SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ मूलगुणपडि० 375 - अमिधानराजेन्द्रः - भाग 6 मूलगुणपडि० हो-विसेसणे दट्ठव्यो, आदिसद्दातो-रुप्पंतं च सीसगतउगादी धाउवा- मजाया अमज्जाया, तो तीए जो वट्टति सो अमज्जादिल्लो, तं जो ताओ यप्पओगा उप्पाययतीत्यर्थः। अहवा-जायरूवं जंच प्रबालवत् जातं तं अमज्जातातोपिवारितो तत्थ किं ममत्तं तु, तत्थ-किमिति-अमज्जायजायरूवं भण्णति। दव्वपरिग्गहाववातो गतो। पवत्तीणिवारणे, किमिति-क्षेपे, ममत्तं-ममीकारो, तुसदोअममत्ताव___इदाणिं खेत्ताववातो भण्णति धारणे, होज-भवेज, सिया-आसंकाए, अवधारणे वा, ममीकारः एमेव अट्ठजाए, खेत्ताएँ ऽववाततो वोच्छं। यदीत्यभ्युपगमे, तमिति अमज्जायट्ठाणं संबज्झति, स्वयमिति आत्मना सेहे गिलाणमादी, मज्जाता वावऽणुड्डाहे // 369ll संप्रत्यासेवतीत्यर्थः। खेत्ताववातो गतो। 'सेहेत्ति' अस्य व्याख्या, गाहा इदाणिं कालाववातो भण्णति 'अणाभोगे त्ति' अस्य व्याख्या, गाहाउवासादीसु सेहो, ममत्तपडिसेवणं च कुजाहि। अणोंभोगा अतिरित्तं, वसेज अतरंतों तप्पडियरा वा। एमेव गिलाणे वी, णेह ममं तत्थ पउणिस्सं // 400 / / अद्धाणम्मि विचरिमे, वाघाए दूरमग्गे वा / / 404|| उवासो आदी जेसिं ताणि उवासादीणि, ताणि संथारउवस्सय अणाभोगो-अत्यंत विस्मृतिः, किं उदुमासकप्पो वा, वासाकप्पो वा, कुलगामणगरदेसरजं च, एतेसु सेहो अयाणमाणो ममत्तं वा करेजा / पुण्णो न पुण्णो वा। एवं अणुवओगाओ अतिरितं पि वासिज्जा, अणाभोगे अहवा-गिलाणो भणेजा, मम एत्थ देसे मा कोति अल्लियओ। एस त्तिगयं। 'गेलण्णे त्ति' अस्य व्याख्या अतरंतोतप्पडियरा वा। अतरंतोपडिसेहो ति गओ / इदाणिं गिलाणे त्ति-'एमेव' पच्छद्धं-एवमवधारणे, गिलाणो, सो विहरिउमसमत्थो उदुबद्धं वासियं वा अइरित्तं वसेज्जा, जहा सेहो उवासादिसु ममत्त करेज्जा, एवं गिलाणो वि उवासादिसु ममत्तं गिलाणपडियरगा वा ग्लानप्रतिबद्धत्वात्, अतिरित्तं वसेज्जा / गिलाणे करेजा / अहवा-सो गिलाणो एवं भणेजा-णेह मम तंगामणगर देसं रज्जं त्ति गतं / 'अद्धाणे त्ति' अस्य व्याख्या-'अद्धाण'-पच्छद्धं-अद्धाणं वा,तत्थाह णीओ पउणिस्सामीत्यर्थः। आदि सद्दातो अगिलाणो वि पहपडिवत्ती तं पडिवन्ना अंतरायं वा संपडेजा,ततो कालविवचासो वि सन्नायगोवसग्गपत्तो भणेजा, णेह ममतंगाम, तत्थाऽहं णोवसग्गिज्जामि हवेजा। 'वाघातो त्ति' वाघातो णाम-विग्धं,तं वसहिभत्तादियाण होज्जा त्ति / गिलाणे ति गयं। अतो तम्मि उप्पण्णे वासासु वि गच्छेज्जा, अहवा-अदुबद्धियखेत्ताओ वासावासे खेत्तं गच्छंता अंतरा वाघातेण ठिता वासिउमारद्धो वाघातो इदाणिं मजाय' त्ति अस्य व्याख्या चरमे अप्पयाया एवं वा कालविवच्चासं कुज्जा / दूरे वा तं वासकप्पखेत्तं सागारिअदिण्णेसुव, वासादिसु णिवारए सेहो। अंतरा य बहू अवाया अतो ण गता, तत्थेव उदुवासिए खेत्ते वास-कप्पं ठवणाकुलेसु ठविए-सुवारए अलसणिद्धम्मे // 401 / / करेंति, एवं वा अतिरित्तं वसति। अद्धाणे त्ति गतं / सागारिओ-सेज्जातरो, तेण जे उवासाण दिन्ना, तेसु उवासेसु सेहे 'दुल्लभे' त्ति अस्य व्याख्या--- अमज्जादिल्ले आयरमाणे णिवारेज्जा, आदिसद्दातोउवस्सओ घेप्पति। धुवलंभे वा दव्वे, कइचणदिवसेहि वसति अतिरित्तं / मजाय त्ति गत / इदाणिं 'ठवणे त्ति' अस्य व्याख्या। 'ठवणा' पच्छद्धं-- उदुअतिरेको वासो, वासविहारे विवचासो।।४०५।। ठवणकुला अतिशयकुला भण्णंति,येष्वाचार्यादीनां भक्तमानीयते तेसु दुल्लभदव्वट्ठता अतिरित्तं पि कालं वसेजा, कह? उच्यते- पुण्णे ठविएसु अलसणिद्धम्मे पविसंतेणिवारितेत्यर्थः / ठवणे त्ति गत। मासकप्पे, वासाकप्पे वा, दुल्लभदव्वस्स धुवो-अवस्सं, लाभो गामणगरदेसरजाण अबवातो भण्णति-'उड्डाहे' त्ति अस्य व्याख्या भविस्सति, तेण कति त्ति' थोवदिवसे अतिरित्तं पि वसेज्जा / उदुबद्धकाले उड्डाहं च कुसीला, करेंति जहियं ततो णिवारेंति। अतिरेगो वासो एवं संभवति दुल्लभदव्वट्ठतो वासासु विहरंति, एवं अत्यंतेसु वितहियं,पवयणहीला य उच्छे ओ // 402 / / कालविवच्चासं करेंति। दुल्लभे त्ति गतं। जहियं ति-गामणगरदेसरज्जे, कुसीला-पासत्था, अकिरिय, इदाणिं 'उत्तमढे ति अस्य व्याख्यापडिसेवणा, उड्डाहं करेजा'ततो त्ति'-गामणगरादियाओ णिवारे-यव्वा सप्पडियरो परिणी, वास तदट्ठा व गम्मते वासे। णिवारणा कायव्वा,इह गामे अकिरियपडिसेवणा ण कायव्वा अत्यंतेसु संथरमसंथरे वा, ओमे विभवे विवचासो // 406|| वा तेसुपासत्थेसुतहियं गामेपवयणं-संघो तस्स हीला--णिंदा, भवति। परिणी-अणसणोवविट्ठो, तस्स जे वेयावच्चकारिणो ते पडियरगा, भत्तपाणवसहिसेहादियाण वा विउच्छेदो, तेसु तम्हा ततो पारंचिये वि सो परिण्णी सह पडियरएहिं अतिरित्तं पि कालं वसेज्जा, तदह त्ति करेजा। उड्डाहे त्ति गयं। परिणी पडिरयणट्ठा वा गम्मते वासासु वि एस विवयासो। परिण्णि ति चोदग आह-णणु वारेंतस्स गामादिसु ममत्तं भवति / आचार्याहण गतं / इदाणिं 'ओमे' इति अस्य व्याख्या सथरपच्छद्धं-जत्थ--संथरं 'भवति, कह? उच्यते तत्थ मासकप्पो अतिरित्तो वि कज्जति, जत्थासंथरं तत्थ ण गम्मति, जो तु अमज्जाइल्लो, णिवारए तत्थ किं ममत्तं तु। जत्थ पुण वासकप्पद्विताण ओम हवेजा,ततो वासासु वि गम्मति, एस होज सिया ममकारो, जतियं ठाणं सयं सेवे / / 403|| विवचासो। अहवा-वासक-प्पट्ठिताण उ णज्जति, जहा कत्तियमग्ग'जे' य इत्यनुद्दिष्टस्य ग्रहणं, तुसद्दो-णिद्देसे, मज्जायासीमा ववत्था,न | सिराइसु मासेसु असंथरं भविस्सति, भग्गा य दुप्पगम्मा भविस्संति,
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy