव्य०(अस्मद्) ङस् मे मइ मम मह महं मज्झ मज्झं अम्ह दंसित्ता पडिगओ। इमो वि तत्थेव पइट्ठो वड्डवड्डण सद्देणं धम्म लाभेइ, अम्हंङसा ।।८।३११३॥अस्मदो डसा सह एते नवाऽऽदेशा भवन्ति। अंतउरिआओ निग्ग-याओ हाहाकां करेंतीओ, सोवड्वड्डेणं सद्देणं इति मते आदेशः। ममेत्यर्थे,प्रा०ा मि मे ममं ममए ममाइ मइ मए भणइ-किं एवं साविए त्ति ते णिग्गया बाहिं बारं बंधंति,पच्छा भणंतिमयाइणे टा।।८।३।१०६। अस्मदः टा सह एते नवाऽऽदेशा भवन्ति। भगवं! पणचसु, सो पडिग्गहं ठवेऊण पणचिओ। तेण याणंति वाएउ, मयेत्यर्थे, प्रा०ा प्रश्न०। ननुमे इत्यस्य मम मह्यं चेति व्याख्यान-मुचितं भणंति--जुज्झामो, दोवि एकसरा ते आगया। मम्मेहिं आहया, जहा षष्ठीचतुर्योरेवैकवचनान्तस्यास्मत्पदस्य मे इत्यादेशादिति? जंताणि तहा खलखलाविआ / तओ णिसिटुं हणिऊण वाराणि अत्रोच्यते-मे इत्ययं विभक्तिप्रतिरूपकोऽव्यय-शब्दस्तृतीयैकवचना- उग्घाडित्ता गओ। उज्जाणे अच्छति, राइणो कहियं। तेण मग्गाविओ। साहू न्तोऽस्मच्छब्दार्थे वर्तते इति न दोषः / स्था० १ठा०। भणति-पाहुणओ आगओ, ण याणामो, गवसंतेहिं उजाणे दिट्ठो। राया मेअ-पुं०(मेद) अनार्यदेशभेदे, प्रज्ञा०१ पद। १-स्थास्थति।