________________ मूलणय 377 - अभिधानराजेन्द्रः - भाग 6 मूलवत्थु मूलणय-पुं०(मूलनय) सकलनयमूलभूतेऽनन्तधर्माध्यासिते वस्तुन्येक- भत्ताइं छेअइत्ता अंतगडा मुणिवरुत्तमा तमरओघविप्पमुक्का धर्मसमर्थनप्रवणे बोधिविशेषे, सर्वज्ञशासने सकलनयमूलभूती द्वावेव सिद्धिपहमणुत्तरं च पत्ता, एए अन्ने य एवमाइया भावा मूलपढनयौ / तद्यथा-द्रव्यास्तिकनयः, पर्यायास्तिकनयश्च / आ०म०१०॥ माणुओगे कहिआ आघविजंति पण्णविजंति परूविज॑ति / सेत्तं (द्वावप्येतो 'णय' शब्दे चतुर्थभागे स्वस्वस्थाने दर्शितौ) मूसपढमाणुओगे। स०१४७ समानं सत्त मूलणया पण्णत्ता, तं जहा-नेगमे, संगहे, ववहारे, | मूलपत्ती-स्त्री०(मूलपत्नी) प्रधानभार्यायाम, आ०म०१०) उज्जुसुए, सद्दे, समभिरूढे, एवंभूते। (सूत्र-५५२) मूलपयत्थ-पुं०(मूलपदार्थ) कणादपरिकल्पितद्रव्यादिपदार्थेषु, द्रव्यगुणस्था०७ ठा० 3 उ०। अनु०। (व्याख्या स्वस्वस्थाने) कर्मसामान्यविशेषसमवायलक्षणाः षट्मूलपदार्थाः। विशे०) "दव्वगुणमूलणिमेव-न०(मूलनिमेण) मूलाधारे, 'मूलनिमेणं पञ्जवणयस्स उज्जुसु कम्मसामन्नविसेसा छट्टओ य समवाओ। एए मूलपयत्था, छलुगेण अवयणविच्छेदो'। सम्म०१काण्ड५ गाथा। (व्याख्या 'दव्वष्ट्रिय' शब्दे पकप्पिया पढम / / 1 / / '' आ०म०१अ०। चतुर्थभागे 2468 पृष्ठे गता) मूलपायच्छित्त-न०(मूलप्रायश्चित्त) प्राणातिपातादौ पुनर्वतारोपणे, आव०५ अग मूलत्ताण-न०(मूलत्राण) 'मुलतान' इतिख्याते सिन्धुसमीपनगरे, "तेषा शिशुना वृत्तिः, स्वोपज्ञा व्यरचि विनयकुशलेन। मूलत्राणासपुरे, करवा मूलपिंड-पुं०(मूलपिण्ड) यदनुष्ठानाद् गर्भसातनादेर्मूलमवाप्यते गरसेन्दुमितवर्षे / / 1 / / " मण्डा तद्विधानादवाप्तो मूलपिण्डः / षोडशे उत्पादनादोषे, आचा०२ श्रु०१ चू०१ अ०६उ० मूलदत्ता-स्त्री०(मूलदत्ता) जाम्बवतीपुत्रस्य शाम्बस्य भार्यायाम, अन्त० मूलफल-न०(मूलफल) कन्दफलस्वरूपे व्यञ्जनभेदे, स्था०३ ठा०१ १श्रु०५ वर्ग 2 अ० (साचारिष्टनेमेरन्तिके प्रव्रज्य सिद्धेतिअन्तकृदशानां पञ्चमे वर्गे दशमेऽध्ययने प्रत्यपादि) उ० चं०प्र०। सू०प्र०) मूलदल-न०(मूलदल) आदिभूतद्रव्ये, प्रश्न०४ संव०द्वार। मूलबीय-पुं०(मूलबीज) मूलमेव बीजं येषां ते मूलबीजाः। उत्पल कन्दादिषु, स्था०४ ठा०१उ०दश०। जात्यदिषु, आचा०२ श्रु०१ मूलदलियणेम-त्रि०(मूलदलिकनेम) मूलदलमादिभूतद्रव्यं तस्य 'नेम चू०१अ०८उ०। स्था०। विशे०। आ०म०। मूलकारणे, दश०६ अ०। ति' निभं सदृशम्। मूलद्रव्यसदृशे, प्रश्र०४ संव०द्वार। मूलभरण-न०(मूलभरण) प्रासुकरसवत्यां सचित्तक्षेपे, मूलभरणं नाम मूलदेव-पुं०(मूलदेव) स्वनामख्याते उज्जयिनीराजे, उत्त०४ अ०॥ प्रासुकायां रसवत्यां राजिकादीनि बीजानि संयतार्थ यत्प्रक्षिप्यन्ते / ('मंडिय' शब्देऽस्मिन्नेय भागे कथोक्ता)स्वनामख्यातेधूर्तवादिनि, नि० बृ०१ उ०। चू० १उ०। व्य०। दशसङ्क्षा०। ग०। ('धुत्तक्खाण' शब्दे चतुर्थभागे मूलभोयण-न०(मूलभोजन) मूलं पुनर्नवादीनां तस्य तदेव वा भोजनं, 2756 पृष्ठे वक्तव्यतोक्ता) अहिच्छत्रायां पार्श्वस्वामिप्रतिमावैयावृत्त्यकरे भुज्यत इति भोजनम् / स्था०६ ठा०३ उ०। मूलानि प्रतीतानि तेषां व्यन्तरदेवे, ती०६ कल्प०। 'उप्पत्तिया' शब्दोक्ते स्त्रीवञ्चके पुरुष, नं०। भोजनं भक्षणं परिभोगः / मूलाहारे, दशा०२ अ०॥ आ०म०। आoनका मूलमंत-त्रि०(मूलवत्) मूलानि प्रभूतानि दूरावगाढानि सन्त्येषामिति मूलधुरा-स्त्री०(मूलधुरा) सर्वासां धुरां प्रशस्तधुरि, आ०म०१अ०॥ मूलमन्तः / विशिष्टमूलशालिषु, रा०। ज्ञा०ा औ०। मूलपगडि-स्त्री०(मूलप्रकृति) ज्ञानादिकर्मणां मूलभेदे, आचा०१ श्रु०२ मूलय-न०(मूलक) मूली मूलवनस्पती, प्रज्ञा०१ पद / भ० स०आचा०। अ०१उ०। मूलयवच-न०(मूलकवर्चस्) यत्र मूलकं सटित्वा विष्ठा भवति तादृशे मूलपढमाणुओग-पुं०(मूलप्रथमानुयोग) पूर्वभवादिगोचरोऽनुयोगो मूल स्थाने, नि०चू०३उ०। प्रथमानुयोगः / अर्हद्वक्तव्यताप्रतिबद्धे अनुयोगभेदे, सका मूलराय-पुं०(मूलराज) चौलुक्यवंशीये स्वनामख्याते अणहिलमूलपढमाणुओगे य, गंडियाणुओगे यासे किं तं मूलपढमाणु पत्तनराजे,"आसीद्विशांपतिरमुद्रचतुःसमुद्र-मुद्राङ्कितक्षितिभरक्षमओगे? एत्थ णं अरहंताणं भगवंताणं पुस्वभवा देवलोगगम बाहुदण्डः। श्रीमूलराज इति दुर्धरवैरिकुम्भि-कण्ठीरवः शुचि-चुलुणाणि आउंचवणाणि जम्मणाणि अ अभिसेया रायवरसिरीओ क्यकुलावतंसः॥१॥" प्रा०४ पाद। ती०।। सीयाओ पव्वजाओ तवा य भत्ता केवलणाणुप्पाया अतित्थ मूलवत्थु-न०(मूलवस्तु) पूर्वगतश्रुतस्याध्ययनविशेष, स्था० 10 ठा० पवत्तणाणि अ संघयणं संठाणं उच्चत्तं आउं वनविभागो सीसा ३उ०। मूलकारणे, यथा-श्रावकस्य सम्यक्त्वम्, वसन्त्यस्मिन्नणुव्रतागणा गणहरा य अज्जा पवत्तणीओ संघस्स चउट्विहस्स जं वावि दयो गुणास्तद्भावभावित्वेनेति वस्तु, मूलभूतं द्वारभूतं च तद्वस्तु च परिमाणं जिणमणपज्जवओहिनाणसम्मत्तसुयनाणिणो य वाई मूलवस्तु / तथा चोक्तम्-"द्वारं मूलप्रतिष्ठान-माधारो भाजनं अणुत्तरगई य जत्तिया सिद्धा पाओवगआ य जे जहिं जतियाई निधिः।" आव०६अ।