________________ मूलगुणपडि० 376 - अमिधानराजेन्द्रः - भाग 6 मूलट्ठाण अतो वासासु चेव संथरे विवचासो कजति। असंथरे पुण कातिका / ओमे | संबज्झति, संबद्धो अब्भुटेहिति। पडिक्कमे त्ति गतं / इदाणिं 'विज त्ति' त्ति गतं / गओ कालो। अस्य व्याख्या-'विजट्ठा उभयं सेवित्ति'-उभयं णाम-पासत्थगिहत्था, इदाणिं भावाववातो भण्णति। तत्थ 'सेह त्ति' दारं / अस्य व्याख्या- ते विजाम-तजोगादिणिमित्तं सेवतेत्यर्थः / केती पुण एवं पढंति-'वेजट्ठा सिजादिए स उभयं, करेज सेधोवधिम्मि व ममत्तं / उभयं सेवेति'-वेजो-गिहत्थो, पासत्थो वा हवेज, तं ओलग्गेज्जा सुहं, अवि कोऽवि ममत्तणा तु, इयरगिहत्थेस वि ममत्तं // 407|| एवं सो गिलाणे उप्पण्णे गिलाणकिरियं करिष्यतीत्यर्थः / अहवा-उभयं सेहो-अगीयत्थो, अभिणवदिक्खिओवा, सो सेज्जादिए उभयं करेज, वेज्जणियल्लगा य / वेज्जस्स गिलाणकिरियं करेंतस्स सेवं करेजा, वेजणियल्लाण वासेव करेज्जा, ताणितं वेज किरियं कारयिष्यतीत्यर्थः। उभयंणाम-रागदोसा, आदिसद्दातो-वा सकुलगाम-नगरदेसरज्जादयो 'विजे त्ति' गतं घेप्पंति। उवहिम्मि वा वासकप्पाइए ममत्तं कुजा। अवि कोऽवि ममत्तणा उ चेव इतरगिहत्थेसु वि ममत्तं कुजा, तुसद्दोविकप्पदरिसणे / गीयत्थो इदाणिं 'दुढे त्ति' दारं अस्य व्याख्यावि कुजा, इतरे-पासत्थादयो / चोदगाह-अगीतो अगीयत्थ तणातो परिसं व राय दुई सयं व उवचरति तं तु रायाणं / पासत्थगादिसुममत्तंकरेजा,गीतोपुण जाणमाणो, कहंकुला? आचार्याह अण्णो वा जो दुट्ठो, सलद्धिणीए व तं एवं / / 11 / / जो पुण तहाणाओ, णिवत्तती तस्स कीरति ममत्तं / दुटुं णाम-राया पदुड्डो होजा, तम्मि पदुढे जा तस्स परिसा सा संविग्गपक्खिओ वा, कञ्जम्मि व जातु पडितप्पे / / 408|| उमयरियव्वा, ओलग्गं कायव्वा इति वुत्तं भवति / जो वा तं रायाणं एगपुरिसो उवसामेहितिसो वासेवियव्यो, उवसमणलद्धिसंपण्णो वासाहू जो इति-पासत्थो पुणसद्दो-अवधारणे, तहाणं पासत्थट्ठाणं तओ जो सयमेव रायाणं उवचरति, तं तु प्रद्विष्टराजानमित्यर्थः / अण्णो या जो पासत्थो निवत्तति तओ णिवत्तमाणस्स कीरइ, ममत्तं न दोषेत्यर्थः / राजवतिरित्तो भडभोइआदि जइ पउट्ठो तं पि सलद्धिओ जो साहू तो अणुज्जमतो वि संविग्गपक्खितो जो तस्स वा कीरइ वा ममत्तं, कर्ज पदुद्वणीए या से सेवेज एव पदुटुं णिउत्तं निहत्थेसु विप्रमत्त कुजा। पदुढे त्ति णाणादिगतं गेण्हतस्स जो पडितप्पति पासत्थो तस्स वा ममत्तं कजति, दारं गतं / गओ भावपरिग्गहो / गता परिम्गहस्स कप्पिया पडिसेवणा। कुलगणादिगं वा कजं तं जो साहयिस्सति पासत्थो तस्स वा ममत्तं (रात्रिभोजनस्य मूलगुण-प्रतिसेवनां 'राइभोयण' शब्दे वक्ष्यामि)। कजति, एवं गीयत्थो पासत्थादिसु ममत्तं कुजा। सेहे त्ति' गतं। मूलगुणपडिसेवय-पुं०(मूलगुणप्रतिसेवक) मूलगुणाः प्राणाति-पातविइदाणिं 'गिलाणमादि त्ति'दारं अस्य व्याख्या रमणादयस्तेषां प्रातिकूल्येन सेवको मूलगुणप्रतिसेवकः। मूलगुणप्रतिपासत्थादिममत्तं, अतरंतो भेसतट्ठता कुन्जा। सेवनाकारके, भ०२५ श०६उ०। अतरंताण करिस्सति, माणसिविट्ठता वितरो॥४०६|| मूलगुणरहिय-पुं०(मूलगुणरहित) पञ्चमहाव्रतान्यतरखण्डनशीले, दर्श० अतरंतो--गिलाणो, सो पासत्थादिसु ममत्तं कुज्जा / कहं? उच्यते-किं 4 तत्त्व। कारणं? उच्यते-भेसयट्ठता-भेसहं-ओसहं, तं दाहिति मे तेण कुज्जा। मूलगुणविजुत्त-त्रि०(मूलगुणवियुक्त) महाव्रतरहिते, सम्यगज्ञानकियाअतरंताण वा एस करिस्सति त्ति तेण से ममत्तं कुजा, अतरंतपडियरगा रहिते च / पञ्चा० 11 विव०॥ ध०| वा जे ताण असंथरंताण वट्टिस्सति, तेण वा ममत्तं कुज्जा / मम वा मूलगोत्त-न०(मूलगोत्र) उत्तरगोत्रापेक्षया मूलभूतान्यादिभूतानि गोत्राणि गिलाणीभूयस्स वहिस्सति तेण वा कुजा / माण-सिविट्ठता वा ममत्त मूलगोत्राणि। कश्यपादिपुरुषप्रभवे मनुष्यसन्ताने, स्था०७ ठा०३ उ०। कुजा, माणसिविञ्जा णाम-मणसा चिंतिऊण जं जावं करेति, तं लभति, (मूलगोत्राणि सप्त तानि 'गोत्त' शब्दे तृतीयभागे 654 पृष्ठे गतानि) तं मे सदाहिते त्ति ममत्तं कुज्जा, आदि-सद्दाओ-इतरो वि कुज्जा, इतरो मूलच्छेज्ज-न०(मूलच्छेद्य) मूलेनाष्टमस्थानवर्तिना प्रायश्चित्तेन छिद्यन्ते णाम- अगिलाणो सो वि एवं कुब्जा। गिलाणे त्ति गतं। अपनीयते यद्दोषजातंतन्मूलच्छेद्यम्। अशेषचारित्रोच्छेदकारिणि, विशे० इदाणिं 'पडिक्कमे त्ति अस्य व्याख्या-- मूलं संमत्तं पुणसद्दो अन्नेसिं विगुणाणं जेसिं उदये मूलच्छेज्जं भवतितं वि पगतीए समते सा-धुजोणिओ तंसि अम्ह आसण्णो। भासियव्वं / मूलच्छेज्ज तिवा मूलगुण-पडिवाउ त्ति या एगट्ठा।' आ० सद्दावणामवितरे, विजट्ठातूभयं सेवे // 410 / / चू०१अ०। कोइ पासत्थोपासत्थत्तणातो पडिक्कमिउकामो सो एवं सद्दावि-जति, | मूलजाय-न०(मूलजात) जात्यादिवनस्पती, तेषां हि मूलत एवात्पत्तिः। पगती-सभावो सभावतो तुम मम प्रियेत्यर्थः / पगतीओ वा वणिय- | आचा०२ श्रु०१ चू०१ अ०८उ०। लोहकुंभकारादओ तेसिंजो सम्मओ तस्स ममत्तं कीरति। साहुजोणीओ मूलट्ठाण-न०(मूलस्थान) तिष्ठत्यस्मिन्निति स्थानम्, मूलस्य स्थान णाम-साधुपाक्षिकः, आत्मनिन्दकः उद्यतप्रसंसाकारी सो भण्णति, तुम ___मूलस्थानम् / कषायाश्रये, 'जे गुणे से मूलठ्ठाणे, जे मूलट्ठाणे से गुणे' सदाकालमेव साहुजोणिओ इदाणिं उज्जम अन्न च। सो भण्णति तुम अम्ह इति / आचा०१ श्रु०२ अ०१ उ०। (इदं सूत्रं 'गुण' शब्देतृतीयभागे६०८ सजेंति ओकुलिव्वोयतेसुलभणामो, इतरोपासत्थोसेएव अन्न सयणेहिं | पृष्ठे व्याख्यातम् / उपपादयिष्यतेच 'लोगसार' शब्दे संक्षेपेण)