________________ मूलगुणपडि० 374 - अमिधानराजेन्द्रः - भाग 6 मूलगुणपडि० सेहे गिलाणमादी, मजाया वावऽणुडाहे // 361 / / अणॉभोगे गेलण्णे, अद्धाणे दुल्लभऽहजाते य। सेहे गिलाणमादी, पडिक्कमे विजदुट्टे य॥३९२|| एयाओ दोण्णि दारनाहाओ। एत्थ पढमदारगाहापुव्वद्धेण दव्वाववातो गहितो, पच्छद्धेण खेत्ताववाओ गहिओ / वितिय-दारगाहापुव्वद्धेण कालाववातो गहितो। पच्छद्धेण भावववाओ गहितो। 'अणाभोगे त्ति' अस्य व्याख्यासव्वपदाऽणाभोगा, गेलण्णोसधिपदावणे वारे। काकादिअहिपडते, दव्वममत्तं च बालादी॥३६३|| सव्वे पदा-सव्वपदा, के ते सव्वपदा? कागादिसाणगोणछक्कायपरिग्गहवसाणा, एते सव्वपदा। एते जहा पडिसिद्धातहा अणा-भोगेण कुर्यादित्यर्थः / अणाभोगे त्ति गतं / 'गिलाणे त्ति'अस्य व्याख्या'गेलण्णोसहि त्ति' गिलाणस्स ओसहाणि उण्हे कताणि, तत्थ कागे अहिपडं ते णिवारेति,आदिसद्दातो सोणगोणा णिवारेति, एवं गिलाणकारणेण णिवारेंतो सुद्धो / गिलाणकारणेण वा कप्पट्टगरक्खणममत्तं वा कुजा, जओ भण्णति-'दव्वममत्तं च बालादि त्ति' दव्वमिति दव्वदारज्ञापनार्थं, दव्वं वा लभिस्सामि त्ति ममत्त-रक्खणं करेति, ममत्तं अण्णतरदव्वणिमित्तं बाले सुहं मायापिरौ से गिलाणस्स पडितप्पंति, बाले त्ति-बालस्स रक्खणं कुज्जा, गिला-णपडितप्पणत्थं ,आदिसद्दातो-अबाले ताव रक्खणं कुजा, गिलाणट्टायमिति-गेलण्णट्ठा वा अडयालसेहा पडिकुज्जा पव्वावेजा। जतो भण्णतिअतरंत परियराण व, पडिकुटा तप्प अहव विजस्स। तेसिट्ठायमणेसिं, विहिरण्णं विसे कणगं // 394|| अवरंतो-गिलाणो, पडियरगा-गिलाणट्ठगा वा, वकारो समुच्चये, पडिकुट्ठा-णिवारितो अपव्वावणिज्जति त्ति वुत्तं भवति / तप्पे त्तिवाबारवहणत्थे वट्टिस्सतीत्यर्थः। गिलाणस्स वापडियरगाण वा वेयावचं करिष्यतीत्यतः प्रव्राजयति / अहवा-वेजस्स करिष्यति, ततो वा प्रव्राजयति / तेसिं गिलाणपडियरगविजाण अट्ठाय अणेसणं पि करेजा, गिलाणमंगीकृत्य वेजट्टताय हिरण्णं पिगेण्हेजा। ओरालस्याववादो 'विसे कणगंति'-विषग्रस्तस्य सुवर्ण-कनकं, तंघेत्तुं घसिऊण विसणिग्घायणट्ठा तस्स पाणं दिजति। अतो गिलाणट्ठा, ओरालियग्रहणं भवेज। गिलाणट्ठा छक्कायपरिग्गहे त्ति अस्यापवादःकायाण वि उवओगा, गिलाणक व विजकले वा। एमेव य अद्धाणा, सेजातरभत्तदाइसु वा / / 365 / / काया-पुढवादी छ, तेसिं पि उवओगो उवभोगो-भवेज्ज / गिलाणकज्जे वा मिलाणस्सेव अप्पणो उवभोगाय लवणादि, वेजस्स वा उवभोगाय तदपि न दोसनिमित्तं, एवं गिलाणकारणेण कागादओ दब्वे अववदिता / गिलाणे त्ति गतं। इदाणिं अद्धाणे त्ति अस्य व्याख्या- 'एमेव य' पच्छद्धं-एमेवाऽवधारणे, जहा गिलाणट्ठा कागादिया दारा वुत्ता तहेव अद्धाणेऽवीत्यर्थः / अद्धाणपडिवण्णो जो सेजातरो जो या दाणाइ सडो भत्तं देति, वाकारो समुच्चये, एतेसिं किंचि वि सारियं आतवे होज्जा, तत्थ कागगोणसाणा अहिवडता णिवारिज्जा पि जं से उप्पजउ सुटुतरं परितप्पिस्संतीति काउं कप्पट्ठगं पि रक्खेज्जा, ममत्तं वा करेज्जा / ओरालिए हिरण्णे सेहाति त्ति परिकुट्ठा। एसणं छक्कायाण एगगाहाए वक्खाणेतिदुक्खं कप्पो वोढुं, तेण हिरण्णं कताकतं गेहं। पडिकुट्ठा विय तप्पे, एसणकप्पे असंथरणे // 366 / / दाहद्धाणपडिवण्णेहिं दुक्खं-अद्धाणकप्पो बुज्झति, तेण कारणेण, हिरणं-द्रविणं, कताकतं-घडियरूवं अघडियरूवं वा अद्धाणेघेप्पति। अद्धाणपडिवण्णाण चेव, पडिकुट्ठा-सेहा भत्त-पाणविस्सामणोवकरणवहणादीहिं तप्पिस्संतीति काउंदिक्खेज्जा, अद्धाणे वा असंथरंता एसणं पिपेल्लेज्जा, अणेसणीयं गेण्हतीत्यर्थः। अद्धाणे वा असंथरणे कायाणं वि उवओगं करेजा / प्रलंबादेरित्यर्थः। अद्धाणे त्ति गये। इदाणिं 'दुल्लभे त्ति'दारंदुल्लभदव्वं दाहिति, तेण णिवारे ममत्तमादिं च। पडिकुतुसणधातुं, ओरालकओ व काया वा // 367|| दुक्खं लब्भतिजं तं दुल्लभं, तंच सयपागसहस्सपागादियं दव्यं, तं'दाहिति त्ति 'तेण कारणेण कागसुणगादि णिवारेति, ममत्तं वा करेति, आदिसद्दातो कप्पटगादिरक्खति, पडिकुतुवा सेहे पचावेति। एवं दुल्लभं दव्वंलभित्तु समत्था भवंति। अहवा-कोइ गिही तेरासियपुत्तेण लज्जमाणो भणाति-जइ मम पत्तं तेरासियं पञ्चावेसि तो इमं जं दुल्लभं दव्वं तुम अणेसणीयं एयं चेवपयच्छामि। एवं दुल्लभदव्यठ्ठता पडिकुटुंति पचावेजा, एसणं पि पेल्लेज्जा / एवं उग्गमउप्पायणेसणादोसेहिं जुत्तं दुल्लभं दव्वं गेण्हतीत्यर्थः। दुल्लभदव्वद्वतां च ओरालहिरणं गेण्हेजा। ताणि ओरालहिरण्णाणि घेत्तूण तं दुल्लभदव्वं किणेज्जा, कायाव त्ति दुल्लभदव्वट्ठता वा सचित्तकाया गेण्हेजा। कहं पवालादिणा सञ्चित्तपुढविक्काएण तं दुल्लभदव्वं किणेजा। दुल्लभदव्वं तिगतं / इदाणिं अट्ठजाति ति दारं भण्णतिएमेव अट्ठजातं, तेण णिवारे ममत्तमादिं च / पडिकुटेण व धातुं, ओरालकओ व काया वा // 398|| एमेवावहारणे, जहा दुल्लभदव्वे एवमेव अट्ठजाए विदट्ठव्वं / जातशब्दो भेदवाचकः अर्थभेदेत्यर्थः , एते सेज्जातराति अट्ठजायं दाहिंतीति तेण तेसिं कागगोणसाणे अवरज्झंते णिवारेज्जा, कप्पट्टगंवा रक्खेजा, ममत्त वा करेज्जा, चकारो-समुच्चये, पडिकुटुं वा सेहं पच्चाविज्जति, तदडाय दव्वट्ठाए त्ति वुत्तं भवति / सो पडिकुट्ठसेहो पचावितो दव्वजायं उत्पादयिष्यतीत्यर्थः / अट्ठजायं पि उप्पादेंतो एसणं पि पेल्लेज्जा, अहाभद्दगकुलेसुवा अणेसणीयं पि भिक्खं गेण्हेजा, माउ दुरुट्ठोण दाहिति अट्ठजायं अट्ठणिमित्तेण वा काए गेण्हेज्जा, कह? उच्यते-'धातु त्ति पासाणमट्टियादि गहेऊण जायरूवं सुवण्णं तं उप्पाएज्जा धातुवायप्रयोगात्, पुणस